You are here: BP HOME > SP > Bṛhadāraṇyakopaniṣat > record
Bṛhadāraṇyakopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionAdhyāya 1
Click to Expand/Collapse OptionAdhyāya 2
Click to Expand/Collapse OptionAdhyāya 3
Click to Expand/Collapse OptionAdhyāya 4
Click to Expand/Collapse OptionAdhyāya 5
Click to Expand/Collapse OptionAdhyāya 6
yat saptānnāni medhayā tapasājanayat pitā | ekam asya sādhāraṇaṃ dve devān abhājayat | trīṇy ātmane 'kuruta paśubhya ekaṃ prāyacchat | tasmin sarvaṃ pratiṣṭhitaṃ yacca prāṇiti yacca na | kasmāt tāni na kṣīyante adyamānāni sarvadā | yo vai tām akṣitiṃ veda so 'nnam atti pratīkena | sa devān apigacchati sa ūṛjam upajīvati | iti ślokāḥ ||
.
.
FIFTH BRÂHMANA
1. 'When the father (of creation) had produced by knowledge and penance (work) the seven kinds of food, one of his (foods) was common to all beings, two he assigned to the Devas, (1) 'Three he made for himself, one he gave to the animals. In it all rests, whatsoever breathes and breathes not. (2) 'Why then do these not perish, though they are always eaten? He who knows this imperishable one, he eats food with his face. (3) 'He goes even to the Devas, he lives on strength.' (4)
yatsaptānnāni, yad ajanayaditi kriyāviśeṣaṇam;medhayā prajñayā vijñānena tapasā ca karmaṇā;jñānakarmaṇī eva hi medhātapaḥ śabdavācye, tayoḥ prakṛtatvāt;netare medhātapasī, aprakaraṇāt;pāṅktaṃ hi karma jāyādisādhanam; 'ya evaṃ veda'iti cānantarameva jñānaṃ prakṛtam;tasmānna prasiddhayormedhātapasorāśaṅkā kāryā;ato yāni saptānnāni jñānakarmabhyāṃ janitavānpitā tāni prakāśayiṣyāma iti vākyaśeṣaḥ || 1 ||
tatra mantrāṇāmarthastirohitatvāttprāyeṇa durvijñeyo bhavatīti tadarthavyākhyānāya brāhmaṇaṃ pravartate -
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=2468d76f-9200-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login