You are here: BP HOME > PT > Khuddakanikāya: Suttanipāta > fulltext
Khuddakanikāya: Suttanipāta

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionUragavagga
Click to Expand/Collapse OptionCūlavagga
Click to Expand/Collapse OptionMahāvagga
Click to Expand/Collapse OptionAṭṭhakavagga
Click to Expand/Collapse OptionPārāyanavagga
(115) [F._112] 9. Vāseṭṭhadutta. 
Evam me sutaṃ: Ekaṃ samayaṃ Bhagavā Icchānaṃkale viharati Icchānaṃkalavanasaṇḍe. 
Tena kho pana samayena sambahulā abhiññātā abhiññātā brāhmaṇamahāsālā Icchānaṃkale paṭivasanti, seyyathīdaṃ: 
Caṃkī brāhmaṇo Tārukkho brāhmaṇo Pokkharasāti brāhmaṇo Jāṇussoṇi brāhmaṇo Todeyyabrāhmaṇo aññe ca abhiññātā abhiññātā brāhmaṇamahāsālā. 
Atha kho Vāseṭṭha-Bhāradvājānaṃ māṇavānaṃ jaṃghāvihāraṃ anucaṃkamamānānaṃ anuvicaramānānaṃ ayam antarākathā udapādi: 
"kathaṃ bho brāhmaṇo hotī" ti. 
Bhāradvājo māṇavo evam āha: 
"yato kho bho ubhato sujāto hoti mātito ca pitito ca saṃsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena, ettāvatā kho brāhmaṇo hotī" ti. 
Vāseṭṭho māṇavo evam āha: "yato kho bho sīlavā ca hoti vatasampanno ca, ettāvatā kho brāhmaṇo hotī" ti. 
N’ eva kho asakkhi Bhāradvājo māṇavo 
(116) Vāseṭṭhaṃ māṇavaṃ saññapetuṃ, na pana asakkhi Vāseṭṭho māṇavo Bhāradvājaṃ māṇavaṃ saññapetuṃ. 
Atha kho Vāseṭṭho māṇavo Bhāradvājaṃ māṇavaṃ āmantesi: "ayaṃ kho Bhāradvāja samaṇo Gotamo Sakyaputto Sakyakulā pabbajito Icchānaṃkale viharati Icchānaṃkalavanasaṇḍe, taṃ kho pana bhavantaṃ Gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato --pe-- Buddho Bhagavā ti, 
āyāma bho Bhāradvāja, yena samaṇo Gotamo ten’ upasaṃkamissāma, upasaṃkamitvā samaṇaṃ Gotamaṃ etam atthaṃ pucchissāma, yathā no samaṇo [F._113] Gotamo vyākarissati, tathā naṃ dhāressāmā" ti. 
"Evaṃ bho" ti kho Bhāradvājo māṇavo Vāseṭṭhassa māṇavassa paccassosi. 
Atha kho Vāseṭṭha-Bhāradvājā māṇavā yena Bhagavā ten’ upasaṃkamiṃsu, upasaṃkamitvā Bhagavatā saddhiṃ sammodiṃsu, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. 
