You are here: BP HOME > SP > Bṛhadāraṇyakopaniṣat > record
Bṛhadāraṇyakopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionAdhyāya 1
Click to Expand/Collapse OptionAdhyāya 2
Click to Expand/Collapse OptionAdhyāya 3
Click to Expand/Collapse OptionAdhyāya 4
Click to Expand/Collapse OptionAdhyāya 5
Click to Expand/Collapse OptionAdhyāya 6
ayam agnir vaiśvānaro yo 'yam antaḥ puruṣe | yenedam annaṃ pacyate | yad idam adyate | tasyaiṣa ghoṣo bhavati | yam etat karṇāv apidhāya śṛṇoti | sa yadotkramiṣyan bhavati nainaṃ ghoṣaṃ śṛṇoti ||
.
.
NINTH BRÂHMANA
1. Agni Vaisvânara, is the fire within man by which the food that is eaten is cooked, i.e. digested. Its noise is that which one hears, if one covers one's ears. When he is on the point of departing this life, he does not hear that noise.
ayamagnirvaiśvānanaraḥ pūrvavadupāsanāntaramayamagnirvaiśvānaraḥ | ko 'yamagnirityāha-yo 'yamantaḥpuruṣe | kiṃ śarīrārambhako netyucyate-yenāgninā vaiśvānarākhyenedamannaṃ pacyate | kiṃ tadannam | yadidamadyate bhujyate 'nnaṃ prajābhijaṭhiro 'gnirityarthaḥ | tasya sākṣādupalakṣaṇārthamidamāha-tasyāgnerannaṃ pacato jāṭharasyaiṣa ghoṣo bhavati |
ko 'sau |
yaṃ ghoṣametaditi kriyāviśeṣaṇaṃ karṇāvapidhāyāṅgulībhyāmapidhānaṃ kṛtvā śṛṇoti taṃ prajāpatimupāsīta vaiśvānaramagnim |
atrāpi tādbhāvyaṃ phalam |
tatra prāsaṅgikamidamariṣṭalakṣaṇamucyate-so 'tra śarīre bhoktā yadotkramiṣyanbhavati nainaṃ ghoṣaṃ śṛṇoti || 1 ||
iti śrīmadbṛhadāraṇyakopaniṣadbhāṣye pañcamādhyāyasya navamaṃ brāhmaṇam || 9 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=2515eeeb-9200-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login