You are here: BP HOME > SP > Bṛhadāraṇyakopaniṣat > record
Bṛhadāraṇyakopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionAdhyāya 1
Click to Expand/Collapse OptionAdhyāya 2
Click to Expand/Collapse OptionAdhyāya 3
Click to Expand/Collapse OptionAdhyāya 4
Click to Expand/Collapse OptionAdhyāya 5
Click to Expand/Collapse OptionAdhyāya 6
vidyud brahmety āhuḥ | vidānād vidyut | vidyaty enaṃ pāpmano ya evaṃ veda vidyud brahmeti | vidyud dhy eva brahma ||
.
.
SEVENTH BRÂHMANA
1. They say that lightning is Brahman, because lightning (vidyut) is called so from cutting off (vidânât). Whosoever knows this, that lightning is Brahman, him (that Brahman) cuts off from evil, for lightning indeed is Brahman.
tathaivopāsanāntaraṃ satyasya brahmaṇo viśiṣṭaphalamārabhyate - vidyudbrahmetyāhuḥ |
vidyuto brahmaṇo nirvacanamucyate - vidānādavakhaṇḍanāttamaso medhāndhakāraṃ vidārya hyavabhāsate 'to vidyut |
evaṃ guṇaṃ vidyudbrahmeti yo vedāsai vidyatyavakhaṇḍayati vināśayati pāpmana enamātmānaṃ prati pratikūlabhūtāḥ pāpmāno ye tānsarvānpāpmano 'khaṇḍayatītyarthaḥ |
ya evaṃ veda vidyudbrahmeti tasyānurūpaṃ phalam |
vidyuddhi yasmādbrahma || 1 ||
iti śrīmadbṛhadāraṇyakopaniṣadbhāṣye pañcamādhyāyasya saptamaṃ brāhmaṇam || 7 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=2514da59-9200-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login