You are here: BP HOME > PT > Khuddakanikāya: Suttanipāta > fulltext
Khuddakanikāya: Suttanipāta

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionUragavagga
Click to Expand/Collapse OptionCūlavagga
Click to Expand/Collapse OptionMahāvagga
Click to Expand/Collapse OptionAṭṭhakavagga
Click to Expand/Collapse OptionPārāyanavagga
[F._135] 12. Dvayatānupassanāsutta. 
Evam me sutaṃ: Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Pubbārāme Migāramātu pāsāde. 
Tena kho pana samayena Bhagavā tadahuposathe pannarase puṇṇāya puṇṇamāya rattiyā bhikkhusaṃghaparivuto abbhokāse nisinno (140) hoti. 
Atha kho Bhagavā tuṇhībhūtaṃ tuṇhībhūtaṃ bhikkhusaṃghaṃ anuviloketvā bhikkhū āmantesi: "‘ye te bhikkhave kusalā dhammā ariyā niyyānikā sambodhagāmino, tesaṃ vo bhikkhave kusalānaṃ dhammānaṃ ariyānaṃ niyyānikānaṃ sambodhagāmīnaṃ kā upanisā savanāyā’ ti, iti ce bhikkhave pucchitāro assu, te evam assu vacanīyā: ‘yāvad eva dvayatānaṃ dhammānaṃ yathābhūtaṃ ñāṇāyā’ ti. 
Kiñ ca dvayataṃ vadetha: ‘idaṃ dukkhaṃ, ayaṃ dukkhasamudayo’ ti ayam ekānupassanā, 
‘ayaṃ dukkhanirodho, ayaṃ dukkhanirodhagāminī paṭipadā’ ti ayaṃ dutiyānupassanā. 
Evaṃ sammā-dvayatānupassino kho bhikkhave bhikkhuno appamattassa ātāpino pahitattassa viharato dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṃkhaṃ:12 diṭṭhe va dhamme aññā, 
sati vā upādisese anāgāmitā" ti. 
Idam avoca Bhagavā, idaṃ vatvā Sugato athāparaṃ etad avoca Satthā: 
724. "Ye dukkhaṃ na-ppajānanti atho dukkhassa sambhavaṃ, 
yattha ca sabbaso dukkhaṃ asesaṃ uparujjhati, 
[F._136] tañ ca maggaṃ na jānanti dukkhūpasamagāminaṃ, || Sn_III,12.1 || 
725. cetovimuttihīnā te atho paññāvimuttiyā, 
abhabbā te antakiriyāya, te ve jātijarūpagā. || Sn_III,12.2 || 
726. Ye ca dukkhaṃ pajānanti atho dukkhassa sambhavaṃ, 
yattha ca sabbaso dukkhaṃ asesaṃ uparujjhati,| 
(141) tañ ca maggaṃ pajānanti dukkhūpasamagāminaṃ, || Sn_III,12.3 || 
727. cetovimuttisampannā atho paññāvimuttiyā bhabbā te antakiriyāya, na te jātijarūpagā" ti. || Sn_III,12.4 || 
"‘Siyā aññena pi pariyāyena sammā-dvayatānupassanā' 
ti, iti ce bhikkhave pucchitāro assu, ‘siyā’ ti 'ssu vacanīyā, kathañ ca siyā: ‘yaṃ kiñci dukkhaṃ sambhoti, 
sabbaṃ upadhipaccayā’ ti ayam ekānupassanā, ‘upadhīnan tv-eva asesavirāganirodhā n’ atthi dukkhassa sambhavo' 
ti ayaṃ dutiyānupassanā. 
Evaṃ sammā" --pe-- athāparaṃ etad avoca Satthā: 
728. "Upadhīnidānā pabhavanti dukkhā ye keci lokasmiṃ anekarūpā, 
yo ve avidvā upadhiṃ karoti, 
punappunaṃ dukkham upeti mando, -- 
[F._137] tasmā pajānaṃ upadhiṃ na kayirā dukkhassa jātippabhavānupassī" ti. || Sn_III,12.5 || 
"‘Siyā aññena pi pariyāyena sammā-dvayatānupassanā' 
ti, iti ce bhikkhave pucchitāro assu, ‘siyā’ ti 'ssu vacanīyā, kathañ ca siyā: ‘yaṃ kiñci dukkhaṃ sambhoti, 
sabbaṃ avijjāpaccayā’ ti ayam ekānupassanā, ‘avijjāya tv-eva asesavirāganirodhā n’ atthi dukkhassa sambhavo' 
ti ayaṃ dutiyānupassanā. 
