You are here: BP HOME > PT > Khuddakanikāya: Suttanipāta > fulltext
Khuddakanikāya: Suttanipāta

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionUragavagga
Click to Expand/Collapse OptionCūlavagga
Click to Expand/Collapse OptionMahāvagga
Click to Expand/Collapse OptionAṭṭhakavagga
Click to Expand/Collapse OptionPārāyanavagga
[F._167] 13. Mahāviyūhasutta. 
895. "Ye kec’ ime diṭṭhi paribbasānā ‘idam eva saccan’ ti vivādiyanti, 
sabbe va te nindam anvānayanti atho pasaṃsam pi labhanti tattha". || Sn_IV,13.1 || 
(175) 896. "Appaṃ hi etaṃ na alaṃ samāya, 
duve vivādassa phalāni brūmi, 
etam pi disvā na vivādiyetha khemābhipassaṃ avivādabhūmiṃ. || Sn_IV,13.2 || 
897. Yā kāc’ imā sammutiyo puthujjā, 
sabbā va etā na upeti vidvā, 
anūpayo so upayaṃ kim eyya diṭṭhe sute khantim akubbamāno. || Sn_IV,13.3 || 
898. Sīluttamā saññamenāhu suddhiṃ vataṃ samādāya upaṭṭhitāse ‘idh’ eva sikkema, ath’ assa suddhiṃ' bhavūpanītā kusalā vadānā. || Sn_IV,13.4 || 
899. Sace cuto sīlavatāto hoti, 
sa vedhati kammaṃ virādhayitvā, 
sa jappati paṭṭhayatīdha suddhiṃ satthā va hīno pavasaṃ gharamhā. || Sn_IV,13.5 || 
900. Sīlabbataṃ vāpi pahāya sabbaṃ kammañ ca sāvajjanavajjam etaṃ| 
(176) ‘suddhī, asuddhī' ti apattayāno virato care santim anuggahāya. || Sn_IV,13.6 || 
[F._168] 901. Tapūpanissāya jigucchitaṃ vā atha vā pi diṭṭhaṃ va sutaṃ mutaṃ vā uddhaṃsarā suddhim anutthuṇanti avītataṇhāse bhavābhavesu. || Sn_IV,13.7 || 
902. Patthayamānassa hi jappitāni saṃvedhitaṃ cāpi pakappitesu: 
cutūpapāto idha yassa n’ atthi, 
sa kena vedheyya kuhiñ ca jappe. || Sn_IV,13.8 || 
903. "Yam āhu dhammaṃ ‘paraman’ ti {eke}, 
tam eva ‘hīnan’ ti panāhu aññe: 
sacco nu vādo katamo imesaṃ, 
sabbe va hīme kusalā vadānā. || Sn_IV,13.9 || 
904. Sakaṃ hi dhammaṃ paripuṇṇam āhu *aññassa dhammaṃ pana hīnam āhu,* 
evam pi viggayha vivādiyanti sakaṃ sakaṃ sammutim āhu saccaṃ". || Sn_IV,13.10 || 
905. "Parassa ce vambhayitena hīno, 
na koci dhammesu visesi assa, 
puthū hi aññassa vadanti dhammaṃ nihīnato samhi daḷhaṃ vadānā. || Sn_IV,13.11 || 
(177) 906. Sadhammapūjā ca panā tath’ eva: 
yathā pasaṃsanti sakāyanāni, 
sabbe va vādā thathivā bhaveyyuṃ, 
suddhī hi nesaṃ paccattam eva. || Sn_IV,13.12 || 
907. Na brāhmaṇassa paraneyyam atthi dhammesu niccheyya samuggahītaṃ, 
tasmā vivādāni upātivatto, 
na hi seṭṭhato passati dhammam aññaṃ. || Sn_IV,13.13 || 
[F._169] 908. ‘Jānāmi passāmi, tath’ eva etaṃ' 
diṭṭhiyā eke paccenti suddhiṃ: 
addakkhi ce, kiṃ hi tumassa tena, 
atisitvā aññena vadantī suddhiṃ. || Sn_IV,13.14 || 
909. Passaṃ naro dakkhiti nāmarūpaṃ, 
disvāna vāññassati tāni-m-eva: 
kāmaṃ bahuṃ passatu appakaṃ vā, 
na hi tena suddhiṃ kusalā vadanti. || Sn_IV,13.15 || 
910. Nivissavādī na hi suddhināyo pakappitaṃ diṭṭhi purekkharāno, 
yaṃ nissito, tattha subhaṃ vadāno suddhiṃvado tattha tath’ addasā so. || Sn_IV,13.16 || 
911. Na brāhmaṇo kappam upeti saṃkhaṃ na diṭṭhisārī na pi ñāṇabandhu,| 
(178) ñatvā ca so sammutiyo puthujjā upekhati, uggahaṇanta-m-aññe. || Sn_IV,13.17 || 
912. Visajja ganthāni munīdha loke vivādajātesu na vaggasārī santo asantesu upekkhako so anuggaho, uggahaṇanta-m-aññe. || Sn_IV,13.18 || 
913. Pubbāsave hitvā nave akubbaṃ na chandagū no pi nivissavādo, 
sa vippamutto diṭṭhigatehi dhīro na lippati loke anattagarahī. || Sn_IV,13.19 || 
[F._170] 914. Sa sabbadhammesu visenibhūto, 
yaṃ kiñci diṭṭhaṃ va sutaṃ mutaṃ vā, 
sa pannabhāro muni vippayutto na kappiyo nūparato na patthiyo"18 ti Bhagavā ti || Sn_IV,13.20 || 
MAHĀVIYŪHASUTTAṂ NIṬṬHITAṂ.