You are here: BP HOME > PT > Khuddakanikāya: Suttanipāta > fulltext
Khuddakanikāya: Suttanipāta

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionUragavagga
Click to Expand/Collapse OptionCūlavagga
Click to Expand/Collapse OptionMahāvagga
Click to Expand/Collapse OptionAṭṭhakavagga
Click to Expand/Collapse OptionPārāyanavagga
3. Hirisutta. 
253. Hirin tarantaṃ vijigucchamānaṃ "sakhāham asmi" iti bhāsamānaṃ sayhāni kammāni anādiyantaṃ ‘n’ eso manan’ ti iti naṃ vijaññā. || Sn_II,3.1 || 
254. Ananvayaṃ piyaṃ vācaṃ yo mittesu pakubbati, 
akarontaṃ bhāsamānaṃ parijānanti paṇḍitā. || Sn_II,3.2 || 
(046) 255. Na so mitto yo sadā appamatto bhedāsaṃkī randham evānupassī, 
yasmiṃ ca seti urasīva putto, 
sa ve mitto yo parehi abhejjo. || Sn_II,3.3 || 
[F._45] 256. Pāmujjakaraṇaṃ ṭhānaṃ pasaṃsāvahanaṃ sukhaṃ phalānisaṃso bhāveti vahanto porisaṃ dhuraṃ. || Sn_II,3.4 || 
257. Pavivekarasam pītvā rasaṃ upasamassa ca niddaro hoti nippāpo dhammapitirasaṃ pivan ti || Sn_II,3.5 || 
HIRISUTTAṂ NIṬṬHITAṂ.