Evaṃ sammā" . . . athaparaṃ etad avoca Satthā: 
(142) 729. "Jātimaraṇasaṃsāraṃ *ye vajanti* punappunaṃ itthabhāvaññathābhāvaṃ, avijjāy’ eva sā gati. || Sn_III,12.6 || 
730. Avijjā h’ ayaṃ mahāmoho, yen' idaṃ saṃsitaṃ ciraṃ, 
vijjāgatā ca ye sattā, nāgacchanti punabbhavan" ti. || Sn_III,12.7 || 
"‘Siyā aññena pi’ . . . #kathañ ca siyā: ‘yaṃ kiñci dukkhaṃ sambhoti, sabbaṃ saṅkhārapaccayā’ ti ayam ekānupassanā, ‘saṃkhārānan te-eva asesavirāganirodhā n’ atthi dukkhassa sambhavo’ ti ayaṃ dutiyānupassanā. 
Evaṃ sammā" . . . athāparaṃ etad avoca Satthā: 
731. "Yaṃ kiñci dukkhaṃ sambhoti, sabbaṃ saṃkhārapaccayā, 
saṃkhārānaṃ nirodhena n’ atthi dukkhassa sambhavo. || Sn_III,12.8 || 
732. Etam ādīnavaṃ ñatvā ‘dukkhaṃ saṃkhārapaccayā' [F._138] sabbasaṃkhārasamathā saññāya uparodhanā evaṃ dukkhakkhayo hoti, -- etaṃ ñatvā yathātathaṃ || Sn_III,12.9 || 
733. sammaddasā vedaguno samma-d-aññāya paṇḍitā abhibhuyya Mārasaṃyogaṃ nāgacchanti punabbhavan" ti. || Sn_III,12.10 || 
(143) "‘Siyā aññena pi’ . . . kathañ ca siyā: ‘yaṃ kiñci dukkhaṃ sambhoti, sabbaṃ viññāṇapaccayā’ ti ayam ekānupassanā, ‘viññāṇassa tv-eva asesavirāganirodhā n' 
atthi dukkhassa sambhavo’ ti ayaṃ dutiyānupassanā. 
Evaṃ sammā" . . . athāparaṃ etad avoca Satthā: 
734. "Yaṃ kiñci dukkhaṃ sambhoti, sabbaṃ viññāṇapaccayā, 
viññāṇassa nirodhena n’ atthi dukkhassa sambhavo. || Sn_III,12.11 || 
735. Etam ādīnavaṃ ñatvā ‘dukkhaṃ viññāṇapaccayā' 
viññāṇūpasamā bhikkhu nicchāto parinibbuto" ti. || Sn_III,12.12 || 
"‘Siyā aññena pi’ . . . kathañ ca siyā: ‘yaṃ kiñci dukkhaṃ sambhoti, sabbaṃ phassapaccayā' ti ayam ekānupassanā, ‘phassassa tv-eva asesavirāganirodhā n' 
atthi dukkhassa sambhavo’ ti ayaṃ dutiyānupassanā. 
Evaṃ sammā" . . . athāparaṃ etad avoca Satthā: 
736. "Tesam phassaparetānaṃ bhavasotānusārinaṃ [F._139] kummaggapaṭipannānaṃ ārā saṃyojanakkhayo. || Sn_III,12.13 || 
737. Ye ca phassaṃ pariññāya aññāya upasame ratā, 
te ve phassābhisamayā nicchātā parinibbutā" ti. || Sn_III,12.14 || 
"‘Siyā aññena pi’ . . . kathañ ca siyā: ‘yaṃ kiñci dukkhaṃ sambhoti, sabbaṃ vedanāpaccayā’ ti ayam ekānupassanā, ‘vedanānan tv-eva asesavirāganirodhā n' 
atthi dukkhassa sambhavo’ ti ayaṃ dutiyānupassanā. 
