You are here: BP HOME > SP > Bṛhadāraṇyakopaniṣat > record
Bṛhadāraṇyakopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionAdhyāya 1
Click to Expand/Collapse OptionAdhyāya 2
Click to Expand/Collapse OptionAdhyāya 3
Click to Expand/Collapse OptionAdhyāya 4
Click to Expand/Collapse OptionAdhyāya 5
Click to Expand/Collapse OptionAdhyāya 6
śvetaketur vā āruṇeyaḥ pancālānāṃ pariṣadam ājagāma | sa ājagāma jaivaliṃ pravāhaṇaṃ paricārayamāṇam | tam udīkṣyābhyuvāda kumārā3 iti | sa bho3 iti pratiśuśrāva | anuśiṣṭo nv asi pitreti | om iti hovāca ||
.
.
1. SECOND BRÂHMANA
Svetaketu Âruneya went to the settlement of the Pañkâlas. He came near to Pravâhana Gaivali, who was walking about (surrounded by his men). As soon as he (the king) saw him, he said: 'My boy!' Svetaketu replied: 'Sir!' Then the king said: 'Have you been taught by your father!' 'Yes,' he replied.
śvetaketurha vā āruṇeyaḥ ityasya saṃbandhaḥ | khilādhikāro 'yaṃ tatra yadanuktaṃ taducyate | saptamādhyāyānte jñānakarmasamuccayakāriṇāgnermārgayācanaṃ kṛtam-agne naya supatheti | tatrānekeṣāṃ pathāṃ sadbhāvo mantreṇa sāmarthyātpradarśitaḥ | supatheti viśeṣaṇāt | panthānaśca kṛtavipākapratipattimārgāḥ | vakṣyati ca yatkṛtvetyādi | tatra ca kati karmavipākapratipattimārgā iti sarvasaṃsāragatyupasaṃhārārtho 'yamārambhaḥ | etāvatī hi saṃsāragatiḥ | etāvānkarmaṇo vipākaḥ svābhāvikasya śāsrīyasya ca savijñānasyeti | yadyapi dvayā ha prājāpatyā ityatra svābhāvikaḥ pāpmā sūcitaḥ | na ca tasyedaṃ kāryamiti vipākaḥ pradarśitaḥ | śāsrīyasyaiva tu vipākaḥ pradarśitastryannātmapratipattyantena | brahmavidyārambhe tadvairāgyasya vivakṣitatvāt | tatrāpi kevalena karmaṇā pitṛloko vidyayā vidyāsaṃyuktena ca karmaṇā devaloka ityuktam | tatra kena mārgeṇa pitṛlokaṃ pratipadyate kena vā devalokamiti noktam | tacceha khilaprakaraṇe 'śeṣato vaktavyamityata ārabhyate | ante ca sarvopasaṃhāraḥ śāsrasyeṣṭaḥ | api caitāvadamṛtatvamityuktaṃ na karmaṇo 'mṛtatvāśāstīti ca tatra heturnoktastadarthaścāyamārambhaḥ | yasmādiyaṃ karmaṇo gatirna nitye 'mṛtatve vyāpāro 'sti tasmādetāvadevāmṛtatvasādhanamiti sāmarthyāddhetutvaṃ saṃpadyate | api coktamagnihotre na tvevainayostvamutkrātiṃ na gatiṃ na pratiṣṭhāṃ na tṛptiṃ na punarāvṛtiṃ na lokaṃ pratyutthāyinaṃ vettheti | tatra prativacane te vā ete āhutī hute utkrāmata ityādinā āhuteḥ kāryamuktam | taccaitatkarturāhutilakṣaṇasya karmaṇaḥ phalam | na hi kartāramanāśrityā'hutilakṣaṇasya karmaṇaḥ svātantryeṇotkrāntyādikāryārambha upapadyate | kartrarthatvātkarmaṇaḥ kāryārambhasya | sādhanāśrayatvācca karmaṇaḥ | tatrāgnihotrastutyarthatvādagnihotrasyaiva kāryamityuktaṃ ṣaṭ prakāramapi | iha tu tadeva kartuḥ phalamityupadiśyate | ṣaṭprakāramapi karmaphalavijñānasya vivakṣitatvāt | taddvāreṇa ca pañcāgnidarśanamihottaramārgapratipattisādhanaṃ vidhitsitam | evamaśeṣasaṃsāragatyupasaṃhāraḥ | karmakāṇḍasyaiṣā niṣṭhetyetaddvayaṃ didarśayiṣurākhyāyikāṃ praṇayati | śvetaketurnāmato 'ruṇasyāpatyamāruṇistasyāpatyamāruṇeyaḥ | haśabda aitihyārthaḥ | vai niścayārthaḥ | pitrānuśiṣṭaḥ sannātmano yaśaḥprathanāya pañcālānāṃ pariṣadamāgatya jitvā rājño 'pi pariṣadaṃ jeṣyāmīti garveṇa sa ājagāma | jīvalasyāpatyaṃ jevaliṃ pañcālarājaṃ pravāhaṇanāmānaṃsvabhṛtyaiḥ paricārayamāṇamātmanaḥ paricaraṇaṃ kārayantamityetat | sa rājā pūrvameva tasya vidyābhimānagarvaṃ śrutvā vinetavyo 'yamiti matvā tamudīkṣyotprekṣyā'gatamātramevābhyuvādābhyuktavānkumārā3iti saṃbodhya | bhartsanārthā plutiḥ |
evamuktaḥ sa pratiśuśrāva bho3iti |
bho3ityapratirūpamapi kṣattriyaṃ pratyuktavānkruddhaḥ san |
anuśiṣṭo 'nuśāsito 'si bhavasi kiṃ pitretyuvāca rājā |
pratyāhetara oṃmiti bāḍhamanuśiṣṭo 'smi pṛccha yadi saṃśayaste || 1 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=2527c5ad-9200-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login