You are here: BP HOME > PT > Khuddakanikāya: Suttanipāta > fulltext
Khuddakanikāya: Suttanipāta

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionUragavagga
Click to Expand/Collapse OptionCūlavagga
Click to Expand/Collapse OptionMahāvagga
Click to Expand/Collapse OptionAṭṭhakavagga
Click to Expand/Collapse OptionPārāyanavagga
(190) V. PĀRĀYANAVAGGA. 
1. Vatthugāthā. 
976. Kosalānaṃ purā rammā agamā Dakkhiṇāpathaṃ ākiñcaññaṃ patthayāno brāhmaṇo mantapāragū. || Sn_V,1.1 || 
[F._180] 977. So Assakassa visaye Aḷakassa samāsane vasī Godhāvarīkūle uñchena ca phalena ca. || Sn_V,1.2 || 
978. Tass’ eva upanissāya gāmo ca vipulo ahū, 
tato jātena āyena mahāyaññam akappayi, || Sn_V,1.3 || 
979. mabāyaññaṃ yajitvāna puna pāvisi assamaṃ. 
Tasmiṃ patipaviṭṭhamhi añño āgañchi brāhmaṇo || Sn_V,1.4 || 
980. ugghaṭṭapādo tasito paṃkadanto rajassiro, 
so ca naṃ upasaṃkamma satāni pañca yācati. || Sn_V,1.5 || 
981. Tam enam Bāvarī disvā āsanena nimantayi, 
sukhañ ca kusalaṃ pucchi, idaṃ vacanam abravi:18 || Sn_V,1.6 || 
982. "Yaṃ kho mamaṃ deyyadhammaṃ sabbaṃ vissajjitam mayā, 
anujānāhi me brahme, n’ atthi pañca satāni me". || Sn_V,1.7 || 
(191) 983. "Sace me yācamānassa bhavaṃ nānupadassati, 
sattame divase tuyhaṃ muddhā phalatu sattadhā". || Sn_V,1.8 || 
[F._181] 984. Abhisaṃkharitvā kuhako bheravaṃ so akittayi, -- 
tassa taṃ vacanaṃ sutvā Bāvarī dukkhito ahū, || Sn_V,1.9 || 
985. ussussati anāhāro sokasallasamappito, 
atho pi evaṃcittassa jhāne na ramatī mano. || Sn_V,1.10 || 
986. Utrastaṃ dukkhitaṃ disvā devatā atthakāminī Bāvariṃ upasaṃkamma idaṃ vacanam abravi:9 || Sn_V,1.11 || 
987. "Na so muddhaṃ pajānāti, kuhako so dhanatthiko, 
muddhani muddhapāte vā ñāṇaṃ tassa na vijjati". || Sn_V,1.12 || 
988. "Bhotī carahi jānāti, tam me akkhāhi pucchitā muddhaṃ muddhādhipātañ ca, taṃ suṇoma vaco tava". || Sn_V,1.13 || 
989. "Aham p’ etaṃ na jānāmi, ñāṇam m' ettha na vijjati, 
muddhaṃ muddhādhipāto ca Jinānaṃ h’ eta dassanaṃ". || Sn_V,1.14 || 
990. "Atha ko carahi jānāti asmiṃ puthavimaṇḍale muddhaṃ muddhādhipātañ ca, tam me akkhāhi devate". || Sn_V,1.15 || 
(192) [F._182] 991. "Purā Kapilavatthumhā nikkhanto lokanāyako apacco Okkākarājassa Sakyaputto pabhaṃkaro. || Sn_V,1.16 || 
992. So hi brāhmaṇa sambuddho sabbadhammāna pāragū sabbābhiññābalappatto sabbadhammesu cakkhumā sabbadhammakkhayaṃ patto vimutto upadhisaṃkhaye, || Sn_V,1.17 || 
993. Buddho so Bhagavā loke dhammaṃ deseti cakkhumā: 
taṃ tvaṃ gantvāna pucchassu, so te taṃ vyākarissati". || Sn_V,1.18 || 
994. ‘Sambuddho’ ti vaco sutvā udaggo Bāvarī ahū, 
sok’ assa tanuko āsi, pītiñ ca vipulaṃ labhi. || Sn_V,1.19 || 
995. So Bāvarī attamano udaggo taṃ devataṃ pucchati vedajāto: 
"katamamhi gāme nigamamhi vā puna katamamhi vā janapade lakanātho, 
yattha gantvā namassemu Sambuddhaṃ dipaduttamaṃ". || Sn_V,1.20 || 
996. "Sāvatthiyaṃ Kosalamandire Jino pahūtapañño varabhūrimedhaso, 
so Sakyaputto vidhuro anāsavo muddhādhipātassa vidū narāsabho". || Sn_V,1.21 || 
997. Tato āmantayī sisse brāhmaṇe mantapārage: 
[F._183] "etha māṇavā, akkhissaṃ, suṇotha vacanaṃ mama: || Sn_V,1.22 || 
(193) 998. yass’ eso dullabho loke pātubhāvo abhiṇhaso, 
sv-ājja lokamhi uppanno Sambuddho iti vissuto, 
khippaṃ gantvāna Sāvatthiṃ passavho dipaduttamaṃ". || Sn_V,1.23 || 
999. "Kathañ carahi jānemu disvā ‘Buddho’ ti brāhmaṇa, 
ajānatan no pabrūhi, yathā jānemu taṃ mayaṃ". || Sn_V,1.24 || 
1000. "Āgatāni hi mantesu mahāpurisalakkhaṇā dvattiṃsā ca vyākhyātā samattā anupubbaso. || Sn_V,1.25 || 
1001. Yass’ ete honti gattesu mahāpurisalakkhaṇā, 
