You are here: BP HOME > PT > Khuddakanikāya: Suttanipāta > fulltext
Khuddakanikāya: Suttanipāta

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionUragavagga
Click to Expand/Collapse OptionCūlavagga
Click to Expand/Collapse OptionMahāvagga
Click to Expand/Collapse OptionAṭṭhakavagga
Click to Expand/Collapse OptionPārāyanavagga
10. Todeyyamāṇavapucchā (9). 
1088. "Yasmiṃ kāmā na vasanti, 
icc-āyasmā Todeyyo taṇhā yassa na vijjati, 
kathaṃkathā ca yo tiṇṇo, vinokho tassa kīdiso". || Sn_V,10.1 || 
(211) 1089. "Yasmiṃ kāmā na vasanti, Todeyyā ti Bhagavā taṇhā yassa na vijjati, 
kathaṃkathā ca yo tiṇṇo, vimokho tassa naparo". || Sn_V,10.2 || 
1090. "Nirāsayo so uda āsasāno, 
paññāṇavā so uda paññakappī: 
muniṃ ahaṃ Sakka yathā vijaññaṃ, 
tam me viyācikkha samantacakkhu". || Sn_V,10.3 || 
[F._199] 1091. "Nirāsayo so na so āsasāno, 
paññāṇavā so na ca paññakappī: 
evam pi Todeyya muniṃ vijāna akiñcanaṃ kāmabhave asattan" ti || Sn_V,10.4 || 
TODEYYAMĀṆAVAPUCCHĀ NIṬṬHITĀ.