You are here: BP HOME > SP > Bṛhadāraṇyakopaniṣat > record
Bṛhadāraṇyakopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionAdhyāya 1
Click to Expand/Collapse OptionAdhyāya 2
Click to Expand/Collapse OptionAdhyāya 3
Click to Expand/Collapse OptionAdhyāya 4
Click to Expand/Collapse OptionAdhyāya 5
Click to Expand/Collapse OptionAdhyāya 6
naiveha kiṃ canāgra āsīt | mṛtyunaivedam āvṛtam āsīd aśanāyayā | aśanāyā hi mṛtyuḥ | tan mano 'kurutātmanvī syām iti | so 'rcann acarat | tasyārcata āpo 'jāyanta | arcate vai me kam abhūd iti | tad evārkyasyārkatvam | kaṃ ha vā asmai bhavati ya evam etad arkyasyārkatvaṃ veda ||
.
.
SECOND BRÂHMANA
1. In the beginning there was nothing (to be perceived) here whatsoever. By Death indeed all this was concealed,--by hunger; for death is hunger. Death (the first being) thought, 'Let me have a body.' Then he moved about, worshipping. From him thus worshipping water was produced. And he said: 'Verily, there appeared to me, while I worshipped (arkate), water (ka).' This is why water is called ar-ka. Surely there is water (or pleasure) for him who thus knows the reason why water is called arka.
naiveha kiñcanāgra āsīt | iha saṃsāramaṇḍale kiñcana kiñcidapi nāmarūpapravibhaktaviśeṣaṃ naivāsīd na babhūva agre prāgutpattermanādeḥ | kiṃ śūnyameva syāt"naiveha kiñcana"iti śruteḥ | na kāryaṃ kāraṇaṃ vāsīt | utpatteśca, utpadyate hi ghaṭaḥ, ataḥ prāgutpatterghaṭasya nāstitvam | nanu kāraṇasya na nāstitvaṃ mṛtpiṇḍādidarśanāt | yannopalabhyate tasyaiva nāstitā | astu kāryasya na tu kāraṇasya, upalampamānatvāt | naḥ prāgutpatteḥ sarvānupalambhāt | anupalabdhiścedabhāvahetuḥ sarvasya jagataḥ prāgutpatterna kāraṇaṃ kāryaṃ vopalabhyate | tasmātsarvasyaivābhāvo 'stu | naḥ"mṛtyunaivedamāvṛtamāsīt"iti śruteḥ | yadi hi kiñcidapi nāsīd yenāvriyate yaccāvriyate tadā nāvakṣyat'mṛtyunaivedamāvṛtam'iti | na hi bhavati gaganakusumacchanno vandhyāputra iti | bravīti ca'mṛtyunaivedamāvṛtamāsīt'iti, tasmādyenāvṛtaṃ kāraṇena, yaccāvṛtaṃ kāryaṃ prāgutpattestadubhayamāsīt, śruteḥ prāmāṇyādanumeyatvācca | anumīyate ca prāgutpatteḥ kāryakāraṇayorastitvam;kāryasya hi sato jāyamānasya kāraṇe satyutpattidarśanāt, asati cādarśanāt | jagato 'pi prāgutpatteḥ kāraṇāstitvamanumīyate ghaṭādikāraṇāstitvavat | ghaṭādikāraṇasyāpyasattvameva, anupamṛdya mṛtpiṇḍādikaṃ ghaṭādyanutpatteriti cet? na;mṛdādeḥ kāraṇatvāt | mṛtsuvarṇādi hi tatra kāraṇaṃ ghaṭarucakādeḥ, na piṇḍākāraviśeṣaḥ, tadabhāve bhāvāt | asatyapi piṇḍākāraviśeṣe mṛtsuvarṇādikāraṇadravyamātrādeva ghaṭarucakādikāryotpattirdṛśyate | tasmānna piṇḍākāraviśeṣe ghaṭarucakādikāraṇam | asati tu mṛtsuvarṇādidravye ghaṭarucakādirna jāyata iti mṛtsuvarṇādidravyameva kāraṇam, na tu piṇḍākāraviśeṣaḥ | sarvaṃ hi kāraṇaṃ kāryamutpādayatpūrvotpannasyātmakāryasya