You are here: BP HOME > SP > Bṛhadāraṇyakopaniṣat > record
Bṛhadāraṇyakopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionAdhyāya 1
Click to Expand/Collapse OptionAdhyāya 2
Click to Expand/Collapse OptionAdhyāya 3
Click to Expand/Collapse OptionAdhyāya 4
Click to Expand/Collapse OptionAdhyāya 5
Click to Expand/Collapse OptionAdhyāya 6
dve vāva brahmaṇo rūpe | mūrtaṃ caivāmūrtaṃ ca | martyaṃ cāmṛtaṃ ca | sthitaṃ ca yac ca | sac ca tyaṃ ca ||
.
.
THIRD BRÂHMANA
1. There are two forms of Brahman, the material and the immaterial, the mortal and the immortal, the solid and the fluid, sat (being) and tya (that), (i.e. sat-tya, true).
tatra dvirūpaṃ brahma pañcabhūtajanitakāryakaraṇasambaddhaṃ mūrtāmūrtākhyaṃ martyāmṛtasvabhāvaṃ tajjanitavāsanārūpaṃ ca sarvañjñaṃ sarvaśakti sopākhyaṃ bhavati | kriyākārakaphalātmakaṃ ca sarvavyavahārāspadam | tadeva brahma vigatasarvopādhiviśeṣaṃ samyagdarśanaviṣayam ajamajaramamṛtamabhayam, vāṅmanasayorapyaviṣayamadvaitatvāt 'neti neti'iti nirdiśyate |
tatra yadapohadvāreṇa 'neti neti'iti nirdiśyate brahma, te ete dve vāva-vāvaśabdo 'vadhāraṇārthaḥ-dve evetyarthaḥ-brahmaṇaḥ paramātmano rūpe-rūpyate yābhyāmarūpaṃ paraṃ brahma avidyādhyāropyamāṇābhyām |
ke te dve? mūrtaṃ caiva mūrtameva ca |
tathāmūrtaṃ cāmūrtameva cetyarthaḥ |
antarṇītasvātmaviśeṣaṇe mūrtāmūrte dve evetyavadhāryete |
kāni punastāni viśeṣaṇāni mūrtāmūrtayoḥ? ityucyante-martyaṃ ca martyaṃ maraṇadharmi, amṛtaṃ ca tadviparītam, sthitaṃ ca-paricchinnaṃ gatipūrvakaṃ yatsthāsnu, yacca-yātīti yat-vyāpi-aparicchinnaṃ sthitaviparītam, sacca-sadityanyebhyo viśeṣyamāṇāsādhāraṇadharmaviśeṣavat, tyacca-tadviparītam 'tyat'ityeva sarvadā parokṣābhidhānārham || 1 ||
tatra catuṣṭayaviśeṣaṇaviśiṣṭaṃ mūrtaṃ tathā amūrtaṃ ca | tatra kāni mūrtaviśeṣaṇāni? kāni cetarāṇi? iti vibhajyate |
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=248678f6-9200-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login