You are here: BP HOME > SP > Bṛhadāraṇyakopaniṣat > record
Bṛhadāraṇyakopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionAdhyāya 1
Click to Expand/Collapse OptionAdhyāya 2
Click to Expand/Collapse OptionAdhyāya 3
Click to Expand/Collapse OptionAdhyāya 4
Click to Expand/Collapse OptionAdhyāya 5
Click to Expand/Collapse OptionAdhyāya 6
hiraṇmayena pātreṇa satyasyāpihitaṃ mukham | tat tvam pūṣann apāvṛṇu satyadharmāya dṛṣṭaye | pūṣann ekarṣe yama sūrya prājāpatya vyūha raśmīn samūha tejaḥ | yat te rūpaṃ kalyāṇatamam tat te paśyāmi yo 'sāv asau puruṣaḥ so 'ham asmi | vāyur anilam amṛtam athedaṃ bhasmāntaṃ śarīram | oṃ krato smara kṛtaṃ smara krato smara kṛtaṃ smara | agne naya supathā rāye 'smān viśvāni deva vayunāni vidvān | yuyodhy asmaj juhurāṇam eno bhūyiṣṭhāṃ te namauktiṃ vidhema ||
.
.
FIFTEENTH BRÂHMANA
1.  2The face of the True (the Brahman) is covered with a golden disk. Open that, O Pûshan, that we may see the nature of the True.
yo jñānakarmasamuccayakārī so 'ntakāla ādityaṃ prārthayati | asti ca prasaṅgo gāyatryāsturīyaḥ pādo hi saḥ | tadupasthānaṃ prakṛtamataḥ sa eva prārthyate | hiraṇyamayena jyotirmayena pātreṇa yathā pātreṇeṣṭaṃ vastvapidhīyata evamidaṃ satyākhyaṃ brahma jyotirmayena maṇḍalenāpihitamivāsamāhitacetasāmadṛśyatvāttaducyate | satyasyāpihitaṃ mukhaṃ mukhyaṃ svarūpaṃ tadapidhānaṃ pātramapidhānamiva darśanapratibandhakāraṇaṃ tattvaṃ he pūṣañjagataḥ poṣaṇatpūṣā savitāpāvṛṇvapāvṛtaṃ kuru darśanapratibandhakāraṇamapanayetyarthaḥ | satyadharmāya satyaṃ dharmo 'sya mama so 'haṃ satyadharmā tasmai tvadātmabhūtāyetyarthaḥ | dṛṣṭaye darśanāya | pūṣannityādīni nāmānyāmantraṇārthani savituḥ | ekarṣa ekaścāsāvṛṣiścaikarṣirdarśanādṛṣiḥ | sa hi sarvasya jagata ātmā cakṣuśca sansarvaṃ paśyatyeko vā gacchatītyekarṣiḥ"sūrya ekākī carati"iti mantravarṇāt | yama sarvaṃ hi jagataḥ saṃyamanaṃ tvatkṛtam | sūrya suṣṭhu vīrayate rasānraśmīnprāṇāndhiyo vā jagata iti | prājāpatya prajāpaterīśvarasyāpatyaṃ hiraṇyagarbhasya vā he prājāpatya vyūha vigamaya raśmīn | samūha saṃkṣipā'tmanastejo yenāhaṃ śaknuyāṃ tvatsvarūpamañjasā draṣṭam | vidyotana iva rūpāṇāmata upasaṃhara tejaḥ | yatte tava rūpaṃ sarvakalyāṇānāmatiśayena kalyāṇaṃ kalyāṇatamaṃ tatte paśyāmi | paśyāmo vayaṃ vacanavyatyayena | yo 'sau bhūrbhuvaḥsvarvyāhṛtyavayavaḥ puruṣaḥ puruṣākṛtitvātpuruṣaḥ so 'hamasmi bhavāmi | aharamiti copaniṣada uktatvādādityacākṣuṣayostadevedaṃ parāmṛśyate so 'hamasmyamṛtamiti saṃbandhaḥ | mamāmṛtasya satyasya śarīrapāte śarīrastho yaḥ prāṇo vāyuḥ so 'nilaṃ bāhyaṃ vāyumeva pratigacchatu | tathānyā devatāḥ svāṃ svāṃ prakṛtiṃ gacchantu | athedamapi bhasmāntaṃ satpṛthivīṃ yātu śarīram | athedānīmātmanaḥ saṃkalpabhūtāṃ manasi vyavasthitāmagnidevatāṃ prārthayate-oṃ krato | oṃmiti krato iti ca saṃbodhanārthaveva | oṅkārapratīkatvādom | manomayatvācca kratuḥ | he oṃ he krato smara smartavyamantakāle hi tvatsmaraṇavaśādiṣṭā gatiḥ prāpyate 'taḥ prārthyate yanmayā kṛtaṃ tatsmara punaruktirādarārthā | kiñca he 'gne naya prāpaya supathā śobhanena mārgeṇa rāye dhanāya karmaphalaprāptaya ityarthaḥ | na dakṣiṇena kṛṣṇena punarāvṛttiyuktena kiṃ tarhi śuklenaiva supathāsmānviśvāni sarvāṇi he deva vayunāni prajñānāni sarvaprāṇināṃ vidvān | kiñca yuyodhyapanaya viyojayāsmadasmatto juhurāṇaṃ kuṭilamenaḥ pāpaṃ pāpajātaṃ sarvam | tena pāpena viyuktā vayameṣyāma uttareṇa pathā tvatprasādāt | kintu vayaṃ tubhyaṃ paricaryāṃ kartuṃ na śaknumo bhūyiṣṭhāṃ bahutamāṃ te tubhyaṃ namauktiṃ namaskāravacanaṃ vidhema namaskāroktyā paricaremetyarthaḥ | anyatkartumaśaktāḥ santa iti ||1 || ||
iti śrīmadbṛhadāraṇyakopaniṣadi pañcamādhyāyasya pañcadaśaṃ brāhmaṇam ||15 ||
iti bṛhadāraṇyakopaniṣadi pañcamodhyāyaḥ || 5 |
ADHYĀYA 6
atha ṣaṣṭho 'dhyāyaḥ atha ṣaṣṭhādhyāyasya praśamaṃ brāhmaṇam
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=2520035c-9200-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login