dve va tassa gatiyo, tatiyā hi na vijjati. || Sn_V,1.26 || 
1002. Sace agāraṃ ajjhāvasati, vijeyya paṭhaviṃ imaṃ adaṇḍena asatthena dhammena-m-anusāsati. || Sn_V,1.27 || 
1003. Sace ca so pabbajati agārā anagāriyaṃ, 
vivattacchaddo sambuddho arahā bhavati anuttaro. || Sn_V,1.28 || 
[F._184] 1004. Jātiṃ gottañ ca lakkhaṇaṃ mante sisse punāpare muddhaṃ muddhādhipātañ ca manasā yeva pucchatha. || Sn_V,1.29 || 
1005. Anāvaraṇadassāvī yadi buddho bhavissati, 
manasā pucchite pañhe vācāya vissajessati". || Sn_V,1.30 || 
1006. Bāvarissa vaco sutvā sissā soḷasa brāhmaṇā Ajito {Tissa-Metteyyo} Puṇṇako atha Mettagū16 || Sn_V,1.31 || 
(194) 1007. Dhotako Upasīvo ca Nando ca atha Hemako Todeyya-Kappā dubhayo Jatukaṇṇī ca paṇḍito || Sn_V,1.32 || 
1008. Bhadrāvudho Udayo ca Posālo cāpi brāhmaṇo Mogharājā ca medhāvī Piṅgiyo ca mahā isi, || Sn_V,1.33 || 
1009. paccekagaṇino sabbe sabbalokassa vissutā jhāyī jhānaratā dhīrā pubbavāsanavāsitā, || Sn_V,1.34 || 
1010. Bāvariṃ abhivādetvā katvā ca naṃ padakkhiṇaṃ jaṭājinadharā sabbe pakkāmuṃ uttarāmukhā: || Sn_V,1.35 || 
1011. Aḷakassa Patiṭṭhānaṃ purimaṃ Māhissatiṃ tadā [F._185] Ujjeniñ cāpi Gonaddhaṃ Vedisaṃ Vanasavhayaṃ12 || Sn_V,1.36 || 
1012. Kosambiṃ cāpi Sāketaṃ Sāvatthiñ ca puruttamaṃ Setavyaṃ Kapilavatthuṃ Kusinārañ ca mandiraṃ || Sn_V,1.37 || 
1013. Pāvañ ca Bhoganagaraṃ Vesāliṃ Māgadhaṃ puraṃ Pāsāṇakañ cetiyañ ca ramaṇīyaṃ manoramaṃ. || Sn_V,1.38 || 
(195) 1014. Tasito v’ udakaṃ sītaṃ mahālābhaṃ va vāṇijo chāyaṃ ghammābhitatto va turitā pabbatam āruhaṃ. || Sn_V,1.39 || 
1015. Bhagavā ca tamhi samaye bhikkhusaṃghapurakkhato bhikkhūnaṃ dhammaṃ deseti, sīho va nadatī vane. || Sn_V,1.40 || 
1016. Ajito addasa Sambuddhaṃ vītaraṃsi va bhāṇumaṃ candaṃ yathā pannarase pāripūriṃ upāgataṃ. || Sn_V,1.41 || 
1017. Ath’ assa gatte disvāna paripūrañ ca vyañjanaṃ ekamantaṃ ṭhito haṭṭho manopañhe apucchatha: || Sn_V,1.42 || 
1018. "Ādissa jammanaṃ brūhi, gottaṃ {brūhi} salakkhaṇaṃ, 
[F._186] mantesu pāramiṃ brūhi, kati vāceti brāhmaṇo". || Sn_V,1.43 || 
1019. "Vīsaṃvassasataṃ āyu, so ca gottena Bāvari, 
tīṇ’ assa lakkhaṇā gatte, tiṇṇaṃ vedāna pāragū, || Sn_V,1.44 || 
1020. lakkhaṇe itihāse ca sanighaṇḍusakeṭubhe, 
pañca satāni vāceti, sadhamme pāramiṃ gato". || Sn_V,1.45 || 
(196) 1021. "Lakkhaṇānaṃ pavicayaṃ Bāvarissa naruttama taṇhacchida pakāsehi, mā no kaṃkhāyitaṃ ahū". || Sn_V,1.46 || 
1022. "Mukhaṃ jivhāya chādeti, uṇṇ' assa bhamukantare, 
kosohitaṃ vatthaguyhaṃ, evaṃ jānāhi māṇava". || Sn_V,1.47 || 
1023. Pucchaṃ hi kiñci asuṇanto sutvā pañhe viyākate vicinteti jano sabbo vedajāto katañjali:10 || Sn_V,1.48 || 
1024. ‘Ko nu devo va Brahmā vā Indo vā pi Sujampati manasā pucchi te pañhe, kam etaṃ paṭibhāsati.’ || Sn_V,1.49 || 
1025. "Muddhaṃ muddhādhipātañ ca Bāvarī paripucchati, 
[F._187] taṃ vyākarohi Bhagavā, kaṃkhaṃ vinaya no ise". || Sn_V,1.50 || 
1026. "Avijjā muddhā ti jānāhi, vijjā muddhādhipātinī saddhāsatisamādhīhi chandaviriyena saṃyutā". || Sn_V,1.51 || 
1027. Tato vedena mahatā santhambhitvāna māṇavo ekaṃsaṃ ajinaṃ katvā pādesu sirasā pati: || Sn_V,1.52 || 
1028. "Bāvarī brāhmaṇo bhoto saha sissehi mārisa udaggacitto sumano pāde vandati cakkhuma". || Sn_V,1.53 || 
(197) 1029. "Sukhito Bāvarī hotu saha sissehi brāhmaṇo, 
tvañ cāpi sukhito hohi, ciraṃ jīvāhi māṇava. || Sn_V,1.54 || 
1030. Bāvarissa ca tuyhaṃ vā sabbesaṃ sabbasaṃsayaṃ katāvakāsā pucchavho, yaṃ kiñci manas’ icchatha". || Sn_V,1.55 || 
1031. Sambuddhena katokāso nisīditvāna pañjali Ajito paṭhamaṃ pañhaṃ tattha pucchi Tathāgataṃ. || Sn_V,1.56 || 
VATTHUGĀTHĀ NIṬṬHITĀ. 
