You are here: BP HOME > SP > Bṛhadāraṇyakopaniṣat > record
Bṛhadāraṇyakopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionAdhyāya 1
Click to Expand/Collapse OptionAdhyāya 2
Click to Expand/Collapse OptionAdhyāya 3
Click to Expand/Collapse OptionAdhyāya 4
Click to Expand/Collapse OptionAdhyāya 5
Click to Expand/Collapse OptionAdhyāya 6
janako ha vaidehaḥ kūrcād upāvasarpann uvāca -- namas te 'stu yājñavalkya | anu mā śādhīti | sa hovāca yathā vai samrāṇ mahāntam adhvānam eṣyan rathaṃ vā nāvaṃ vā samādadītaivam evaitābhir upaniṣadbhiḥ samāhitātmāsi | evaṃ vṛndāraka āḍhyaḥ sann adhītaveda uktopaniṣatka ito vimucyamānaḥ kva gamiṣyasīti | nāhaṃ tad bhagavan veda yatra gamiṣyāmīti | atha vai te 'haṃ tad vakṣyāmi yatra gamiṣyasīti | bravītu bhagavān iti ||
.
.
1. SECOND BRÂHMANA
Ganaka Vaideha, descending from his throne, said: 'I bow to you, O Yâgñavalkya, teach me.'
Yâgñavalkya said: 'Your Majesty, as a man who wishes to make a long journey, would furnish himself with a chariot or a ship, thus is your mind well furnished by these Upanishads. You are honourable, and wealthy, you have learnt the Vedas and been told the Upanishads. Whither then will you go when departing hence?' Ganaka Vaideha said: 'Sir, I do not know whither I shall go.'
Yâgñavalkya said: 'Then I shall tell you this, whither you will go.' Ganaka Vaideha said: 'Tell it, Sir.'
janako ha vaidehaḥ | yasmātsaviśeṣaṇāni sarvāṇi brahmāṇi jānāti yājñavalkyastasmādācāryakatvaṃ hitvā janakaḥ kūrcādāsanaviśeṣādutthāyopa samīpamavasarpanyādayornipatannityarthaḥ | uvācoktavānnamaste tubhyamastu he yājñavalkyānu mā śādhyanuśādhi māmityarthaḥ | itiśabdo vākyaparisamāptyarthaḥ | sa hovāca yājñavalkyo yathā vai loke he samrāḍmahāntaṃ dīrghamadhvānameṣyangamiṣyanrathaṃ vā sothalena gamiṣyannāvaṃ vā jalena gamiṣyansamādadīta | evamevaitāni brahmāṇyetābhirupaniṣadbhiryuktānyupāsīnaḥ samāhitatmāsyatyantametābhirupaniṣadbhiḥ saṃyuktātmāsi na kevalamupaniṣatsamāhita evaṃ vṛndārakaḥ pūjyaścā'ḍhyaśceśvaro na daridra ityarthaḥ | adhītavedo 'dhīto vedo yena sa tvamadhītaveda uktāścopaniṣada ācāryaistubhyaṃ sa tvamuktopaniṣatka evaṃ sarvavibhūtatisaṃpanno 'pi sanbhayayamadhyaścha eva paramātjñānena vinākṛtārtha evatāvadityarthaḥ | yāvatparaṃ brahma na vetsi | ito 'smāddehādimucyamāna etābhirtorathasthānīyābhiḥ samāhitaḥ kva kasmingamiṣyasi kiṃ vastu prāpsyasīti |
nāhaṃ tadvastu bhagavanpūjāvanveda jāne yatra gamiṣyāmīti |
atha yadyevaṃ na jānīṣe yatra gataḥ kṛtārthaḥ syā ahaṃ vai tubhyaṃ tadvakṣyāmi yatra gamiṣyasīti |
bravītu bhagavāniti, yadi prasanno māṃ prati |
śṛṇu ||4,2.1||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=24db6c65-9200-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login