You are here: BP HOME > PT > Khuddakanikāya: Suttanipāta > fulltext
Khuddakanikāya: Suttanipāta

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionUragavagga
Click to Expand/Collapse OptionCūlavagga
Click to Expand/Collapse OptionMahāvagga
Click to Expand/Collapse OptionAṭṭhakavagga
Click to Expand/Collapse OptionPārāyanavagga
1. Kāmasutta. 
766. Kāmaṃ kāmayamānassa tassa ce taṃ samijjhati, 
addhā pītimano hoti laddhā macco yad icchati. || Sn_IV,1.1 || 
767. Tassa ce kāmayānassa chandajātassa jantuno te kāmā parihāyanti, sallaviddho va ruppati. || Sn_IV,1.2 || 
768. Yo kāme parivajjeti sappasseva padā siro, 
so imaṃ visattikaṃ loke sato samativattati. || Sn_IV,1.3 || 
769. Khettaṃ vatthuṃ hiraññaṃ vā gavāssaṃ dāsaporisaṃ thiyo bandhū puthu kāme yo naro anugijjhati, || Sn_IV,1.4 || 
770. abalā va naṃ balīyanti, maddante naṃ parissayā, 
tato naṃ dukkham anveti nāvaṃ bhinnam ivodakaṃ. || Sn_IV,1.5 || 
771. Tasmā jantu sadā sato kāmāni parivajjaye. 
te pahāya tare oghaṃ nāvaṃ siñcitvā pāragū ti || Sn_IV,1.6 || 
KĀMASUTTAṂ NIṬṬHITAṂ.