[F._188] 2. Ajitamāṇavapucchā (1). 
1032. "Kena-ssu nivuto loko, 
icc-āyasmā Ajito kena-ssu na-ppakāsati, 
ki 'ssābhilepanaṃ brūsi, kiṃ su tassa mahabbhayaṃ". || Sn_V,2.1 || 
1033. "Avijjāya nivuto loko, 
Ajitā ti Bhagavā vevicchā pamādā na-ppakāsati, 
jappābhilepanaṃ brūmi, dukkham assa mahabbhayaṃ". || Sn_V,2.2 || 
(198) 1034. "Savanti sabbadhī sotā, 
icc-āyasmā Ajito *sotānaṃ kiṃ nivāraṇaṃ,* 
sotānaṃ saṃvaraṃ brūhi, kena sotā pithiyyare". || Sn_V,2.3 || 
1035. "Yāni sotāni lokasmiṃ, 
Ajitā ti Bhagavā sati tesaṃ nivāraṇaṃ, 
sotānaṃ saṃvaraṃ brūmi, paññāy’ ete pithiyyare". || Sn_V,2.4 || 
1036. "Paññā c’ eva satī ca icc-āyasmā Ajito nāmarūpañ ca mārisa, 
etaṃ me puṭṭho pabrūhi, katth’ etaṃ uparujjhati". || Sn_V,2.5 || 
1037. "Yam etaṃ pañhaṃ apucchi, Ajita taṃ vadāmi te, 
yattha nāmañ ca rūpañ ca asesaṃ uparujjhati: 
viññāṇassa nirodhena etth’ etaṃ uparujjhati". || Sn_V,2.6 || 
1038. "Ye ca saṃkhātadhammāse, ye ca sekhā puthū idha, 
[F._189] tesaṃ me nipako iriyaṃ puṭṭho pabrūhi mārisa". || Sn_V,2.7 || 
1039. "Kāmesu nābhigijjheyya, manasānāvilo siyā, 
kusalo sabbadhammānaṃ sato bhikkhu paribbaje" ti| 
AJITAMĀṆAVAPUCCHĀ NIṬṬHITĀ. 
(199) 3. Tissametteyyamāṇavapucchā (2). 
1040. "Ko 'dha santusito loke, 
icc-āyasmā Tisso Metteyyo kassa no santi iñjitā, 
ko ubh’ anta-m-3abhiññāya majjhe mantā na lippati, 
*kaṃ brūsi mahāpuriso ti, ko idha sibbanim accagā". || Sn_V,3.1 || 
1041. "Kāmesu brahmacariyavā Metteyyā ti Bhagavā vītataṇho sadā sato saṃkhāya nibbuto bhikkhu, tassa no santi iñjitā, || Sn_V,3.2 || 
1042. so ubh’ anta-m-3abhiññāya majjhe mantā na lippati, 
taṃ brūmi mahāpuriso ti, so idha sibbanim accagā" ti || Sn_V,3.3 || 
TISSAMETTEYYAMĀṆAVAPUCCHĀ NIṬṬHITĀ. 
[F._190] 4. Puṇṇakamāṇavapucchā (3). 
1043. "Anejaṃ mūladassāviṃ icc-āyasamā Puṇṇako atthi pañhena āgamaṃ:15| 
(200) kiṃnissitā isayo manujā khattiyā brāhmaṇā devatānaṃ yaññam akappayiṃsu puthū idha loke, 
pucchāmi taṃ Bhagavā, brūhi me taṃ". || Sn_V,4.1 || 
1044. "Ye kec’ ime isayo manujā -- Puṇṇakā ti Bhagavā -- khattiyā brāhmaṇā devatānaṃ yaññam akappayiṃsu puthū idha loke, 
āsiṃsamānā Puṇṇaka itthabhāvaṃ jaraṃ sitā yaññam akappayiṃsu". || Sn_V,4.2 || 
1045. *"Ye kec’ ime isayo manujā -- icc-āyasmā Puṇṇako -- khattiyā brāhmaṇā devatānaṃ yaññam akappayiṃsu puthu idha loke,* 
kacciṃ su te Bhagavā yaññapathe appamattā atāru jātiñ ca jarañ ca mārisa, 
pucchāmi taṃ Bhagavā, brūhi me taṃ". || Sn_V,4.3 || 
1046. "Āsiṃsanti thomayanti abhijappanti juhanti -- 
Puṇṇakā ti Bhagavā -- 
kāmābhijappanti paṭicca lābhaṃ, 
te yājayogā bhavarāgarattā nātariṃsu jātijaran ti brūmi". || Sn_V,4.4 || 
(201) 1047. "Te ce nātariṃsu yājayogā -- icc-āyasmā Puṇṇako -- 
yaññehi jātiñ ca jarañ ca mārisa, 
atha ko carahi devamanussaloke atāri jātiñ ca jarañ ca mārisa, 
pucchāmi taṃ Bhagavā, brūhi me taṃ". || Sn_V,4.5 || 
[F._191] 1048. "Saṃkhāya lokasmiṃ parovarāni Puṇṇakā ti Bhagavā yass’ iñjitaṃ n’ atthi kuhiñci loke, 
santo vidhūmo anigho nirāso atāri so jātijaran ti brūmī" ti || Sn_V,4.6 || 
PUṆṆAKAMĀṆAVAPUCCHĀ NIṬṬHITĀ. 
