You are here: BP HOME > SP > Bṛhadāraṇyakopaniṣat > record
Bṛhadāraṇyakopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionAdhyāya 1
Click to Expand/Collapse OptionAdhyāya 2
Click to Expand/Collapse OptionAdhyāya 3
Click to Expand/Collapse OptionAdhyāya 4
Click to Expand/Collapse OptionAdhyāya 5
Click to Expand/Collapse OptionAdhyāya 6
annaṃ brahmety eka āhuḥ | tan na tathā | pūyati vā annam ṛte prāṇāt | prāṇo brahmety eka āhuḥ | tan na tathā | śuṣyati vai praṇa ṛte 'nnāt | ete ha tv eva devate ekadhābhūyaṃ bhūtvā paramatāṃ gacchataḥ | tad dha smāha prātṛdaḥ pitaram | kiṃ svid evaivaṃ viduṣe sādhu kuryāṃ kim evāsmā asādhu kuryām iti | sa ha smāha pāṇinā mā prātṛda | kas tv enayor ekadhābhūyaṃ bhūtvā paramatāṃ gacchatīti | tasmā u haitad uvāca vīti | annaṃ vai vi | anne hīmāni sarvāṇi bhūtāni viṣṭāni | ram iti | prāṇo vai ram | prāṇe hīmāni sarvāṇi bhūtāni ramante | sarvāṇi ha vā asmin bhūtāni viśanti | sarvāṇi bhūtāni ramante ya evaṃ veda ||
.
.
TWELFTH BRÂHMANA
1. Some say that food is Brahman, but this is not so, for food decays without life (prâna). Others say that life (prâna) is Brahman, but this is not so, for life dries up without food. Then these two deities (food and life), when they have become one, reach that highest state (i. e. are Brahman). Thereupon Prâtrida said to his father: 'Shall I be able to do any good to one who knows this, or shall I be able to do him any harm 4?' The father said to him, beckoning with his hand: 'Not so, O Prâtrida; for who could reach the highest state, if he has only got to the oneness of these two?' He then said to him: 'Vi; verily, food is Vi, for all these beings rest (vishtâni) on food.' He then said: 'Ram; verily, life is Ram, for all these beings delight (ramante) in life. All beings rest on him, all beings delight in him who knows this.'
annaṃ brahmeti | tathaitadupāsanāntaraṃ vidhitsannāha-annaṃ brahmānnamadyate yattadbrahmetyeka ācāryā āhustanna tathā grahītavyamannaṃ brahmeti | anye cā'huḥ prāṇo brahmeti tacca tathā na grahītavyam | kimarthaṃ punarannaṃ brahmeti na grāhyam | yasmātpūyati klidyate pūtibhāvamāpadyata ṛte prāṇāttatkathaṃ brahma bhavitumarhati | brahma hi nāma tadyadavināśi | astu tarhi prāṇo brahma | naiva | yasmācchuṣyati vai prāṇa ṛte 'nnāt | attā hi prāṇaḥ | ato 'nnenā'dyena vinā na śaknotyātmānaṃ dhārayitum | tasmācchruṣyati vai prāṇa ṛte 'nnāt | ata ekaikasya brahmatā nopapadyate yasmāttasmādete ha tvevānnaprāṇadevate ekadhābhūyamekadhābāvaṃ bhūtvā gatvā paramatāṃ paramatvaṃ gacchato brahmatvaṃ prāpnutaḥ | tadetadevamadhyavasya ha smā'ha sma prātṛdo nāma pitarātmanaḥ kiṃsviditisviditi vitarke | yathā mayā brahma parikalpitamevaṃ viduṣe kiṃsvitsādhu kuryāṃ sādhu śobhanaṃ pūjāṃ kāṃ tvasmai kuryāmityabhiprāyaḥ | kinevāsmai viduṣe 'sādhu kuryāṃ kṛtakṛtyo 'sāvityabhiprāyaḥ | annaprāṇau sahabhūto brahmeti vidvānnāsāvasādhukaramena khaṇḍito bhavati | nāpi sādhukaraṇena mahīkṛtaḥ | tadevaṃvādinaṃ sa pitā ha smā'ha pāṇinā hastena nivārayanmā prātṛda maivaṃ vocaḥ | kastvenayorannaprāṇayorekadhābhūyaṃ bhūtvā paramatāṃ kastu gacchati na kaścidapi vidvānanena brahmadarśanena paramatāṃ gacchati | tasmānnaivaṃ vaktumarhasi kṛtakṛtyo 'sāviti | yadyevaṃ bravītu bhavānkathaṃ paramatāṃ gacchatīti | tasmā u haitadvakṣyamāṇaṃ vaca uvāca | kiṃ tat | vīti | kiṃ tadvīti | ucyate-annaṃ vai vi | anne hi yasmādimāni sarvāṇi bhūtāni viṣṭānyāśritānyato 'nnaṃ vītyucyate | kiñca ramiti | ramiti coktavānpitā | kiṃ punastadram | prāṇo vai ram | kuta ityāha | prāṇe hi kaścidanāyatano nirāśrayo ramate |
nāpi satyapyāyatane 'prāṇo durbalo ramate |
yadā tvāyatanavānprāṇī balavāṃśca tadā kṛtārthamātmānaṃ manyamāno ramate lokaḥ |
"yuvā syātsādhuyuvādhyāyakaḥ"ityādiśruteḥ |
idānīmevaṃvidaḥ phalamāha - sarvāṇi ha vā asminbhūtāni viśantyannaguṇajñānātsarvāṇi bhūtāni ramante prāṇaguṇajñānādya evaṃ veda || 1 ||
iti śrīmadbṛhadāraṇyakopaniṣadbhāṣye pañcamādhyāyasya dvādaśaṃ brāhmaṇam || 12 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=2517b0d8-9200-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login