Evaṃ sammā" . . . athāparaṃ etad avoca Satthā: 
(144) 738. "Sukhaṃ vā yadi vā dukkhaṃ adukkhamasukhaṃ sahā ajjhattañ ca bahiddhā ca yaṃ kiñci atthi veditaṃ, || Sn_III,12.15 || 
739. etaṃ ‘dukkhan’ ti ñatvāna mosadhammaṃ palokinaṃ phussa phussa vayaṃ passaṃ evaṃ tattha virajjati, 
vedanānaṃ khayā bhikkhu nicchāto parinibbuto" ti. || Sn_III,12.16 || 
"‘Siyā aññena pi’ . . . kathañ ca siyā: ‘yaṃ kiñci dukkhaṃ sambhoti, sabbaṃ taṇhāpaccayā’ ti ayam ekānupassanā, ‘taṇhāya tv-eva asesavirāganirodhā n’ atthi dukkhassa sambhavo’ ti ayaṃ dutiyānupassanā. 
Evaṃ sammā" . . . athāparaṃ etad avoca Satthā: 
740. "Taṇhādutiyo puriso dīgham addhāna saṃsaraṃ [F._140] itthabhāvaññathābhāvaṃ saṃsāraṃ nātivattati. || Sn_III,12.17 || 
741. Etam ādīnavaṃ ñatvā taṇhā dukkhassa sambhavaṃ vītataṇho anādāno sato bhikkhu paribbaje" ti. || Sn_III,12.18 || 
"‘Siyā aññena pi’ . . . kathañ ca siyā: ‘yaṃ kiñci dukkhaṃ sambhoti, sabbaṃ upādānapaccayā’ ti ayam ekānupassanā, ‘upādānānan tv-eva asesavirāganirodhā n' 
atthi dukkhassa sambhavo’ ti ayaṃ dutiyānupassanā. 
Evaṃ sammā" . . . athāparaṃ etad avoca Satthā: 
742. "Upādānapaccayā bhavo, bhūto dukkhaṃ nigacchati, 
jātassa maraṇam hoti, eso dukkhassa sambhavo. || Sn_III,12.19 || 
743. Tasmā upādānakkhayā samma-d-aññāya paṇḍitā jātikkhayaṃ abhiññāya nāgacchanti punabbhavan" ti. || Sn_III,12.20 || 
(145) "‘Siyā aññena pi’ . . . kathañ ca siyā: ‘yaṃ kiñci dukkhaṃ sambhoti, sabbaṃ ārambhapaccayā' ti ayam ekānupassanā, ‘ārambhānan tv-eva asesavirāganirodhā n' 
atthi dukkhassa sambhavo’ ti ayaṃ dutiyānupassanā. 
Evaṃ sammā" . . . athāparaṃ etad avoca Satthā: 
744. "yaṃ kiñci dukkhaṃ sambhoti, sabbaṃ ārambhapaccayā, 
ārambhānaṃ nirodhena n’ atthi dukkhassa sambhavo. || Sn_III,12.21 || 
745. Etam ādīnavaṃ ñatvā ‘dukkhaṃ ārambhapaccayā' 
[F._141] sabbārambhaṃ paṭinissajja anārambhe4-vimuttino || Sn_III,12.22 || 
746. ucchinnabhavataṇhassa santacittassa bhikkhuno vitiṇṇo jātisaṃsāro, n’ atthi tassa punabbhavo" 
ti. || Sn_III,12.23 || 
"‘Siyā aññena pi’ . . . kathañ ca siyā: ‘yaṃ kiñci dukkhaṃ sambhoti, sabbaṃ āhārapaccayā’ ti ayam ekānupassanā,6 ‘āhārānan tv-eva asesavirāganirodhā n’ atthi dukkhassa sambhavo’ ti ayaṃ dutiyānupassanā. 