5. Mettagūmāṇavapucchā (4). 
1049. "Pucchāmi taṃ Bhagavā, brūhi me taṃ, 
icc-āyasmā Mettagū maññāmi taṃ vedaguṃ bhāvitattaṃ: 
kuto nu dukkhā samudāgatā ime, 
ye keci lokasmiṃ anekarūpā". || Sn_V,5.1 || 
(202) 1050. "Dukkhassa ve maṃ pabhavaṃ apucchasi, 
Mettagū ti Bhagavā taṃ te pavakkhāmi yathā pajānaṃ: 
upadhīnidānā pabhavanti dukkhā, 
ye keci lokasmiṃ anekarūpā. || Sn_V,5.2 || 
1051. Yo ve avidvā upadhiṃ karoti, 
punappunaṃ dukkham upeti mando, 
tasmā hi jānaṃ upadhiṃ na kayirā dukkhassa jātippabhavānupassī". || Sn_V,5.3 || 
1052. "Yan taṃ apucchimha akittayī no, 
aññaṃ taṃ pucchāmi, tad iṃgha brūhi: 
kathan nu dhīrā vitaranti oghaṃ jātijaraṃ sokapariddavañ ca, 
tam me munī sādhu viyākarohi, 
tathā hi te vidito esa dhammo". || Sn_V,5.4 || 
[F._192] 1053. "Kittayissāmi te dhammaṃ, 
Mettagū ti Bhagavā diṭṭhe dhamme anītihaṃ yaṃ viditvā sato caraṃ tare loke visattikaṃ". || Sn_V,5.5 || 
1054. "Tañ cāhaṃ abhinandāmi mahesi dhammam uttamaṃ, 
yaṃ viditvā sato caraṃ tare loke visattikaṃ". || Sn_V,5.6 || 
1055. "Yaṃ kiñci sampajānāsi Mettagū ti Bhagavā uddhaṃ adho tiriyaṃ cāpi majjhe,| 
(203) etesu nandiñ ca nivesanañ ca panujja viññāṇaṃ bhave na tiṭṭhe. || Sn_V,5.7 || 
1056. Evaṃvihārī sato appamatto bhikkhu caraṃ hitvā mamāyitāni jātijaraṃ sokapariddavañ ca idh’ eva vidvā pajaheyya dukkhaṃ". || Sn_V,5.8 || 
1057. "Etābhinandāmi vaco mahesino sukittitaṃ Gotam’ anūpadhīkaṃ, 
addhā hi Bhagavā pahāsi dukkhaṃ, 
tathā hi te vidito esa dhammo. || Sn_V,5.9 || 
1058. Te cāpi nūna pajaheyyu dukkhaṃ, 
ye tvaṃ muni aṭṭhitaṃ ovadeyya, 
taṃ taṃ namassāmi samecca nāga, 
app-eva maṃ Bhagavā aṭṭhitaṃ ovadeyya". || Sn_V,5.10 || 
1059. "Yaṃ brāhmaṇaṃ vedaguṃ ābhijaññā akiñcanaṃ kāmabhave asattaṃ, 
addhā hi so ogham imaṃ atāri, 
[F._193] tiṇṇo ca pāraṃ akhilo akaṃkho, || Sn_V,5.11 || 
1060. vidvā ca so vedagu naro idha, 
bhavābhave saṅgam imaṃ visajja| 
(204) so vītataṇho anigho nirāso, 
atāri so jātijaran ti brūmī" ti || Sn_V,5.12 || 
METTAGŪMĀṆAVAPUCCHĀ NIṬṬHITĀ. 
6. Dhotakamāṇavapucchā (5). 
1061. "Pucchāmi taṃ Bhagavā, brūhi me taṃ, 
icc-āyasmā Dhotako vācābhikaṃkhāmi mahesi tuyhaṃ: 
tava sutvāna nigghosaṃ sikkhe nibbānam attano". || Sn_V,6.1 || 
1062. "Tena h’ ātappaṃ karohi, 
Dhotakā ti Bhagavā idh’ eva nipako sato ito sutvāna nigghosaṃ sikkhe nibbānam attano". || Sn_V,6.2 || 
1063. "Passām’ ahaṃ devamanussaloke akiñcanaṃ brāhmaṇaṃ iriyamānaṃ, 
taṃ taṃ namassāmi samantacakkhu: 
pamuñca maṃ Sakka kathaṃkathāhi". || Sn_V,6.3 || 
1064. "Nāhaṃ gamissāmi pamocamāya kathaṃkathiṃ Dhotaka kañci loke, 
dhammañ ca seṭṭhaṃ ājānamāno evaṃ tuvaṃ ogham imaṃ taresi". || Sn_V,6.4 || 
1065. "Anusāsa brahme karuṇāyamāno vivekadhammaṃ, yam ahaṃ vijaññaṃ,| 
(205) yathāhaṃ ākāso va avyāpajjamāno idh’ eva santo asito careyyaṃ". || Sn_V,6.5 || 
[F._194] 1066. "Kittayissāmi te santiṃ, 
Dhotakā ti bhagavā diṭṭhe dhamme anītihaṃ yaṃ viditvā sato caraṃ tare loke visattikaṃ". || Sn_V,6.6 || 
1067. "Tañ cāhaṃ abhinandāmi mahesi santim uttamaṃ, 
yaṃ viditvā sato caraṃ tare loke visttikaṃ". || Sn_V,6.7 || 
1068. "Yaṃ kiñci sampajānāsi Dhotakā ti Bhagavā uddhaṃ adho tiriyaṃ cāpi majjhe, 
etaṃ viditvā11 ‘saṅgo’ ti loke bhavābhavāya mā kāsi taṇhan" ti || Sn_V,6.8 || 
DHOTAKAMĀṆAVAPUCCHĀ NIṬṬHITĀ. 