Ekamantaṃ nisinno kho Vāseṭṭho māṇavo Bhagavantaṃ gāthāhi ajjhabhāsi: 
594. "Anuññātapatiññātā tevijjā mayam asm’ ubho, 
ahaṃ Pokkharasātissa Tārukkhassāyaṃ māṇavo. || Sn_III,9.1 || 
595. Tevijjānaṃ yad akkhātaṃ, tatra kevalino smase, 
padak' asmā veyyākaraṇā jape ācariyasādisā. || Sn_III,9.2 || 
(117) 596. Tesan no jātivādasmiṃ vivādo atthi Gotama: 
"jātiyā brāhmaṇo hoti" Bhāradvājo iti bhāsati, 
ahañ ca "kammanā" brūmi, evaṃ jānāhi cakkhuma. || Sn_III,9.3 || 
597. Te na sakkoma saññattuṃ aññamaññaṃ mayaṃ ubho, 
bhavantaṃ puṭṭhum āgamhā sambuddhaṃ iti vissutaṃ. || Sn_III,9.4 || 
598. Candaṃ yathā khayātītaṃ pecca pañjalikā janā [F._114] vandamānā namassanti, evaṃ lokasmiṃ Gotamaṃ. || Sn_III,9.5 || 
599. Cakkhuṃ loke samuppannaṃ mayaṃ pucchāma Gotamaṃ: 
jātiyā brāhmaṇo hoti udāhu bhavati kammanā, 
ajānataṃ no pabrūhi, yathā jānemu brāhmaṇaṃ". || Sn_III,9.6 || 
600. "Tesaṃ vo 'haṃ vyakkhissaṃ Vāseṭṭhā ti Bhagavā anupubbaṃ yathātathaṃ jātivibhaṅgaṃ pāṇānaṃ, aññamaññā ti jātiyo. || Sn_III,9.7 || 
601. Tiṇarukkhe pi jānātha, na cāpi paṭijānare, 
liṅgaṃ jātimayaṃ tesaṃ, aññamaññā hi jātiyo. || Sn_III,9.8 || 
(118) 602. Tato kīṭe paṭaṅge ca yāva kunthakipillike, 
liṅgaṃ jātimayaṃ tesaṃ, aññamaññā hi jātiyo. || Sn_III,9.9 || 
603. Catuppade pi jānātha khuddake ca mahallake, liṅgaṃ --pe--. || Sn_III,9.10 || 
604. Pādūdare pi jānātha urage dīghapiṭṭhike, liṅgaṃ . . . || Sn_III,9.11 || 
605. Tato macche pi jānātha urage dīghapiṭṭhike, liṅgaṃ . . . || Sn_III,9.12 || 
[F._115] 606. Tato pakkhī pi jānātha pattayāne vihaṅgame, liṅgaṃ . . . || Sn_III,9.13 || 
607. Yathā etāsu jātisu liṅgaṃ jātimayaṃ puthu, 
evaṃ n’ atthi manussesu liṅgaṃ jātimayaṃ puthu: || Sn_III,9.14 || 
608. na kesehi na sīsena na kaṇṇehi na akkhihi na mukhena na nāsāya na oṭṭhehi bhamūhi vā || Sn_III,9.15 || 
609. na gīvāya na aṃsehi na udarena na piṭṭhiyā na soṇiyā na urasā na sambādhe na methune || Sn_III,9.16 || 
610. na hatthehi na pādehi na aṅgulīhi nakhehi vā na jaṃghāhi na ūrūhi na vaṇṇena sarena vā liṅgaṃ jātimayaṃ n’ eva, yathā aññāsu jātisu. || Sn_III,9.17 || 
(119) 611. Paccattaṃ sasarīresu manussesv-etaṃ na vijjati vokārañ ca manussesu samaññāya pavuccati. || Sn_III,9.18 || 
612. Yo hi koci manussesu gorakkhaṃ upajīvati, 
evaṃ Vāseṭṭha jānāhi, kassako so, na brāhmaṇo. || Sn_III,9.19 || 
[F._116] 613. Yo hi koci manussesu puthu sippena jīvati, 
evaṃ Vāseṭṭha jānāhi, sippiko so, na brāhmaṇo. || Sn_III,9.20 || 
614. Yo hi koci manussesu vohāraṃ upajīvati, 
