You are here: BP HOME > SP > Bṛhadāraṇyakopaniṣat > record
Bṛhadāraṇyakopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionAdhyāya 1
Click to Expand/Collapse OptionAdhyāya 2
Click to Expand/Collapse OptionAdhyāya 3
Click to Expand/Collapse OptionAdhyāya 4
Click to Expand/Collapse OptionAdhyāya 5
Click to Expand/Collapse OptionAdhyāya 6
atha hainam uṣastaś cākrāyaṇaḥ papraccha | yājñavalkyeti hovāca -- yat sākṣād aparokṣād brahma ya ātmā sarvāntaras taṃ me vyācakṣveti | eṣa ta ātmā sarvāntaraḥ | yaḥ prāṇena prāṇiti sa ta ātmā sarvāntaraḥ | yo 'pānenāpāniti sa ta ātmā sarvāntaraḥ | yo vyānena vyaniti sa ta ātmā sarvāntaraḥ | ya udānenodaniti sa ta ātmā sarvāntaraḥ | eṣa ta ātmā sarvāntaraḥ ||
.
.
FOURTH BRÂHMANA
1. Then Ushasta Kâkrâyana asked. 'Yâgñavalkya,' he said, 'tell me the Brahman which is visible, not invisible, the Self (âtman), who is within all.'
Yâgñavalkya replied: 'This, thy Self, who is within all.' 'Which Self, O Yâgñavalkya, is within all?'
Yâgñavalkya replied: 'He who breathes in the up-breathing, he is thy Self, and within all. He who breathes in the down-breathing, he is thy Self, and within all. He who breathes in the on-breathing, he is thy Self, and within all. He who breathes in the out-breathing, he is thy Self, and within all. This is thy Self, who is within all.'
atha hainamuṣastaścākrāyaṇaḥ papraccha | puṇyapāpaprayuktairgrahātigrahairgṛhītaḥ punaḥ punargrahātigrahāṃstyajannupādadatsaṃsaratītyuktam | puṇyasya ca para utkarṣo vyākhyāto vyākṛtaviṣayaḥ samaṣṭivyaṣṭirūpo dvaitaikatvātmaprāptiḥ | yastu grahātigrahairgrastaḥ saṃsarati so 'sti vā nāstyastitve ca kiṃlakṣaṇa ityātmana eva vivekādhigamāyoṣastapraśna ārabhyate | tasya ca nirupādhisvarūpasya kriyākārakavinirmuktasvabhāvasyādhigamādyathoktādvandhanādvimucyate saprayojakāt | ākhyāyikāsaṃbandhastu prasiddhaḥ | atha hainaṃ prakṛtaṃ yājñavalkyamuṣasto nāmataścakrasyāpatyaṃ cākrāyaṇaḥ papraccha | yadbrahma sākṣādavyavahitaṃ kenaciddraṣṭuraparokṣādagauṇam | na śrotrabrahmādivat | kiṃ tat | ya ātmā | ātmaśabdena pratyagātmocyate | tatrā'tmaśabdasya prasiddhatvāt | sarvasyābhyantaraḥ sarvāntaraḥ yadyaḥśabdābhyāṃ prasiddha ātmā brahmeti | tamātmānaṃ me mahyaṃ vyācakṣveti | viṣpaṣṭaṃ śṛṅge gṛhītvā yathā gāṃ darśayati tathā'cakṣva so 'yamityevaṃ kathayasvetyarthaḥ | evamuktaḥ pratyāha yājñavalkyaḥ-eṣu te tavā'tmā sarvāntaraḥ sarvasyābhyantaraḥ | sarvaviśeṣaṇopalabhaṇārtha sarvāntaragrahaṇam | yatsākṣādavyavahitamaparokṣādagauṇaṃ brahma bṛhattamamātmā sarvasyābhyantara etairguṇaiḥ samastairukta eṣaḥ | ko 'sau tavā'tmā | yo 'yaṃ kāryakaraṇasaṃghātastava yenā'tmanā'tmavānsa eṣa tavātmā | tava kāryakaraṇasaṃghātasyetyarthaḥ | tatra piṇḍastamyābhyantare liṅgātmā karaṇasaṃghātastṛtīyo yaśca saṃdihyamānasteṣu katamo mamā'tmā sarvāntarastvayā vivakṣita ityukta itara āha-yaḥ prāṇena mukhanāsikāsaṃcāriṇā prāṇiti prāṇaceṣṭāṃ karoti yena prāṇaḥ praṇīyata ityarthaḥ | sa te taba kāryakaraṇasaṃghātasyā'tmā vijñānamayaḥ | samānamanyat | yo 'pānenāpānīti | yo vyānena vyānītīti cchāndasaṃ dairdhyam |
sarvāḥ kāryakaraṇasaṃghātagatāḥ prāṇanādiceṣṭā dāruyantrasyeva yena kriyante |
nahi cetanāvadanadhiṣṭhatasya dāruyantrasyeva prāṇanādiceṣṭā vidyante |
tasmādvijñānamayenādhiṣṭhitaṃ vilakṣaṇena dāruyantravatprāṇanādiceṣṭāṃ pratipadyate |
tasmātso 'sti kāryakaraṇasaṃghātavilakṣaṇo yaściṣṭayati || 1 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=24afc624-9200-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login