You are here: BP HOME > SP > Bṛhadāraṇyakopaniṣat > record
Bṛhadāraṇyakopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionAdhyāya 1
Click to Expand/Collapse OptionAdhyāya 2
Click to Expand/Collapse OptionAdhyāya 3
Click to Expand/Collapse OptionAdhyāya 4
Click to Expand/Collapse OptionAdhyāya 5
Click to Expand/Collapse OptionAdhyāya 6
uṣā vā aśvasya medhyasya śiraḥ | sūryaś cakṣur vātaḥ prāṇo vyāttam agnir vaiśvānaraḥ saṃvatsara ātmāśvasya medhyasya | dyauḥ pṛṣṭham antarikṣam udaraṃ pṛthivī pājasyaṃ diśaḥ pārśve avāntaradiśaḥ parśava ṛtavo 'ṅgāni māsāś cārdhamāsāś ca parvāṇy ahorātrāṇi pratiṣṭhā nakṣatrāṇy asthīni nabho māṃsāni | ūvadhyaṃ sikatāḥ sindhavo gudā yakṛc ca klomānaś ca parvatā oṣadhayaś ca vanaspatayaś ca lomāni | udyan pūrvārdho nimlocañ jaghanārdhaḥ | yad vijṛmbhate tad vidyotate | yad vidhūnute tat stanayati | yan mehati tad varṣati | vāg evāsya vāk ||
سر آن اسب پك ، صبح و چشم او ، آفتاب - وپرن او ، بآد - ودهن کشادهء او ، اتش پشوانر یعنی حرارت غریزی که در کل عالم است - و بدن او ، یکسال تمام - وپشتاو ، بهشت - وشکم او ، فضاء - وسم او ، این زمین - پهلوهای او ، جهات - واستخوانهای او . پهلوی کنجهای جهات واعضای باقیماندهء او، فصلها - ومفصل او که جاهای پیوند آن است ، ماهها وضف ماهها که آن را پچهه گوبند - وپاهای او ، شب وروز و شب وروزچهارقسم است : اول شب وروز برهما ، دوم شب وروز فرشته ها ، سوم شب وروزعالم ارواح ، چهارم ، شب وروز آدمیان - این چهار قسم ، چهار پای او - واتخوانهای باقی او ، ستاره های ثابت که بیست وهشت منزل ماه است که آنرا سال قمری مئگویند - و گوشت او ، ابر - وغذای او ، ریگ - ور گهای او ، دریا ها - وجگر وسیرز او ، کوهها - وپشم او ، سبزه ها - وموهای او ، درختها - نسف پیش بدن او ، نسف اول روز - ونسف آخر بدن او ، نسف آخر روز - وخمیازهء او ، درخشیدن برق - وتکانیدان او ، غرش ابر - وشاش او باران - وشیههءاو ، گوبائ .
1 Caput illius equi, purum manè est: et oculus ejus, sol: et pran ejus, ventus: [et] os apertum ejus, ignis beschvanr; id est, calor naturalis, qui in omni mundo est: et corpus ejus, unus annus perfectum (integer): et dorsum ejus, behescht (paradisus): et venter ejus, fezza (atmosphera): et ungulus ejus, hæc terra: et latus [ejus], djehat: et ossa ejus letaris, anguli τοῦ djehat: et membra reliqua manentia ejus, tempestate (anni): et articuli ejus, quòd, loci τοῦ conjungere est (astringere est, quibus membra simul cinjunguntur), et menses, medietates mensium (semimenes); quòd illos (semimenses) patscheh dicunt: pedes ejus, nox et dies: [et] nox et dies quatuor divisionum (specierum) est; prima, nox et dies τοῦ Brahma; secunda, nox et dies τῶν fereschtehha; tetia, nox et dies mundi animarum patrum; quarta, nox et dies hominum: hæ quatuor divisiones (species), quilibet quatuor pedes ejus (sunt): ett ossa reliqua ejus, stellæ firmæ (fixæ), quod viginti et octo (28) mansiones lunæ, est, quod illid annum lunarem dicunt: et caro ejus, nubis: et alimentum ejus, arena: et venæ ejus, maria: et jecur et splen ejus, montes: et pili ejus, viridia (herbæ, plantæ): et capilli ejus, arbores: et medietas anterior corporis ejus, medietas prima dici: et medietas posterior corporis ejus: medietas posterior dici et oscitatio ejus, τὸ coruscare fulgur: et τὸ spumare ejus, rugitus nubis (fragor tonitru): et urina ejus, pluvia: et hinnitus ejus, loquela:
1. Hanc descriptionem equi τοῦ aschomideh djak angelicè reddidit eruditus Halhed, in suo Code of Gentoo Laws. Pref. (1781), pag. XVIII, XX.