Evaṃ sammā" . . . athāparaṃ etad avoca Satthā: 
747. "Yaṃ kiñci dukkhaṃ sambhoti, sabbaṃ āhārapaccayā, 
āhārānaṃ nirodhena n’ atthi dukkhassa sambhavo. || Sn_III,12.24 || 
748. Etam ādīnavaṃ ñatvā ‘dukkhaṃ āhārapaccayā' 
sabbāhāraṃ pariññāya sabbāhāram anissito || Sn_III,12.25 || 
(146) 749. ārogyaṃ samma-d-aññāya āsavānaṃ parikkhayā saṃkhāya sevī dhammaṭṭho saṃkhaṃ na upeti vedagū" ti. || Sn_III,12.26 || 
"‘Siyā aññena pi’ . . . kathañ ca siyā: ‘yaṃ kiñci dukkhaṃ sambhoti, sabbaṃ iñjitapaccayā’ ti ayam ekānupassanā, ‘iñjitānan tv-eva asesavirāganirodhā n’ atthi dukkhassa sambhavo’ ti ayaṃ dutiyānupassanā. 
Evaṃ sammā" . . . athāparaṃ etad avoca Satthā: 
[F._142] 750. "Yaṃ kiñci dukkhaṃ sambhoti, sabbaṃ iñjitapaccayā, 
iñjitānaṃ nirodhena n’ atthi dukkhassa sambhavo. || Sn_III,12.27 || 
751. Etam ādīnavaṃ ñatvā ‘dukkhaṃ iñjitapaccayā' 
tasmā ejaṃ vossajja saṃkhāre uparundhiya anejo anupādāno sato bhikkhu paribbaje" ti. || Sn_III,12.28 || 
"‘Siyā aññena pi’ . . . kathañ ca siyā: ‘nissitassa calitaṃ hotī’ ti ayam ekānupassanā, ‘anissito na calatī’ ti ayaṃ dutiyānupassanā. 
Evaṃ sammā" . . . athāparaṃ etad avoca Satthā: 
752. "Anissito na calati, nissito ca upādiyaṃ itthabhāvaññathābhāvaṃ saṃsāraṃ nātivattati. || Sn_III,12.29 || 
753. Etam ādīnavaṃ ñatvā ‘nissayesu mahabbhayaṃ' 
anissito anupādāno sato bhikkhu paribbaje" ti. || Sn_III,12.30 || 
"‘Siyā aññena pi’ . . . kathañ ca siyā: ‘rūpehi bhikkhave āruppā santatarā’ ti ayam ekānupassanā, 
(147) ‘āruppehi nirodho santataro’ ti ayaṃ dutiyānupassanā. 
Evaṃ sammā" . . . athāparaṃ etad avoca Satthā: 
754. "Ye ca rūpūpagā sattā ye ca āruppavāsino [F._143] nirodhaṃ appajānantā, āgantāro punabbhavaṃ. || Sn_III,12.31 || 
755. Ye ca rūpe pariññāya arūpesu {susaṇṭhitā}, 
nirodhe ye vimuccanti, te janā maccuhāyino" ti. || Sn_III,12.32 || 
"‘Siyā aññena pi' . . . kathañ ca siyā: yaṃ bhikkhave sadevakassa lokassa samārakassa {sabrahmakassa} sassamaṇabrāhmaṇiyā pajāya sadevamanussāya ‘idaṃ saccan’ ti upanijjhāyitaṃ, 
tadam ariyānaṃ ‘etaṃ musā’ ti yathābhūtaṃ samma-ppaññāya suddiṭṭhaṃ -- ayam ekānupassanā, yaṃ bhikkhave sadevakassa --pe-- sadevamanussāya ‘idaṃ musā’ ti upanijjhāyitaṃ, tadam ariyānaṃ ‘etaṃ saccan’ ti yathābhūtaṃ samma-ppaññāya suddiṭṭhaṃ -- ayaṃ dutiyānupassanā. 