7. Upasīvamāṇarapacchā (6). 
1069. "Eko ahaṃ Sakka mahantam oghaṃ icc-āyasmā Upasīvo anissito no visahāmi tārituṃ, 
ārammaṇaṃ brūhi samantacakkhu, 
yaṃ nissito ogham imaṃ tareyya". || Sn_V,7.1 || 
1070. "Ākiñcaññaṃ pekkhamāno satīmā Upasīvā ti Bhagavā ‘n’ atthī’ ti nissāya tarassu oghaṃ,| 
(206) kāme pahāya virato kathāhi taṇhakkhayaṃ nattamahābhipassa". || Sn_V,7.2 || 
1071. "Sabbesu kāmesu yo vītarāgo icc-āyasmā Upasīvo ākiñcaññaṃ nissito hitva-m-aññaṃ [F._195] saññāvimokhe parame vimutto, 
tiṭṭhe nu so tattha anānuyāyī". || Sn_V,7.3 || 
1072. "Sabbesu kāmesu yo vītarāgo Upasīvā ti Bhagavā ākiñcaññaṃ nissito hitva-m9-aññaṃ saññāvimokhe parame vimutto, 
tiṭṭheyya so tattha anānuyāyī". || Sn_V,7.4 || 
1073. "Tiṭṭhe ce so tattha anānuyāyī pūgam pi vassānaṃ samantacakkhu, 
tatth’ eva so sītisiyā vimutto, 
bhavetha viññāṇaṃ tathāvidhassa". || Sn_V,7.5 || 
1074. "Accī yathā vātavegena khitto Upasīvā ti Bhagavā atthaṃ paleti na upeti saṃkhaṃ,| 
(207) evaṃ munī nāmakāyā vimutto atthaṃ paleti na upeti saṃkhaṃ". || Sn_V,7.6 || 
1075. "Atthaṇ gato so uda vā so n’ atthi udāhu ve sassatiyā arogo, 
tam me munī sādhu viyākarohi, 
tathā hi te vidito esa dhammo". || Sn_V,7.7 || 
1076. "Atthaṇ gatassa na pamāṇam atthi, 
Upasīvā ti Bhagavā yena naṃ vajju, taṃ tassa n’ atthi, 
sabbesu dhammesu samūhatesu samūhatā vādapathā pi sabbe" ti || Sn_V,7.8 || 
UPASĪVAMĀṆAVAPUCCHĀ NIṬṬHITĀ. 
[F._196] 8. Nandamāṇavapucchā (7). 
1077. "‘Santi loke munayo' icc-āyasmā Nando janā vadanti, ta-y-idaṃ kathaṃ su: 
ñāṇūpapannaṃ no muniṃ vadanti udāhu ve jīvitenūpapannaṃ". || Sn_V,8.1 || 
1078. "Na diṭṭhiyā na sutiyā na ñāṇena munīdha Nanda kusalā vadanti,| 
(208) visenikatvā anighā nirāsā caranti ye, te munayo ti brūmi". || Sn_V,8.2 || 
1079. "Ye kec’ ime samaṇabrāhmaṇāse icc-āyasmā Nando diṭṭhe sutenāpi vadanti suddhiṃ, 
sīlabbatenāpi vadanti suddhiṃ. 
anekarūpena vadanti suddhiṃ, 
kacciṃ su te Bhagavā tattha yathā carantā atāru jātiñ ca jarañ ca mārisa, 
pucchāmi taṃ Bhagavā, brūhi me taṃ". || Sn_V,8.3 || 
1080. "Ye kec’ ime samaṇabrāhmaṇāse Nandā ti Bhagavā diṭṭhe sutenāpi vadanti suddhiṃ, 
sīlabbatenāpi vadanti suddhiṃ, 
anekarūpena vadanti suddhiṃ, 
kiñcāpi te tattha yathā caranti, 
nātariṃsu jātijaran ti brūmi". || Sn_V,8.4 || 
1081. "Ye kec’ ime samaṇabrāhmaṇāse icc-āyasmā Nando diṭṭhe sutenāpi vadanti suddhiṃ, 
sīlabbatenāpi vadanti suddhiṃ, 
anekarūpena vadanti suddhiṃ, 
[F._197] sace muni brūsi anoghatiṇṇe, | 
(209) atha ko carahi devamanussaloke atāri jātiñ ca jarañ ca mārisa, 
pucchāmi taṃ Bhagavā, brūhi me taṃ". || Sn_V,8.5 || 
1082. "Nāhaṃ ‘sabbe samaṇabrāhmaṇāse Nandā ti Bhagavā jātijarāya nivutā’ ti brūmi: 
ye s’ īdha diṭṭhaṃ va sutaṃ mutaṃ vā sīlabbataṃ vā pi pahāya sabbaṃ anekarūpam pi pahāya sabbaṃ taṇhaṃ pariññāya anāsavāse, 
te ve ‘narā oghatiṇṇā’ ti brūmi". || Sn_V,8.6 || 
1083. "Etābhinandāmi vaco mahesino sukittitaṃ Gotam’ anūpadhīkaṃ: 
ye s’ īdha diṭṭhaṃ va sutaṃ mutaṃ vā sīlabbataṃ vā pi pahāya sabbaṃ anekarūpam pi pahāya sabbaṃ taṇhaṃ pariññāya anāsavāse, 
ahaṃ pi te ‘oghatiṇṇā’ ti brūmī" ti || Sn_V,8.7 || 
NANDAMĀṆAVAPUCCHĀ NIṬṬHITĀ. 
9. Hemakamāṇavapucchā (8). 
1084. "Ye me pubbe viyākaṃsu icc-āyasmā Hemako| 
(210) huraṃ Gotamasāsanā: 
‘icc-āsi, iti bhavissati,' 
sabban taṃ itihītihaṃ, sabban taṃ takkavaḍḍhanaṃ, || Sn_V,9.1 || 
[F._198] 1085. nāhaṃ tattha abhiramiṃ. 
Tvañ ca me dhammam akkhāhi taṇhānigghātanaṃ muni, 
yaṃ viditvā sato caraṃ tare loke visattikaṃ". || Sn_V,9.2 || 
1086. "Idha diṭṭhasutamutaviññātesu piyarūpesu Hemaka chandarāgavinodanaṃ nibbānapadam accutaṃ. || Sn_V,9.3 || 
1087. Etad aññāya ye satā diṭṭhadhammābhinibbutā, -- 
upasantā ca te sadā, -- tiṇṇā loke visattikan" ti || Sn_V,9.4 || 
{HEMAKAMĀṆAVAPUCCHĀ} NIṬṬHITĀ. 