FIRST BRÂHMANA
1. Verily the dawn is the head of the horse which is fit for sacrifice, the sun its eye, the wind its breath, the mouth the Vaisvânara fire, the year the body of the sacrificial horse. Heaven is the back, the sky the belly, the earth the chest, the quarters the two sides, the intermediate quarters the ribs, the members the seasons, the joints the months and half-months, the feet days and nights, the bones the stars, the flesh the clouds. The half-digested food is the sand, the rivers the bowels, the liver and the lungs the mountains, the hairs the herbs and trees. As the sun rises, it is the forepart, as it sets, the hindpart of the horse. When the horse shakes itself, then it lightens; when it kicks, it thunders; when it makes water, it rains; voice is its voice.
uṣā iti, brāhmo muhūrta uṣāḥ | vaiśabdaḥ smaraṇārthaḥ prasiddhaṃ kālaṃ smārayati | śiraḥ prādhānyāt | śiraśca pradhānaṃ śarīrāvayavānām | aśvasya medhyasya medhārhasyayajñiyasyopāḥ śiraḥ iti sambandhaḥ | karmāṅgasya paśoḥ saṃskartavyatvāt kālādidṛṣṭayaḥ śira ādiṣu kṣipyante | prājāpatyatvaṃ ca prajāpatidṛṣṭyadhyāropaṇāt | kālalokadevatātvādhyāropaṇaṃ ca prajāpatitvakaraṇaṃ paśoḥ | evaṃrūpo hi prajāpatiḥ, viṣṇatvādikaraṇamiva pratimādau | sūryaścakṣuḥ śiraso 'nantaratvāt sūryādhidaivatatvācca | vātaḥ prāṇo vāyusvābhāvyāt | vyāttaṃ vivṛtaṃ mukhamagnirvaiśvānararḥ | vaiśvānara ityagnerviśeṣaṇarm | vaiśvānaro nāmāgnirvivṛtaṃ mukhamityartho mukhasyāgnidaivatatvāt | saṃvatsara ātmā, saṃvatsaro dvādaśamāsastrayodaśamāso vā,ātmāśarīram | kālāvayavānāṃ ca saṃvatsaraḥ śarīraṃ cātmā "madhyaṃ hyaṣāmaṅgānāmātmā"iti śruteḥ | aśvasya medhyasyeti sarvatrānupaṅgārthaṃ punarvacanam | dyauḥ pṛṣṭhamūrdhvatvasāmānyāt | antarikṣamudaraṃ suṣiratvasāmānyāt pṛthivī pājasyaṃ pādasyaṃ pājasyamiti varṇavyatyayena, pādāsanasthānamityarthaḥ | diśaścatasro 'pi pārśve pārśvena diśāṃ sambandhāt | pārśvayordiśāṃ ca saṅkhyāvaiṣamyādayuktamiti cenna, sarvamukhatvopapatteraśvasya pārśvābhyāmeva sarvadiśāṃ sambandhādadoṣaḥ | avāntaradiśa āgneyyādyāḥ parśavaḥ pārśvāsthīni | ṛtavo 'ṅgāni saṃvatsarāvayavatvādaṅgasādharmyāt | ahorātrāṇi pratiṣṭhāḥ | bahuvacanāt prājāpatyadaivapitryamānuṣāṇi, pratiṣṭhāḥ pādāḥ pratitiṣṭhatyetairiti | ahorātrairhi kālātmā pratitiṣṭhatyaśvasya pādaiḥ | nakṣatrāṇyasthīni śuklatvasāmānyāt | nabho nabhaḥsthā meghā antarīkṣasyodaratvokteḥ, māṃsānyudakarudhirasecanasāmānyāt | ūvadhyaṃ udarasthamardhajīrṇamaśanaṃ sikatā viśliṣṭāvayavatvasāmānyāt | sindhavaḥ syandanasāmānyannadyo gudā nāḍyo bahuvacanācca | yakṛccaklomānaśca hṛdayasyādhasthāddakṣiṇottarau māṃsakhaṇḍau | klomāna iti nityaṃ bahuvacanamekasminneva | parvatāḥ kāṭhinyāducchritatvācca | oṣadhayaśca kṣudrāḥ sthāvarā vanaspatayo mahānto lomāni keśāśca yathāsambhavam | udyannudgacchanbhavati savitā āmadhyāhnādaśvasya pūrvārdho nāmerūrdhvamityarthaḥ | nimlocannastaṃ yannāmadhyāhnājjaghanārdho 'parārdhaḥ pūrvāparatvasādharmyāt |
yadvijṛmbhate gātrāṇi vināmayati vikṣipati tadvidyotate vidyotanaṃ mukhaghanavidāraṇasāmānyāt |
yadvidhūnute gātrāṇi kampayati tatstanayati garjanaśabdhasāmānyāt |
yanmehati mūtraṃ karotyaśvastadvarṣati varṣaṇaṃ tat secanasāmānyāt |
vāgeva śabda evāsyāśvasya vāgiti, nātra kalpanetyarthaḥ || 1 ||
aharvā iti | sāvarṇarājatau mahimākhyau grahāvaśvasyāgrataḥ pṛṣṭhataśca sthāpyete tadviṣayamidaṃ darśanam--
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=2445a069-9200-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login