evaṃ Vāseṭṭha jānāhi, vāṇijo so, na brāhmaṇo. || Sn_III,9.21 || 
615. Yo hi koci manussesu parapessena jīvati, 
evaṃ Vāseṭṭha jānāhi, pessiko so, na brāhmaṇo. || Sn_III,9.22 || 
616. Yo hi koci manussesu adinnam upajīvati, 
evaṃ Vāseṭṭha jānāhi, coro eso, na brāhmaṇo. || Sn_III,9.23 || 
617. Yo hi koci manussesu issatthaṃ upajīvati, 
evaṃ Vāseṭṭha jānāhi, yodhājīvo, na brāhmaṇo. || Sn_III,9.24 || 
618. Yo hi koci manussesu porohiccena jīvati, 
evaṃ Vāseṭṭha jānāhi, yājako so, na brāhmaṇo. || Sn_III,9.25 || 
619. Yo hi koci manussesu gāmaṃ raṭṭhañ ca bhuñjati, 
evaṃ Vāseṭṭha jānāhi, rājā eso, na brāhmaṇo. || Sn_III,9.26 || 
620. 12Na cāhaṃ brāhmaṇaṃ brūmi yonijaṃ mattisambhavaṃ, 
[F._117] bhovādi nāma so hoti, sa ve hoti sakiñcano, 
-- akiñcanaṃ anādānaṃ tam ahaṃ brūmi brāhmaṇaṃ. || Sn_III,9.27 || 
621. Sabbasaṃyojanaṃ chetvā yo ve na paritassati, 
saṅgātigaṃ visaṃyuttaṃ tam ahaṃ brūmi brāhmaṇaṃ. || Sn_III,9.28 || 
(120) 622. Chetvā nandhiṃ varattañ ca sandānaṃ sahanukkamaṃ ukkhittapalighaṃ buddhaṃ --pe--. || Sn_III,9.29 || 
623. Akkosaṃ vadhabandhañ ca aduṭṭho yo titikkhati, 
khantībalaṃ balānīkaṃ tam ahaṃ brūmi brāhmaṇaṃ. || Sn_III,9.30 || 
624. Akkodhanaṃ vatavantaṃ sīlavantaṃ anussadaṃ dantaṃ antimasārīraṃ --pe--. || Sn_III,9.31 || 
625. Vāri pokkharapatte va, āragge-r-iva sāsapo yo na lippati kāmesu, . . . || Sn_III,9.32 || 
626. Yo dukkhassa pajānāti idh’ eva khayam, attano, 
pannabhāraṃ visaṃyuttaṃ . . . || Sn_III,9.33 || 
627. Gambhīrapaññaṃ medhāviṃ maggāmaggassa kovidaṃ uttamatthaṃ anuppattaṃ . . . || Sn_III,9.34 || 
628. Asaṃsaṭṭhaṃ gahaṭṭhehi anāgārehi cūbhayaṃ anokasāriṃ appicchaṃ . . . || Sn_III,9.35 || 
[F._118] 629. Nidhāya daṇḍaṃ bhūtesu tasesu thāvaresu ca yo na hanti na ghāteti, . . . || Sn_III,9.36 || 
630. Aviruddhaṃ viruddhesu attadaṇḍesu nibbutaṃ sādānesu anādānaṃ . . . || Sn_III,9.37 || 
631. Yassa rāgo ca doso ca māno makkho ca pātito sāsapo-r-iva āraggā, . . . || Sn_III,9.38 || 
(121) 632. Akakkasaṃ viññapaniṃ giraṃ saccaṃ udīraye, 
yāya nabhisaje kañci, . . . || Sn_III,9.39 || 
633. Yo ca dīghaṃ va rassaṃ vā aṇuṃthūlaṃ subhāsubhaṃ loke adinnaṃ nadiyati, . . . || Sn_III,9.40 || 
634. Āsā yassa na vijjanti asmiṃ loke paramhi ca, 
nirāsayaṃ visaṃyuttaṃ . . . || Sn_III,9.41 || 
635. Yassālaya na vijjanti, aññāya kathaṃkathī, 
amatogadhaṃ anuppattaṃ . . . || Sn_III,9.42 || 
636. Yo 'dha puññañ ca pāpañ ca ubho saṅgaṃ upaccagā, 
asokaṃ virajaṃ suddhaṃ . . . || Sn_III,9.43 || 
