You are here: BP HOME > SP > Bṛhadāraṇyakopaniṣat > record
Bṛhadāraṇyakopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionAdhyāya 1
Click to Expand/Collapse OptionAdhyāya 2
Click to Expand/Collapse OptionAdhyāya 3
Click to Expand/Collapse OptionAdhyāya 4
Click to Expand/Collapse OptionAdhyāya 5
Click to Expand/Collapse OptionAdhyāya 6
No Sanskrit
ادهیای اول ۱

اشمید براهمن

اشمید جگی است مشهور ، نه چنین است که مردن ظاهر فهمیده اند که اسبی ۲ آورده قربان باید ساخت ، بلکه اشمید عبارت از این مشغولی است که خودرا عین این اسبی که قربان کرده خواهد شد ، باید دانست که نواب ان اشمید چك با نتیخهء دیگر , که جمیع عقلاء و اهل تجرید هر چه میکنند برای آن نتیجه میکنند و همهء سالکان سلوك مختلف بواسهء آن نتیجه باتمان میرسانند ، میسر کردد - وآن مشغولی این است
Aschmideh Brahmen

Cum in duobus adhiaï (articulis), antè ab hoc (ante hàc) præcepta et opera (injuncta) fuerint, idcircó illis non scriptis, principium in hoc adhiaï monstratum fit (sic incipit hic adhiaï).
Oupnek’hat: designatio (significatio, explicatio ejus), à secretis tegendis divinis est (secreta divina tegenda significat).
Brehdarang: designatio (ejus) à secreto magno est (designat secretum magnum).
Aschomideh; djaki (sacrificium) est, quòd celebre (benè cognitum), non tale est, quod homines exteriùs (apparens esse) intelligunt; (scilicet,) quod equum ut attulerunt, (ejus) korban oportet facere: quin imò aschomideh: (ejus) designatio ab hoc maschghouli est (designat hanc impensam meditationem); quòd seipsum formam (esse) hujus equi, cujus expositio facta est futura (qui posteà describetur) oportet scire ; quòd (quia) meritum (merces) illius aschomideh djak, cum consequentiâ aliâ (per aliud meritum), quòd omnes intelligentes et homo separationis (solitarius) in quâcunque re faciunt, propter illam consequentiam agunt, et omnes sequentes (salekan) vias diversas, per medium illius consequentiæ (meriti) ad perfectum (perfectionem opus suum) pervenire faciunt, facile efficitur (facilius acquiritur).
Et ille maschghouli, hic est.
FIRST ADHYÂYA
ADHYĀYA 1
oṃ pūrṇamadaḥ pūrṇamidaṃ pūrṇātpūrṇamadacyate |
pūrṇasya pūrṇamādāya pūrṇamevāvaśiṣyate ||
oṃ śāntiḥ ! śāntiḥ !! śāntiḥ !!!
oṃ namo brahmādibhyo brahmavidyāsampradāyakartṛbhyo vaṃśaṛṣibhyo namo gurubhyaḥ | 'uṣā vā aśvasya'ityevamādyā vājasaneyibrāhmaṇopaniṣat | tasyā iyamalpagranthā vṛttirārabhyate saṃsāravyāvivṛtsubhyaḥ saṃsārahetunivṛttisādhanabrahmātmaikatvavidyāpratipattaye | seyaṃ brahmavidyā upaniṣacchabdhavācyātatparāṇāṃ sahetoḥ saṃsārasyātyantāvasādanāt | upaniṣūvasyasadestadarthatvāt | tādarthyād grantho 'pyupaniṣad ucyate | seyaṃ ṣaḍadhyāyī araṇye 'nūcyamānatvādāraṇyakam,bṛhattvātparimāṇato