You are here: BP HOME > SP > Bṛhadāraṇyakopaniṣat > record
Bṛhadāraṇyakopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionAdhyāya 1
Click to Expand/Collapse OptionAdhyāya 2
Click to Expand/Collapse OptionAdhyāya 3
Click to Expand/Collapse OptionAdhyāya 4
Click to Expand/Collapse OptionAdhyāya 5
Click to Expand/Collapse OptionAdhyāya 6
uktham | prāṇo vā uktham | prāṇo hīdaṃ sarvam utthāpayati | ud dhasmād ukthavid vīras tiṣṭhati | ukthasya sāyujyaṃ salokatāṃ jayati ya evaṃ veda ||
.
.
THIRTEENTH BRÂHMANA
1. Next follows the Uktha. Verily, breath (prâna) is Uktha, for breath raises up (utthâpayati) all this. From him who knows this, there is raised a wise son, knowing the Uktha; he obtains union and oneness with the Uktha.
uktham | tathopāsanāntaramukthaṃ śasram | taddhi pradhānaṃ mahāvrate kratau | kiṃ punastaduktham | prāṇo vā uktham | prāṇaśca pradhāna indriyāṇāmukthaṃ ca śasrāṇāmata ukthamityupāsīta | kathaṃ prāṇa ukthamityāha-prāṇo hi yasmādidaṃ sarvamutthāpayati |
utthāpanāduktha prāṇaḥ |
na hyaprāṇaḥ kaściduttiṣṭhati |
tadupāsanaphalamāha-uddhāsmādevaṃvida ukthavitprāṇavidvīraḥ putra uttiṣṭhati ha dṛṣṭametatphalam |
adṛṣṭaṃ tūkthasya sāyujyaṃ salokatāṃ jayati ya evaṃ veda || 1 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=25184e66-9200-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login