637. Candaṃ va vimalaṃ suddhaṃ vippasannaṃ anāvilaṃ nandībhavaparikkhīṇaṃ . . . || Sn_III,9.44 || 
638. Yo imaṃ palipathaṃ duggaṃ {saṃsāraṃ} moham accagā tiṇṇo pāragato jhāyī16 [F._119] anejo akathaṃkathī anupādāya nibbuto, . . . || Sn_III,9.45 || 
639. Yo 'dha kāme pahatvāna anāgāro paribbaje, 
kāmābhavaparikkhīṇaṃ . . . || Sn_III,9.46 || 
640. Yo 'dha taṇhaṃ pahatvāna anāgāro paribbaje, 
taṇhābhavaparikkhīṇaṃ . . . || Sn_III,9.47 || 
641. Hitvā mānusakaṃ yogaṃ dibbaṃ yogaṃ upaccagā, 
sabbayogavisaṃyuttaṃ . . . || Sn_III,9.48 || 
642. Hitvā ratiñ ca aratiñ ca sītibhūtaṃ nirūpadhiṃ sabbalokābhibbuṃ vīraṃ . . . || Sn_III,9.49 || 
(122) 643. Cutiṃ yo vedi sattānaṃ upapattiñ ca sabbaso, 
asattaṃ sugataṃ buddhaṃ . . . || Sn_III,9.50 || 
644. Yassa gatiṃ na jānanti devā gandhabbamānusā, 
khīṇāsavaṃ arahantaṃ . . . || Sn_III,9.51 || 
645. Yassa pure ca pacchā ca majjhe ca n’ atthi kiñcanaṃ, 
akiñcanaṃ anādānaṃ . . . || Sn_III,9.52 || 
646. Usabhaṃ pavaraṃ vīraṃ mahesiṃ vijitāvinaṃ anejaṃ nahātakaṃ buddhaṃ . . . || Sn_III,9.53 || 
647. Pubbenivāsaṃ yo vedi saggāpāyañ ca passati, 
atho jātikkhayaṃ patto, tam ahaṃ brūmi brāhmaṇaṃ. || Sn_III,9.54 || 
[F._120] 648. Samaññā h’ esā lokasmiṃ nāmagottaṃ pakappitaṃ, 
sammuccā samudāgataṃ tattha tattha pakappitaṃ, || Sn_III,9.55 || 
649. dīgharattam anusayitaṃ diṭṭhigatam ajānataṃ, -- 
ajānantā no pabruvanti: "jātiyā hoti brāhmaṇo". || Sn_III,9.56 || 
650. Na jaccā brāhmaṇo hoti, na jaccā hoti abrāhmaṇo, 
kammanā brāhmaṇo hoti, kammanā hoti abrāhmaṇo. || Sn_III,9.57 || 
651. Kassako kammanā hoti, sippiko hoti kammanā, 
vāṇijo kammanā hoti, pessiko hoti kammanā, || Sn_III,9.58 || 
652. coro pi kammanā hoti, yodhājīvo pi kammanā, 
yājako kammanā {hoti}, rājā pi hoti kammanā. || Sn_III,9.59 || 
(123) 653. Evam etaṃ yathābhūtaṃ kammaṃ passanti paṇḍitā paṭiccasamuppādadasā kammavipākakovidā. || Sn_III,9.60 || 
654. Kammanā vattatī loko, kammanā vattatī pajā, 
kammanibandhanā sattā rathassāṇiva yāyato. || Sn_III,9.61 || 
655. Tapena brahmacariyena saṃyamena damena ca -- 
[F._121] etena brāhmaṇo hoti, etaṃ brāhmaṇam uttamaṃ. || Sn_III,9.62 || 
656. Tīhi vijjāhi sampanno santo khīṇapunabbhavo, 
evaṃ Vāseṭṭha jānāhi, Brahmā Sakko vijānatan" ti. || Sn_III,9.63 || 
Evaṃ vutte Vāseṭṭha-hāradvājā māṇavā Bhagavantaṃ etad avocuṃ: "abhikkantaṃ bho Gotama --pe-- *ete mayaṃ bhavantaṃ Gotamaṃ saraṇaṃ gacchāma dhammañ ca bhikkhusaṃghañ ca, *upāsake no bhavaṃ Gotamo dhāretu ajjatagge pāṇupete saraṇāgate" ti 
VĀSEṬṬHASUTTAṂ NIṬṬHITAṂ.