bṛhadāraṇyakam | tasyāsya karmakāṇḍena sambandho 'bhidhīyate | sarvo 'pyayaṃ vedaḥ pratyakṣānumānābhyāmanavagateṣṭāniṣṭaprāptiparihāropāya- prakāśanaparaḥ sarvapuruṣāṃ nisargata eva tatprāptiparihārayoriṣṭatvāt | dṛṣṭaviṣaye ceṣṭāniṣṭaṣṭaprāptiparihāropāya- jñānasya pratyakṣānumānābhyāmeva siddatvānnāgamānveṣaṇā | na cāsati janmāntarasambandhyātmāstitvavijñāne janmāntarasambandhyātmāstitvavijñāne janmāntareṣṭāniṣṭaṣṭaprāptiparihārecchā syāt svabhāvavādidarśanāt | tasmājjanmāntarasambandhyātmāstitve janmāntareṣṭāniṣṭaṣṭaprāptiparihāropāyaviśeṣe ca śāstraṃ pravartate | "yeyaṃ prete vicikitsā mānuṣye 'stītyeke nāyamastīti caike" (ka.u. 1 | 1 | 20) ityupakramya"astītyevopalabdhavyaḥ" (ka.u. 2 | 3 | 13) ityevamādinirṇayadarśanāt | "yathā ca maraṇaṃ prāpya" (ka.u.2 | 2 | 6) ityupakramya"yonimanye prapadyante śarīratvāya dehinaḥ | sthāṇumanye 'nusaṃyanti yathākarma yathāśrutam"(ka.u.2 | 2 | 7) iti ca | "svayañjyotiḥ" (bṛ.u. 4 | 3 | 9) ityupakramya"taṃ vidyākarmaṇi samanvāramete"( 4 | 4 | 2 ) "puṇyo vai puṇena karmaṇā bhavati pāpaḥ pāpena"( 3 | 2 | 13 ) iti ca | "jñapayiṣyāmi"(bṛ.u.2 | 1 | 15) ityupakramya"vijñānamayaḥ"(2 | 1 | 16) iti ca vyatiriktātmāstitvam | tatpratyakṣaviṣayameveti cenna, vādivipratipattidarśanāt | na hi dehāntarasambandhina ātmanaḥ pratyakṣeṇāstitvavijñāne lokāyatikā bauddhāśca naḥ pratikūlāḥ syunāstyātmeti vadantaḥ | na hi ghaṭādau pratyakṣaviṣaye kaścidvipratipadyate nāsti ghaṭa iti | sthāṇvādau puruṣādidarśanānneti cenna nirūpite sthāṇvādau vipratipattirbhavati | vaināśikāstvahamitipratyaye jāyamāne 'pi dehāntaravyatiriktasya nāstitvameva pratijānate | tasmātpratyakṣaviṣayavailakṣaṇyāt pratyakṣānnātmāstitvasiddhiḥ | tathānumānādapi | śrutyā ātmāstitve liṅgasya darśitvālliṅgasya ca pratyakṣaviṣayatvānneti cenna, janmāntarasambandhasyāgrahaṇāt | āgamena tvātmāstitve 'vagate vedapradarśitalaukikaliṅgaviśeṣaiśca tadanusāriṇo mīmāṃsakāstārkikāśca ahampratyayaliṅgāni ca vaidikānyeva svamatiprabhavāṇīti kalpayanto vadanti pratyakṣaścānumeyaścātmeti | sarvathāpyastyātmā dehāntarasambandhītyevaṃ pratipatturdehāntaragateṣṭāniṣṭaprāptiparihāropāyaviśeṣārthinastadviśeṣajñāpanāya karmakāṇḍamārabdham | na tvātmana iṣṭāniṣṭaprāptiparihārecchākāraṇamātmaviṣayamajñānaṃ kartṛbhoktṛsvarūpābhimānalakṣaṇaṃ tadviparītabrahmātmasvarūpavijñānenāpanītam | yāvaddhi tannāpanīyate tāvadayaṃ karmaphalarāgadveṣādisvābhāvikadoṣaprayuktaḥ śāstravihitapratiṣiddhātikrameṇāpi vartamāno manovākkāyairdṛṣṭādṛṣṭāniṣṭasādhanāni adharmasaṃjñakāni karmāṇyupacinoti bāhulyena, svābhāvikadoṣabalīyastvāt | tataḥ sthāvarantādhogatiḥ | kadācicchāstrakṛtasaṃskārabalīyastvam, tato manaādibhiriṣṭasādhanaṃ bāhulyenopacinoti dharmākhyam | tad dvividham-jñānapūrvakaṃ kevalañca | tatra kevalaṃ pitṛlokādiprāptiphalam | jñānapūrvakaṃ devalokādibrahmalokāntaprāptiphalam | tathā ca śāstram-"ātmayāji śreyāndevayājinaḥ"(śata.brāhma.) ityādi | smṛtiśca"dvividham karma vaidikam"(manu.12 | 88) ityādyā | sāmye ca dharmādharmayoḥ manuṣyatvaprāptiḥ | evaṃ brahmāndyā sthāvarāntā svābhāvikāvidyādidoṣavatī dharmādharmasādhanakṛtā saṃsāragatirnāmarūpakarmāśrayā | tadevedaṃ vyākṛtaṃ sādhyasādhanarūpaṃ jagatprāgutpatteravyākṛtamāsīt | sa eṣa bījāṅkurādivadavidyākṛtaḥ saṃsāra ātmani kriyākārakaphalādhyāropalakṣaṇo 'nādirananto 'narthaḥ, ityetasmādviraktasyāvidyānivṛttaye tadviparītabrahmavidyāpratipattyarthopaniṣadārabhyate | asya tvaśvamedhakarmasambandhino vijñānasya prayojanaṃ yepāmaśvamedhe na adhikārasteṣāmasmādeva vijñānāt phalaprāptiḥ | 'vidyayā vā karmaṇā vā' "taddhaitallokajideva"(bṛ.u.1 | 3 | 28) ityevamādiśrutibhyaḥ | karmaviṣayatvameva vijñānasyeti cenna,"yo 'śvamedhena yajate ya u cainamevaṃ veda"iti vikalpaśruteḥ | vidyāprakaraṇe cāmnānāt karmāntare ca sampādanadarśanād vijñānāt tatphalaprāptirastītyavagamyate | sarveṣāṃ ca karmaṇāṃ paraṃ karmāśvamedhaḥ samaṣṭivyaṣṭiprāptiphalavatvāt tasya ceha brahmavidyāprārambha āmnānaṃ sarvakarmaṇāṃ saṃsāraviṣayatvapradarśanārtham | tathā ca darśayiṣyati phalamaśanāyāmṛtyubhāvam | na nityānāṃ saṃsāraviṣayaphalatvamiti cenna, sarvakarmaphalopasaṃhāraśruteḥ | sarvaṃ hi patnīsambaddhaṃ karma | "jayā me syāt ........etāvānvai kāmaḥ"(bṛ.u.1 | 4 | 17) iti nisargata eva sarvakarmaṇāṃ kāmyatvaṃ darśayitvā, putrakarmāparavidyānāṃ ca"manuṣyalokaḥ pitṛloko devalokaḥ"(bṛ.u.1 | 5 | 16) iti phalaṃ darśayitvā, tryannātmakatāṃ cānte upasaṃhariṣyati"trayaṃ vā idaṃ nāma rūpaṃ karma"(bṛ.u.1 | 6 | 1) iti | sarvatarmaṇāṃ phalaṃ vyākṛtaṃ saṃsāra eveti | idameva trayaṃ prāgutpattestarhyavyākṛtamāsīt | tadeva punaḥ sarvaprāṇikarmavaśādvyākriyate bījādiva vṛkṣaḥ | so 'yaṃ vyākṛtāvyākṛtarūpaḥ saṃsāro 'vidyāviṣayaḥ;kriyākārakaphalātmakatayā ātmarūpatvenādhyāropitaḥ avidyayaiva mūrtāmūrtatadvāsanātmakaḥ | ato vilakṣaṇo 'nāmarūpakarmātmako 'dvayo nityaśuddhabuddhamuktasvabhāvo 'pi kriyākārakaphalabhedādiviparyayeṇāvabhāsate | ato 'smātkriyākārakaphalabhedasvarūpād etāvadidamiti sādhyasādhanarūpādviraktasya kāmādidoṣakarmabījabhūtāvidyānivṛttaye rajjvāmiva sarpavijñānāpanayāya brahmavidyā ārabhyate | tatra tāvadaśvamedhavijñānāya'uṣā vā aśvasya'ityādi | tatrāśvaviṣayameva darśanamucyate prādhānyādaśvasya | prādhānyaṃ ca tannāmāṅkitatvātkratoḥ prājāpatyatvācca |
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=2444dc57-9200-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login