10. Todeyyamāṇavapucchā (9). 
1088. "Yasmiṃ kāmā na vasanti, 
icc-āyasmā Todeyyo taṇhā yassa na vijjati, 
kathaṃkathā ca yo tiṇṇo, vinokho tassa kīdiso". || Sn_V,10.1 || 
(211) 1089. "Yasmiṃ kāmā na vasanti, Todeyyā ti Bhagavā taṇhā yassa na vijjati, 
kathaṃkathā ca yo tiṇṇo, vimokho tassa naparo". || Sn_V,10.2 || 
1090. "Nirāsayo so uda āsasāno, 
paññāṇavā so uda paññakappī: 
muniṃ ahaṃ Sakka yathā vijaññaṃ, 
tam me viyācikkha samantacakkhu". || Sn_V,10.3 || 
[F._199] 1091. "Nirāsayo so na so āsasāno, 
paññāṇavā so na ca paññakappī: 
evam pi Todeyya muniṃ vijāna akiñcanaṃ kāmabhave asattan" ti || Sn_V,10.4 || 
TODEYYAMĀṆAVAPUCCHĀ NIṬṬHITĀ. 
11. Kappamāṇavapucchā (10). 
1092. "Majjhe sarasmiṃ tiṭṭhataṃ icc-āyasmā Kappo oghe jāte mahabbhaye jarāmaccuparetānaṃ dīpaṃ pabrūhi mārisa, 
tvañ ca me dīpam akkhāhi, yatha-y-idaṃ nāparaṃ siyā". || Sn_V,11.1 || 
(212) 1093. "Majjhe sarasmiṃ tiṭṭhataṃ kappā ti Bhagavā oghe jāte mahabbhaye jarāmaccuparetānaṃ dīpaṃ pabrūmi Kappa te || Sn_V,11.2 || 
1094. akiñcanaṃ anādānaṃ etaṃ dīpaṃ anāparaṃ, 
nibbānaṃ iti naṃ brūmi, jarāmaccuparikkhayaṃ. || Sn_V,11.3 || 
1095. Etad aññāya ye satā diṭṭhadhammābhinibbutā, 
na te Māra-vasānugā, na te Mārassa paddhagū" ti || Sn_V,11.4 || 
KAPPAMĀṆAVAPUCCHĀ NIṬṬHITĀ. 
[F._200] 12. Jatukaṇṇimāṇavapucchā (11). 
1096. "Sutvān’ ahaṃ vīram akāmakāmiṃ icc-āyasmā Jakukaṇṇī oghātigaṃ puṭṭhuṃ akāmam āgamaṃ: 
santipadaṃ brūhi sahājanetta, 
yathātacchaṃ Bhagavā brūhi me taṃ. || Sn_V,12.1 || 
1097. Bhagavā hi kāme abhibhuyya iriyati ādicco va paṭhaviṃ teji tejasā: 
parittapaññassa me bhūripañña ācikkha dhammaṃ, yam ahaṃ vijaññaṃ jātijarāya idha vippahānaṃ". || Sn_V,12.2 || 
(213) 1098. "Kāmesu vinaya gedhaṃ Jatukaṇṇī ti Bhagavā nekkhammaṃ daṭṭhu khemato, 
uggahītaṃ nirattaṃ vā mā te vijjittha kiñcanaṃ. || Sn_V,12.3 || 
1099. Yaṃ pubbe taṃ visosehi, pacchā te māhu kiñcanaṃ, 
majjhe ce no gahessasi, upasanto carissasi. || Sn_V,12.4 || 
1100. Sabbaso nāmarūpasmiṃ vītagedhassa brāhmaṇa āsavāssa na vijjanti, yehi maccuvasaṃ vaje" ti || Sn_V,12.5 || 
JATUKAṆṆIMĀṆAVAPUCCHĀ NIṬṬHITĀ. 
13. Bhadrāvudhamāṇavapucchā (12). 
1101. "Okaṃjahaṃ taṇhacchidaṃ anejaṃ icc-āyasmā Bhadrāvudho nandiṃjahaṃ oghatiṇṇaṃ vimuttaṃ [F._201] kappaṃjahaṃ abhiyāce sumedhaṃ: 
sutvāna nāgassa apanamissanti ito || Sn_V,13.1 || 
1102. nānā janā janapadehi saṅgatā tava vīra vākyaṃ abhikaṃkhamānā, 
tesaṃ tuvaṃ sādhu viyākarohi, 
tathā hi te vidito esa dhammo". || Sn_V,13.2 || 
1103. "Ādānataṇhaṃ vinayetha sabbaṃ Bhadrāvudhā ti Bhagavā uddhaṃ adho tiriyañ cāpi majjhe,| 
(214) yaṃ yaṃ hi lokasmiṃ upādiyanti, 
ten’ eva Māro anveti jantuṃ. || Sn_V,13.3 || 
1104. Tasmā pajānaṃ na upādiyetha bhikkhu sato kiñcanaṃ sabbaloke ‘ādānasatte’ iti pekkhamāno pajaṃ imaṃ maccudheyye visattan" ti || Sn_V,13.4 || 
BHADRĀVUDHAMĀṆAVAPUCCHĀ NIṬṬHITĀ. 
