You are here: BP HOME > SP > Bṛhadāraṇyakopaniṣat > record
Bṛhadāraṇyakopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionAdhyāya 1
Click to Expand/Collapse OptionAdhyāya 2
Click to Expand/Collapse OptionAdhyāya 3
Click to Expand/Collapse OptionAdhyāya 4
Click to Expand/Collapse OptionAdhyāya 5
Click to Expand/Collapse OptionAdhyāya 6
janakaṃ ha vaidehaṃ yājñavalkyo jagāma | sam enena vadiṣya iti | atha ha yaj janakaś ca vaideho yājñavalkyaś cāgnihotre samūdāte | tasmai ha yājñavalkyo varaṃ dadau | sa ha kāmapraśnam eva vavre | taṃ hāsmai dadau | taṃ ha samrāḍ eva pūrvaḥ papraccha ||
.
.
THIRD BRÂHMANA
1. Yâgñavalkya came to Ganaka Vaideha, and he did not mean to speak with him. But when formerly Ganaka Vaideha and Yâgñavalkya had a disputation on the Agnihotra, Yâgñavalkya had granted him a boon, and he chose (for a boon) that he might be free to ask him any question he liked. Yâgñavalkya granted it, and thus the King was the first to ask him a question.
janakaṃ ha vaidehaṃ yājñavalkyo jagāmetyasyābhisaṃbandhaḥ | vijñānamaya ātmā sākṣādaparokṣādbrahma sarvāntaraḥ para eva | "nānyo 'to 'sti draṣṭā nānyadato 'sti draṣṭi"tyādiśrutibhyaḥ | sa eṣa iha praviṣṭo vadanādiliṅgo 'sti vyatirikta iti madhukāṇḍe 'jātaśatrusaṃvāde prāṇādikartṛtvabhoktṛtvapratyākhyānenādhigato 'pi satpunaḥ prāṇanādiliṅgamupanyasyauṣastapraśne prāṇanādiliṅgo yaḥ sāmānyenādhigataḥ prāṇena prāṇitītyādinā dṛṣṭerdraṣṭetyādināluptaśaktisvabhāvo 'dhigataḥ | tasya ca paropādhinimittaḥ saṃsāro yathā rajjūṣaraśuktikāgaganādiṣu sarpedakarajamalinatvādi parādhyāropaṇanimittameva na svatastathā nirupādhiko nirupākhyo neti netīti vyapadeśyaḥ sākṣādaparokṣātsarvāntara ātmā brahmākṣaramantaryāmī praśastaupaniṣadaḥ puruṣo vijñānamānandaṃ brahmetyadhigatam | tadeva punarindhasajñaḥ praviviktāhārastato 'ntarhṛdaye liṅgātmā praviviktāhāratarastataḥ pareṇa jagadātmā prāṇopādhistato 'pi pravilāpya jagadātmānamupādhibhūtaṃ rajjvādāviva sarpādikaṃ vidyayā sa eṣa neti netīti sākṣātsarvāntaraṃ brahmādhigatam | evamabhayaṃ pariprāpito janako yājñavalkyenā'gamataḥ saṃkṣepataḥ | atra ca jāgratsvapna suṣuptaturīyāṇyupanyanyaprasaṅgenendhaḥ praviviktāhārataraḥ sarve prāṇāḥ sarve prāṇāḥ sa eṣa neti netīti | idānīṃ jāgratsvapnādvāreṇāva mahatā tarkeṇa vistarato 'dhigamaḥ kartavyaḥ | abhayaṃ prāpayitavyaṃ | sadbhāvāścā'tmano vipratipattyāśaṅkānirākaraṇadvāreṇa | vyatiriktatvaṃ śuddhatvaṃ svayañjyotiṣṭvamaluptaśaktisvarūpatvaṃ niratiśayānandasvābhāvyamadvaitatvaṃ cādhigantavyamitīdamārabhyate | ākhyāyayikā tu vidyāsaṃpradānagrahaṇavidhiprakāśanārthā | vidyāstutaye ca viśeṣataḥ | varadānādisūcanāt | janakaṃ ha vaidehaṃ yājñavalkyo jagāma | sa ca gacchannevaṃ mene cintitavānna vadiṣye kiñcidapu rājñe | gamanaprayojanaṃ tu yogakṣemārtham | na vadiṣya ityevaṃsaṃkalpo 'pi yājñavalkyo yadyajjanakaḥ pṛṣṭavāṃstattatpratipede tatra ko hetuḥ saṃkalpitasyānyathākaraṇa ityatrā'khyāyikāmācaṣṭe | pūrvatra kila janakayājñavalkyoḥ saṃvāda āsīdagnihotre nimitte | tatra janakasyāgnihotraviṣayaṃ vijñānamupalabhya parituṣṭo yājñavalkyastasmai janakāya ha kila varandadau | sa ca janako ha kāmapraśnameva varaṃ vavre vṛtavāṃstaṃ ca varaṃ hāsmai dadau yājñavalkyaḥ | tena varapradānasāmarthyenāvyācikhyāsumapidāviti |
yājñavalkyaṃ tūṣṇaiṃ sthitamapi samrāḍeva janakaḥ pūrvaṃ papraccha |
tatraivānuktirbrahmavidyāyāḥ karmaṇā viruddhatvāt |
vidyāyāśca svātantryāt |
svatantrā hi brahmavidyā sahakārisādhanāntaranirapekṣā puruṣārthasādhaneti ca ||4,3.1||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=24dd86a5-9200-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login