Evaṃ sammā" . . . athāparaṃ etad avoca Satthā: 
756. "Anattani attamānaṃ passa lokaṃ sadevakaṃ niviṭṭhaṃ nāmarūpasmiṃ, ‘idaṃ saccan’ ti maññati. || Sn_III,12.33 || 
757. Yena yena hi maññanti, tato taṃ hoti aññathā, 
taṃ hi tassa musā hoti, mosadhammaṃ hi ittaraṃ. || Sn_III,12.34 || 
(148) 758. amosadhammaṃ nibbānaṃ, tad ariyā saccato vidū, 
te ve saccābhisamayā nicchātā parinibbutā" ti. || Sn_III,12.35 || 
[F._144] "‘Siyā aññena pi pariyāyena sammā-dvayatānupassanā ti, iti ce bhikkhave pucchitāro assu, ‘siyā’ ti 'ssu vacanīyā, 
kathañ ca siyā: yaṃ bhikkhave sadevakassa --pe-- sadevamanussāya ‘idaṃ sukhan’ ti upanijjhāyitaṃ, tadam ariyānaṃ ‘etaṃ dukkhan’ ti yathābhūtaṃ samma-ppaññāya suddiṭṭhaṃ -- ayam ekānupassanā, yaṃ bhikkhave sadevakassa . . . sadevamanussāya ‘idaṃ dukkhan’ ti upanijjhāyitaṃ, tadam ariyānaṃ ‘etaṃ sukan’ ti yathābhūtaṃ samma-ppaññāya suddiṭṭhaṃ -- ayaṃ dutiyānupassanā. 
Evaṃ sammā-dvayatānupassino kho bhikkhave bhikkhuno appamattassa ātāpino pahitattassa viharato dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṃkhaṃ9: diṭṭhe va dhamme aññā, sati vā upādisese anāgāmitā" ti. 
Idam avoca Bhagavā, idaṃ vatvā Sugato athāparaṃ etad avoca Satthā: 
759. "Rūpā saddā rasā gandhā phassā dhammā ca kevalā iṭṭhā kantā manāpā ca, *yāvat’ ‘atthī’ ti* vuccati, || Sn_III,12.36 || 
760. Sadevakassa lokassa ete vo sukhasammatā, 
yattha c’ ete nirujjhanti, taṃ nesaṃ dukkhasammataṃ. || Sn_III,12.37 || 
761. ‘Sukhan’ ti diṭṭham ariyehi sakkāyass’ uparodhanaṃ, 
#paccanīkam idaṃ hoti# sabbalokena passantaṃ. || Sn_III,12.38 || 
(149) [F._145] 762. Yaṃ pare sukhato āhu, tad ariyā āhu dukkhato, 
yaṃ pare dukkhato āhu, tad ariyā sukhato vidū, -- 
passa dhammaṃ durājānaṃ, sampamūḷh’ ettha aviddasū. || Sn_III,12.39 || 
763. Nivutānaṃ tamo hoti, andhakāro apassataṃ, 
satañ ca vivaṭaṃ hoti āloko passatām iva, 
santike na vijānanti magā dhammass' akovidā. || Sn_III,12.40 || 
764. Bhavarāgaparetehi bhavasotānusārihi māradheyyānupannehi nāyaṃ dhammo susambudho. || Sn_III,12.41 || 
765. Ko nu aññatra-m-ariyehi padaṃ sambuddhum arahati, 
yaṃ padaṃ samma-d-aññāya parinibbanti anāsavā" ti. || Sn_III,12.42 || 
Idam avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinanduṃ. 
Imasmiṃ kho pana veyyākaraṇasmiṃ bhaññamāne saṭṭhimattānaṃ bhikkhūnaṃ anupādāya āsavehi cittāni vimucciṃsū ti 
DVAYATĀNUPASSANĀSUTTAṂ NIṬṬHITAṂ. 
(150) Tass’ uddānaṃ: Saccaṃ upadhi avijjañ ca saṃkhārā viññāṇapañcamaṃ, phassa-vedaniyā taṇhā upādānārambhā āhārā iñjite phanditaṃ rūpaṃ sacca-dukkhena soḷasā ti. 
Mahāvaggo tatiyo. 
Tass’ uddānaṃ: Pabbajjañ ca Padhānañ ca Subha . . . Sundari (tathā) Māghasuttaṃ Sabhiyo ca selo Sallaṃ pavuccati Vāseṭṭho cāpi Kokāli Nālako Dvayatānupassanā, dvādas’ etāni suttāni Mahāvaggo ti vuccatī ti. 
(151) [F._146] IV. AṬṬHAKAVAGGA.