14. Udayamāṇavapucchā (13). 
1105. "Jhāyiṃ virajam āsīnaṃ icc-āyasamā Udayo katakiccaṃ anāsavaṃ pāraguṃ sabbadhammānaṃ atthi pañhena āgamaṃ: 
{aññāvimokhaṃ} pabrūhi avijjāya pabhedanaṃ". || Sn_V,14.1 || 
1106. "Pahānaṃ kāmacchandānaṃ Udayā ti Bhagavā [F._202] domanassāna cūbhayaṃ thīnassa (ca) panūdanaṃ kukkuccānaṃ nivāraṇaṃ || Sn_V,14.2 || 
1107. upekhāsatisaṃsuddhaṃ dhammatakkapurejavaṃ aññāvimokhaṃ pabrūmi avijjāya pabhedanaṃ". || Sn_V,14.3 || 
(215) 1108. "Kiṃ su saṃyojano loko, kiṃ su tassa vicāranaṃ, 
kiss’ assa vippahānena nibbānaṃ iti vuccati". || Sn_V,14.4 || 
1109. "Nandīsaṃyojano loko, vitakk’ assa vicāraṇā, 
taṇhāya vippahānena nibbānaṃ iti vuccati". || Sn_V,14.5 || 
1110. "Kathaṃ satassa carato viññāṇaṃ uparujjhati, 
Bhagavantam puṭṭhuṃ āgamma taṃ suṇoma vaco tava". || Sn_V,14.6 || 
1111. "Ajjhattañ ca bahiddhā ca vedanaṃ nābhinandato evaṃ satassa carato viññāṇaṃ uparujjhatī" ti || Sn_V,14.7 || 
UDAYAMĀṆAVAPUCCHĀ NIṬṬHITĀ. 
15. Posālamāṇavapucchā (14). 
1112. "Yo atītaṃ ādisati icc-āyasmā Posālo anejo chinnasaṃsayo, 
pāraguṃ sabbadhammānaṃ atthi pañhena āgamaṃ: || Sn_V,15.1 || 
[F._203] 1113. Vibhūtarūpasaññissa sabbakāyapahāyino ajjhattañ ca bahiddhā ca ‘n’ atthi kiñcī’ ti passato ñāṇaṃ Sakkānupucchāmi, kathaṃ neyyo tathāvidho". || Sn_V,15.2 || 
(216) 1114. "Viññāṇaṭṭhitiyo sabbā Posālā ti Bhagavā abhijānaṃ Tathāgato tiṭṭhantam enaṃ jānāti vimuttaṃ tapparāyanaṃ. || Sn_V,15.3 || 
1115. Ākiñcaññāsambhavaṃ ñatvā4 ‘nandī saṃyojanaṃ’ iti evam evaṃ abhiññāya tato tattha vipassati, 
etaṃ ñāṇaṃ tathaṃ tassa {brāhmaṇassa} vusīmato" ti || Sn_V,15.4 || 
POSĀLAMĀṆAVAPUCCHĀ NIṬṬHITĀ. 
16. Mogharājamāṇavapucchā (15). 
1116. "Dvāhaṃ Sakkaṃ apucchissaṃ, 
icc-āyasmā Mogharājā na me vyākāsi cakkhumā, 
‘yāvatatiyañ ca devisi vyākarotī' ti me sutam: || Sn_V,16.1 || 
1117. ‘Ayaṃ loko, paro loko, Brahmaloko sadevako.' 
diṭṭhin te nābhijānāmi Gotamassa yasassino. || Sn_V,16.2 || 
(217) [F._204] 1118. Evaṃ abhikkantadassāviṃ atthi pañhena āgamaṃ: 
kathaṃ lokaṃ avekkhantaṃ maccurājā na passati". || Sn_V,16.3 || 
1119. "Suññato lokaṃ avekkhassu Mogharāja sadā sato attānuciṭṭhiṃ ūhacca, evaṃ maccutaro siyā: 
evaṃ lokaṃ avekkhantaṃ maccurājā na passatī" ti || Sn_V,16.4 || 
MOGHARĀJAMĀṆAVAPUCCHĀ NIṬṬHITĀ. 
17. Piṅgiyamāṇavapucchā (16). 
1120. "Jiṇṇo 'ham asmi abalo vītavaṇṇo, 
icc-āyasmā Piṅgiyo nettā na suddhā, savanaṃ na phāsu, 
māhaṃ nassaṃ momuho antarāya, 
ācikkha dhammaṃ, yam ahaṃ vijaññaṃ jātijarāya idha vippahānaṃ". || Sn_V,17.1 || 
1121. "Disvāna rūpesu vihaññamāne, 
Piṅgiyā ti Bhagavā ruppanti rūpesu janā pamattā, -- 
tasmā tuvaṃ Piṅgiya appamatto jahassu rūpaṃ apunabbhavāya". || Sn_V,17.2 || 
1122. "Disā catasso vidisā catasso uddhaṃ adho, dasa disatā imāyo,| 
(218) na tuyhaṃ adiṭṭham asutaṃ-mutaṃ vā atho aviññātaṃ kiñcanam atthi loke: 
[F._205] ācikkha dhammaṃ yam ahaṃ vijaññaṃ jātijarāya idha vippahānaṃ". || Sn_V,17.3 || 
1123. "Taṇhādhipanne manuje pekkhamāno Piṅgiyā ti Bhagavā santāpajāte jarasā parete, -- 
tasmā tuvaṃ Piṅgiya appamatto jahassu taṇhaṃ apunabbhavāyā" ti || Sn_V,17.4 || 
{PIṄGIYAMĀṆAVAPUCCHĀ} NIṬṬHITĀ. 18. 
Idam avoca Bhagavā Magadhesu viharanto Pāsāṇake cetiye, paricārakasoḷasānaṃ brāhmaṇānaṃ ajjhiṭṭho puṭṭho puṭṭho pañhe vyākāsi. 
Ekamekassa ce pi pañhassa attham aññāya dhammam aññāya dhammānudhammaṃ paṭipajjeyya, gaccheyy’ eva jarāmaraṇassa pāraṃ, pāraṅgamanīyā ime dhammā ti tasmā imassa dhammapariyāyassa Pārāyanan t’ eva adhivacanaṃ. 