tirodhānaṃ kurvatkāryāntaramutpādayati, ekasminkāraṇe yugapadanekakāryavirodhāt | na ca pūrvakāryopamamarde kāraṇasya svātmopamarde bhavati | tasmātpiṇḍādyupamarde kāryotpattidarśanamahetuḥ prāgutpatteḥ kāraṇāsattveḥ | piṇḍādivyatirekeṇa mṛdāderasattvādayuktamiti cet-piṇḍādipūrvakāryopamarde mṛdādikāraṇaṃ nopamṛdyate, ghaṭādikāryāntare 'pyanuvartate ityetadayuktam;piṇḍaghaṭādivyatirekeṇa mṛdādikāraṇasyānupalambhāditi cet? na, mṛdādikāraṇānāṃ ghaṭādyutpattau piṇḍādinivṛttāvanuvṛttidarśanāt | sādṛśyādanvayadarśanaṃ na kāraṇānuvṛtteriti cenna, piṇḍādigatānāṃ mṛdādyavayavānāmeva ghaṭādau pratyakṣatve 'numānābhāsātsādṛśyādikalpanānupapatteḥ | na ca pratyakṣānumānayorviruddhāvyabhicāritā,pratyakṣapūrvakatvādanumānasya sarvatraivānāśvāsaprasaṅgāt | yadi ca kṣaṇikaṃ sarvaṃ tadevedamiti gamyamānaṃ tadbuddherapyanyatadbuddhyapekṣatve tasyā apyanyatadbuddhyapekṣatvamityanavasthāyāṃ tatsadṛśamidamityasyā api buddhermṛpātvātsarvatrānāśvāsataiva | tadidambuddhyorapi kartrabhāve sambandhānupapattiḥ | sādṛśyāttatsambandha iti cenna, tadidambuddhyoritaretaraviṣayatvānupapatteḥ | asati cetaretaraviṣayatve sādṛśyagrahaṇānupapattiḥ | asatyeva sādṛśye tadbuddhiriti cenna, tadidambuddhyorapi sādṛśyabuddhivadasadviṣayatvaprasaṅgāt | asadviṣayatvameva sarvabuddhīnāmastviti cenna, buddhibuddherapyasadviṣayatvaprasaṅgāt | tadapyastviti cenna, sarvabuddhīnāṃ mṛṣātve 'satyabuddhyanupapatteḥ | tasmādasadetatsādṛśyāttadbuddhiriti | ataḥ siddhaḥ prākkāryotpatteḥ kāraṇasadbhāvaḥ | kāryasya cābhivyaktiliṅgatvāt | kāryasya ca sadbhāvaḥ prāgutpatteḥ siddhaḥ | kathamabhivyaktiliṅgatvādabhivyaktiliṅgamasyeti | abhivyaktiḥ sākṣādvijñānālambanatvaprāptiḥ | yadvi loke prāvṛtaṃ tama ādinā ghaṭādivastu tadālokādinā prāvaraṇatiraskāreṇa vijñānaviṣayatvaṃ prāpnuvatprāksadbhāvaṃ na vyabhicarati | tathedamapi jagatprāgutpatterityavagacchāmaḥ | na hyavidyamāno ghaṭa udite 'pyāditye upalabhyate | na te 'vidyamānatvābhāvādupalabhyetaiveti cet | na hi tava ghaṭādikāryaṃ kadācidapyavidyamānamityudite āditye upalabhyetaiva mṛtpiṇḍe 'sannihite tamādyāvaraṇe cāsati vidyamānatvāditi cet? na, dvividhatvādāvaraṇasya | ghaṭādikāryasya dvividhaṃ hyāvaraṇaṃ mṛdādāravibhaktasya tamaḥkuḍyādi prāṅmṛdo 'bhivyaktermṛdādyavayavānāṃ piṇḍādikāryāntararūpeṇa saṃsthānam | tasmātprāgutpattervidyamānasyaiva ghaṭādikāryasya āvṛtatvādanupalabdhiḥ | naṣṭotpannabhāvābhāvaśabdapratyayabhedastu abhivyāktatirobhāvayordvividhatvāpekṣaḥ | piṇḍakapālāderāvaraṇavailakṣaṇyādayuktamiti cet? tamaḥkuḍyādi hi ghaṭādyāvaraṇaṃ ghaṭādibhinnadeśaṃ dṛṣṭaṃ na tathā ghaṭādibhinnadeśe dṛṣṭe piṇḍakapāle | tasmāt piṇḍakapālasaṃsthānayorvidyamānasyaiva ghaṭasyāvṛtatvād anupalabdhirityayuktam āvaraṇadharmavailakṣaṇyāditi cet? na kṣīrodakādeḥ kṣīrādyāvaraṇenaikadeśatvadarśanāt | ghaṭādikārye kapālacūrṇādyavayavānāmantarbhāvādanāvaraṇatvamiti cenna, vibhaktānāṃ kāryāntaratvādāvaraṇatvopapatteḥ | āvaraṇābhāva eva yatnaḥ kartavya iti cet? piṇḍakapālāvasthayorvidyamānameva ghaṭādikāryamāvṛtatvānnobhalabhyata iti ced ghaṭādikāryārthinā tadāvaraṇavināśa eva yatnaḥ kartavyo na ghaṭādyutpattau? na caitadasti, tasmādayuktaṃ vidyamānasyaivāvṛtatvādanupalabdhiriti cet? na aniyamāt | na hi vināśamātraprayatnādeva ghaṭādyabhivyaktirniyatā | tamādyāvṛte ghaṭādau pradīpādyutpattau prayatnadarśanāt | so 'pi tamonāśāyaiveti cet? dīpādyutpattāvapi yaḥ prayatnaḥ so 'pi tamastiraskaraṇāya tasminnaṣṭe ghaṭaḥ svayamevopalabhyate | na hi kiñcidādhīyate iti cet? na, prakāśavato ghaṭasyopalabhyamānatvāt | yathā prakāśaviśiṣṭo ghaṭa upalabhyate na tathā prākpradīpakaraṇāt | tasmānna tamastiraskārāyaiva pradīpakaraṇaṃ kiṃ tarhi? prakāśavattvaya | prakāśavattvenaivopalabhyamānatvāt | kvacidāvaraṇavināśe 'pi yatnaḥ syāt, yathā kuḍyādivināśe | tasmānna niyamo 'styabhivyaktarthināvaraṇavināśa eva yatnaḥ kārya iti | niyamātmarthavattvācca | kāraṇe vartamānaṃ kāryaṃ kāryāntarāṇāmāvaraṇamityavocāma | tatra yadi pūrvābhivyaktasya kāryasyapiṇḍasyavyavahitasya vā kapālasya vināśa eva yatnaḥ kriyeta, tadā vidalacūrṇādyapi kāryaṃ jāyeta | tenāpyāvṛto ghaṭo nopalabhyata iti punaḥ prayatnāntarapekṣaiva | tasmād ghaṭādyabhivyaktyarthino niyata eva kārakavyāpāror'thavān | tasmātprāgutpatterapi tadeva kāryam | atitānāgatapratyayabhedācca | atīto ghaṭo 'nāgato ghaṭa ityetayośca pratyayorvartamānaghaṭapratyayavanna nirviṣayatvaṃ yuktam;anāgatārthipravṛtteśca | na hyasatyarthitayā pravṛttirloke dṛṣṭā | yogināṃ cātītānāgatajñānasya satyatvāt | asaṃścedbhaviṣyadghaṭa aiśvarambhaviṣyadghaṭaviṣayaṃ pratyakṣajñānaṃ mithyā syāt na ca pratyakṣamupacaryate | ghaṭasadbhāvehyanumānamavocāma | vipratiṣedhācca | yadi ghaṭo bhaviṣyatīti kulālādiṣu vyāpriyamāṇeṣu ghaṭārthaṃ pramāṇena niścitaṃ yena ca kālena ghaṭasya sambandho bhaviṣyatītyucyate, tasminneva kāle ghaṭo 'sanniti vipratiṣiddhamabhidhīyate | bhaviṣyanaghaṭo 'sanniti, na bhaviṣyatītyarthaḥ | ayaṃ ghaṭo na vartata iti yadvat | atha prāgutpatterghaṭo 'sannityucyeta, ghaṭārtha pravṛtteṣu kulālādiṣu tatra yathā vyāpārarūpeṇa vartamānāstāvatkulālādayaḥ, tathā ghaṭo na vartata ityasacchabdasyārthaścenna virudhyate | kasmāt? svena hi bhaviṣyadrūpeṇa ghaṭo vartate | na hi piṇḍasya vartamānatā kapālasya vā ghaṭasya bhavati | na ca tayorbhaviṣyattā ghaṭasya | tasmātkulālādivyāpāravartamānatāyāṃ prāgutpatterghaṭo 'sanniti na virudhyate | yadi ghaṭasya yatsvaṃ bhaviṣyattākāryarūpaṃ tatpratipidhyeta, tatpratipedhe virodhaḥ syāt | na tu tadbhavānpratiṣedhati | na ca sarveṣāṃ kriyāvatāṃ kārakāṇāmekaiva vartamānatā bhaviṣyattvaṃ vā | api ca caturvidhānāmabhāvānāṃ ghaṭasyetaretarābhāvo ghaṭādanyo dṛṣṭo yathā ghaṭābhāvaḥ paṭādireva na ghaṭasvarūpameva | na ca ghaṭābhāvaḥ sanpaṭo 'bhāvātmakaḥ, kiṃ tarhi? bhāvarūpa eva | evaṃ ghaṭasya prākpradhvaṃsātyantābhāvanāmapi ghaṭādanyatvaṃ syāt | ghaṭena vyapadiśyamānatvād ghaṭasyetaretarābhāvavat | tathaiva bhāvātmakatābhāvānām | evaṃ ca sati ghaṭasya prāgabhāva iti na ghaṭasvarūpameva prāgutpatternāsti | atha ghaṭasya prāgabhāva iti ghaṭasya yatsvarūpaṃ tadevocyeta ghaṭasyetivyapadeśānupapattiḥ | atha kalpayitvā vyapadiśyeta śilāputrakasya śarīramiti yadvat, tathāpi ghaṭasya prāgabhāva iti kalpitasyaivābhāvasya ghaṭena vyapadeśo na ghaṭasvarūpasyaiva | athārthāntaraṃ ghaṭād ghaṭasyābhāva iti, uktottarametat | kiñcānyatprāgutpatteḥ śaśaviṣāṇavadabhāvabhūtasya ghaṭasya svakāraṇasattāsambandhānupapattiḥ, dviniṣṭhatvātsambandhasya ayutasiddhānāmadoṣa iti cenna, bhāvābhāvayorayutasiddhatvānupapatteḥ | bhāvābhūtayorhi yutasiddhatāyutasiddhatā vā syānna tu bhāvābhāvayorabhāvayorvā | tasmātsadeva kāryaṃ prāgutpatteriti siddham | kiṃllakṣaṇena mṛtyunāvṛtamityata āha-aśanāyayā aśitumicchā aśanāyā saiva? mṛtyorlakṣaṇaṃ tayā lakṣitena mṛtyunāśanāyayā | kathamaśanāyā mṛtyuḥ? ityucyate-- aśanāyā hi mṛtyuḥ | hiśabdena prasiddhaṃ hetumavadyotayati | yo hyaśitumicchati so 'śanāyānantarameva hanti jantūn, tenāsāvaśanāyayā lakṣyate mṛtyurityaśanāyā hītyāha | buddhyātmano 'śanāyā dharma iti sa eṣa buddhyavastho hiraṇyagarbho mṛtyurityucyate | tena mṛtyunedaṃ kāryamāvṛtamāsīt | yathā piṇḍāvasthayā mṛdā ghaṇṭādaya āvṛtāḥ syuriti tadvat | tanmano 'kuruta | taditi manaso nirdeśaḥ | sa prakṛto mṛtyurvakṣyamāṇakāryasisṛkṣayā tatkāryālocanakṣamaṃ manaḥśabdavācyaṃ saṃkalpādilakṣaṇamantaḥkaraṇamakuruta kṛtavān | kenābhiprāyeṇa mano 'karot? ityucyate-ātmanvī ātmavān syāṃ bhaveyam | ahamanenātmanā manasā manasvī syāmityabhiprāyaḥ | sa prajāpatirabhivyaktena manasā samanaskaḥ sannarcannarcayanpūjayan ātmānameva kṛtārtho 'smītyacaraccaraṇamakarot | tasya prajāpaterarcataḥ pūjayata āpo rasātmikāḥ pūjāṅgabhūtā ajāyantotpannāḥ | atrākāśaprabhṛtīnāṃ trayāṇāmutpattyanantaramiti vaktavyam, śrutyantarasāmarthyādvikalpāsambhavācca sṛṣṭikramasya | arcate pūjāṃ kurvate vai me mahyaṃ kamudakamabhūdityevamamanyata yasmānmṛtyuḥ, tadeva tasmādeva hetorarkasya agneraśvamedhakratvaupayogikasyārkatvam arkatve heturityarthaḥ | agnerarkanāmanirvacanametet | arcanātsukhahetupūjākaraṇād apsambandhācca agneretadgauṇaṃ nāmārka iti |
ya evaṃ yathoktamarkasyārkatvaṃ veda jānāti kamudakaṃ sukhaṃ vā nāmasāmānyāt |
ha vā ityavatāraṇārthau |
bhavatyeveti |
asmai evaṃvide evaṃvidarthaṃ bhavati || 1 ||
kaḥ punarasāvarkaḥ? ityucyate-
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=2446dfd7-9200-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login