You are here: BP HOME > SP > Bṛhadāraṇyakopaniṣat > record
Bṛhadāraṇyakopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionAdhyāya 1
Click to Expand/Collapse OptionAdhyāya 2
Click to Expand/Collapse OptionAdhyāya 3
Click to Expand/Collapse OptionAdhyāya 4
Click to Expand/Collapse OptionAdhyāya 5
Click to Expand/Collapse OptionAdhyāya 6
trayaṃ vā idaṃ nāma rūpaṃ karma | teṣāṃ nāmnāṃ vāg ity etad eṣām uktham | ato hi sarvāṇi nāmāny uttiṣṭhanti | etad eṣāṃ sāma | etad dhi sarvair nāmabhiḥ samam | etad eṣāṃ brahma | etad dhi sarvāṇi nāmāni bibharti ||
.
.
SIXTH BRÂHMANA
1. Verily this is a triad, name, form, and work. Of these names, that which is called Speech is the Uktha (hymn, supposed to mean also origin), for from it all names arise. It is their Sâman (song, supposed to mean also sameness), for it is the same as all names. It is their Brahman (prayer, supposed to mean also support), for it supports all names.
trayam;kiṃ tattrayam? ityucyate | nāma rūpaṃ karma cetyanātmaiva | nātmā yatsākṣādaparokṣādbrahma | tasmādasmādvirajyetetyevamarthastrayaṃ vā ityādyārambhaḥ na hyasmādanātmano 'vyāvṛtticittasya ātmānameva lokamahaṃ brahmāsmītyupāsituṃ buddhiḥ pravartate | bāhyapratyagātmapravṛttyorvirodhāt | tathā ca kāṭhake -"parāñci khāni vyatṛṇatsvayambhūstasmātparāṅpaśyati nāntarātman | kaściddhīraḥ pratyagātmānamaikṣadāvṛttacakṣuramṛtatvamicchan" (ka.u.2 | 1 | 1) ityādi | kathaṃ punarasya vyākṛtāvyākṛtasya kriyākārakaphalātmanaḥ saṃsārasya nāmarūpakarmātmakataiva? na punarātmatvam? ityetatsambhāvayituṃ śakyata iti;atrocyate - teṣāṃ nāmnāṃ yathopanyastānāṃ vāgiti śabdasāmānyamucyate | "yaḥ kaśca śabdo vāgeva sā"(1 | 5 | 3) ityuktatvādvādityetasya śabdasya yor'thaḥ śabdasya śabdasāmānyamātram etadeteṣāṃ nāmaviśeṣāṇāmukthaṃ kāraṇamupādānam, saindhavalavaṇakaṇānāmiva saindhavācalaḥ | tadāha - ato hyasmānnāmasāmānyātsarvāṇi nāmāni yajñadatto devadatta ityevamādipravibhāgānyuttiṣṭhantyutpadyante pravibhajyante, lavaṇācalādiva lavaṇakaṇāḥ;kāryaṃ ca kāraṇenāvyatiriktam | tathā viśeṣāṇāṃ ca sāmānye 'ntarbhāvāt | kathaṃ sāmānyaviśeṣabhāva iti etacchabda sāmānyameṣāṃ nāmaviśeṣāṇāṃ sāma | samatvātsāma, sāmānyamityarthaḥ, etaddhi yasmātsarvairnāmabhirātmaviśeṣaiḥ samam | kiñca ātmalābhāviśeṣācca nāmaviśeṣāṇām | yasya ca yasmādātmalābho bhavati sa tenāpravibhakto dṛṣṭaḥ, yathā ghaṭādīnāṃ mṛdā |
kathaṃ nāmaviśeṣāṇāmātmalābho vāca ityucyate yata etadeṣāṃ vākchabdavācyaṃ vastu brahma ātmā, tato hyātmalābho nāmnām, śabdavyatiriktasvarūpānupapatteḥ |
tatpratipādayati - yataśchabdasāmānyaṃ hi yasmācchabdaviśeṣānsarvāṇi nāmāni bibharti dhārayati svarūpapradānena |
evaṃ kāryakāraṇatvopapatteḥ sāmānyaviśeṣopapatterātmapradānopapattaśca nāmaviśeṣāṇāṃ śabdamātratā siddhā |
evamuttarayorapi sarvaṃ yojyaṃ yathoktam || 1 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=2474c36b-9200-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login