1124. Ajito Tissa-Metteyyo Puṇṇako atha Mettagū Dhotako Upasīvo ca Nando ca atha Hemako || Sn_V,18.1 || 
(219) 1125. Todeyya-Kappā dubhayo Jatukaṇṇī ca paṇḍito Bhadrāvudho Udayo ca Posālo cāpi brāhmaṇo Mogharājā ca medhāvī Piṅgiyo ca mahā isi || Sn_V,18.2 || 
1126. ete Buddhaṃ upāgañchuṃ sampannacaraṇaṃ isiṃ, 
[F._206] pucchantā nipuṇe pañhe Buddhaseṭṭhaṃ upāgamuṃ. || Sn_V,18.3 || 
1127. Tesaṃ Buddho vyākāsi pañhe puṭṭho yathātathaṃ, 
pañhānaṃ veyyākaraṇena tosesi brāhmaṇe muni. || Sn_V,18.4 || 
1128. Te tositā cakkhumatā Buddhen’ Ādiccabandhunā brahmacariyam acariṃsu varapaññassa santike. || Sn_V,18.5 || 
1129. Ekamekassa pañhassa yathā Buddhena desitaṃ, 
tathā yo paṭipajjeyya, gacche pāraṃ apārato, || Sn_V,18.6 || 
1130. apārā pāraṃ gaccheyya bhāvento maggam uttamaṃ, 
maggo so pāraṅgamanāya, tasmā Pārāyanaṃ iti. || Sn_V,18.7 || 
1131. "Pārāyanam anugāyissaṃ:* 
icc-āyasmā Piṅgiyo yathā addakkhi, tathā akkhāsi vimalo bhūrimedhaso, 
nikkāmo nibbano nātho kissa hetu musā bhaṇe. || Sn_V,18.8 || 
(220) 1132. Pahīnamalamohassa mānamakkhappahāyino handāhaṃ kittayissāmi giraṃ vaṇṇūpasaṃhitaṃ. || Sn_V,18.9 || 
1133. Tamonudo Buddho samantacakkhu lokantagū sabbabhavātivatto [F._207] anāsavo sabbadukkhappahīno saccavhayo brahme upāsito me. || Sn_V,18.10 || 
1134. Dijo yathā kubbanakaṃ pahāya bahupphalaṃ kānanaṃ āvaseyya, 
evam p’ ahaṃ appadasse pahāya mahodadhiṃ haṃsa-r-iv' ajjhapatto. || Sn_V,18.11 || 
1135. Ye 'me pubbe viyākaṃsu huraṃ Gotamasāsanā: 
‘icc-āsi, iti bhavissati,' 
sabban taṃ itihītihaṃ, sabban taṃ takkavaḍḍhanaṃ. || Sn_V,18.12 || 
1136. Eko tamanud’ āsīno jātimā so pabhaṃkaro Gotamo bhūripaññāṇo, Gotamo bhūrimedhaso, || Sn_V,18.13 || 
(221) 1137. yo me dhammam adesesi sandiṭṭhikam akālikaṃ taṇhakkhayam anītikaṃ, yassa n’ atthi upamā kvaci". || Sn_V,18.14 || 
1138. "Kin nu tamhā vippavasasi muhuttam api Piṅgiya Gotamā bhūripaññāṇā, Gotamā bhūrimedhasā, || Sn_V,18.15 || 
1139. yo te dhammam adesesi sandiṭṭhikam akālikaṃ [F._208] taṇhakkhayam anītikaṃ, yassa n’ atthi upamā kvaci". || Sn_V,18.16 || 
1140. "Nāhaṃ tamhā vippavasāmi muhuttam api brāhmaṇa Gotamā bhūripaññāṇā, Gotamā bhūrimedhasā, || Sn_V,18.17 || 
1141. yo me dhammam adesesi sandiṭṭhikam akālikaṃ taṇhakkhayam anītikaṃ, yassa n’ atthi upamā kvaci. || Sn_V,18.18 || 
1142. Passāmi naṃ manasā cakkhunā va rattindivaṃ brāhmaṇa appamatto, 
namassamāno vivasemi rattiṃ, 
ten' eva maññāmi avippavāsaṃ. || Sn_V,18.19 || 
1143. Saddhā ca pītī ca mano satī ca nāpenti me Gotamasāsanamhā, 
yaṃ yaṃ disaṃ vajati bhūripañño, 
sa tena ten’ eva nato 'ham asmi. || Sn_V,18.20 || 
(222) 1144. Jiṇṇassa me dubbalathāmakassa ten’ eva kāyo na paleti tattha, 
saṃkappayattāya vajāmi niccaṃ, 
mano hi me brāhmaṇa tena yutto. || Sn_V,18.21 || 
1145. Paṃke sayāno pariphandamāno dīpā dīpaṃ uppalaviṃ, 
ath’ addasāsiṃ Sambuddhaṃ oghatiṇṇam anāsavaṃ". || Sn_V,18.22 || 
1146. "Yathā ahū Vakkali muttasaddho Bhadrāvudho Āḷavi-Gotamo ca, 
[F._209] evam eva tvam pi pamuñcassu saddhaṃ: 
gamissasi tvaṃ Piṅgiya maccudheyyapāraṃ". || Sn_V,18.23 || 
1147. "Esa bhiyyo pasīdāmi sutvāna munino vaco: 
vivattacchaddo Sambuddho akhilo paṭibhānavā19 || Sn_V,18.24 || 
1148. adhideve abhiññāya sabbaṃ vedi parovaraṃ, 
pañhān’ antakaro Satthā kaṃkhīnaṃ paṭijānataṃ. || Sn_V,18.25 || 
(223) 1149. Asaṃhīraṃ asaṃkuppaṃ, yassa n’ atthi upamā kvaci, 
addhā gamissāmi, na m’ ettha kaṃkhā, 
evaṃ maṃ dhārehi adhimuttacittan" ti || Sn_V,18.26 || 
PĀRĀYANAVAGGO NIṬṬHITO. 
NIṬṬHITO SUTTANIPĀTO AṬṬHABHĀṆAVĀRAPARIMĀṆĀYA PĀḶIYĀ.