You are here: BP HOME > PT > Khuddakanikāya: Suttanipāta > fulltext
Khuddakanikāya: Suttanipāta

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionUragavagga
Click to Expand/Collapse OptionCūlavagga
Click to Expand/Collapse OptionMahāvagga
Click to Expand/Collapse OptionAṭṭhakavagga
Click to Expand/Collapse OptionPārāyanavagga
2. Āmagandhasutta. 
239. "Sāmāka-ḍiṅgulaka5-cīnakāni pattapphalaṃ mūlapphalaṃ gavipphalaṃ dhammena laddhaṃ satam añhamānā na kāmakāmā alikaṃ bhaṇanti. || Sn_II,2.1 || 
240. Yad añhamāno sukataṃ suniṭṭhitaṃ parehi dinnaṃ payataṃ panītaṃ| 
(043) sālīnam annaṃ paribhuñjamāno so bhuñjatī Kassapa āmagandhaṃ. || Sn_II,2.2 || 
241. ‘Na āmagandho mama kappatī’ ti icc-eva tvaṃ bhāsasi brahmabandhu sālīnam annaṃ paribhuñjamāno sakuntamaṃsehi susaṃkhatehi, -- 
pucchāmi tam Kassapa etam atthaṃ: 
kathappakāro tava āmagandho". || Sn_II,2.3 || 
242. "Pāṇātipāto vadhachedabandhanaṃ theyyaṃ musāvādo nikatī vañcanāni ca ajjhenakujjaṃ paradārasevanā, 
esāmagandho, na hi maṃsabhojanaṃ. || Sn_II,2.4 || 
243. Ye idha dāmesu asaññatā janā rasesu giddhā asucīkamissitā [F._43] natthikadiṭṭhi visamā durannayā, 
esāmagandho, na hi maṃsabhojanaṃ. || Sn_II,2.5 || 
244. Ye lūkhasā dāruṇā piṭṭhimaṃsikā mittadduno nikkaruṇatimānino adānasīlā na ca denti kassaci, -- 
esāmagandho --pe--. || Sn_II,2.6 || 
(044) 245. Kodho mado thambho paccuṭṭhāpanā ca māyā usuyyā bhassasamussayo ca mānātimāno ca asabbhi santhavo, 
esāmagandho . . . || Sn_II,2.7 || 
246. Ye pāpasīlā iṇaghāta-sūcakā vohārakūṭā idha pāṭirūpikā narādhamā ye 'dha karonti kibbisaṃ, -- 
esāmagandho . . . || Sn_II,2.8 || 
247. Ye idha pāṇesu asaññatā janā paresam ādāya vihesam uyyutā dussīla-luddā pharusā anādarā, -- 
esāmagandho . . . || Sn_II,2.9 || 
248. Etesu giddhā viruddhātipātino nicc’ uyyutā, pecca tamaṃ vajanti ye, 
patanti sattā nirayaṃ avaṃsirā, -- 
esāmagandho . . . || Sn_II,2.10 || 
249. Na macchamaṃsaṃ nānāsakattaṃ na naggiyaṃ muṇḍiyaṃ jaṭā jallaṃ kharājināni vā nāggihuttass' upasevanā va yā ye vā pi loke amarā bahū tapā mantāhutī yañña-m-utūpasevanā sodhenti maccaṃ avitiṇṇakaṃkhaṃ. || Sn_II,2.11 || 
(045) [F._44] 250. Sotesu gutto vijitindriyo care dhamme ṭhito ajjavamaddave {rato}, 
saṅgātigo sabbadukkhappahīno na lippati diṭṭhasutesu dhīro". || Sn_II,2.12 || 
251. Icc-etam attham Bhagavā punappunaṃ akkhāsi, taṃ vedayi mantapāragū, 
citrāhi gāthāhi muni-ppakāsayi nirāmagandho asito durannayo. || Sn_II,2.13 || 
252. Sutvāna Buddhassa subhāsitam padaṃ nirāmagandhaṃ sabbadukkhappanūdanaṃ nīcamano vandi Tathāgatassa tatth’ eva pabbajjam arocayitthā ti || Sn_II,2.14 || 
ĀMAGANDHASUTTAṂ NIṬṬHITAṂ.