You are here: BP HOME > SP > Bṛhadāraṇyakopaniṣat > record
Bṛhadāraṇyakopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionAdhyāya 1
Click to Expand/Collapse OptionAdhyāya 2
Click to Expand/Collapse OptionAdhyāya 3
Click to Expand/Collapse OptionAdhyāya 4
Click to Expand/Collapse OptionAdhyāya 5
Click to Expand/Collapse OptionAdhyāya 6
manomayo 'yaṃ puruṣo bhāḥsatyaḥ | tasminn antar hṛdaye yathā vrīhir vā yavo vā | sa eṣa sarvasyeśānaḥ sarvasyādhipatiḥ sarvam idaṃ praśāsti yad idaṃ kiñca ||
.
.
SIXTH BRÂHMANA
1. That person, under the form of mind (manas), being light indeed, is within the heart, small like a grain of rice or barley. He is the ruler of all, the lord of all--he rules all this, whatsoever exists.
upādhīnāmanekatvādanekaviśeṣaṇatvācca tasyaiva prakṛtasya brahmaṇo manaupādhiviśiṣṭasyopāsanaṃ vidhitsannāhamanomayo manaḥprāyo manasyupalabhyamānatvāt | manasā copalabhata iti manomayo 'yaṃ puruṣo bhāḥ satyo bhā eva satyaṃ sadbhāvaḥ svarūpaṃ yasya so 'yaṃ bhāḥ satyo bhāsvara ityetat | manasaḥ sarvārthāvabhāsamatvānmanomayatvāccāsya bhāsvaratvāt | tasminnantarhṛdaye hṛdayasyāntastasminnityetat | yathā vrīhirvā yavo vā pariṇamata evaṃ parimāṇastasminnantarhṛdaye yogibhirdṛśyata ityarthaḥ | sa eṣa sarvasyeśānaḥ sarvasya svabhedajātasyeśānaḥ svāmī |
svāmitve 'pi sati kaścidamātyāditantro 'yaṃ tu na tathā kiṃ tarhyadhipatiradhiṣṭhāya pālayitā |
sarvamidaṃ praśāsti yadidaṃ kiñca yatkiñccitsarvaṃ jagattatsarvaṃ praśāsti |
eṃ manomayasyopāsanāttathārūpāpattireva phalam |
taṃ tathā yathepāsate tadeva bhavatīti brāhmaṇam || 1 ||
iti śrīmadbṛhadāraṇyakopaniṣadbhāṣye pañcamādhyāyasya ṣaṣṭhaṃ brāhmaṇam || 6 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=2514452c-9200-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login