You are here: BP HOME > SP > Bṛhadāraṇyakopaniṣat > record
Bṛhadāraṇyakopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionAdhyāya 1
Click to Expand/Collapse OptionAdhyāya 2
Click to Expand/Collapse OptionAdhyāya 3
Click to Expand/Collapse OptionAdhyāya 4
Click to Expand/Collapse OptionAdhyāya 5
Click to Expand/Collapse OptionAdhyāya 6
etad vai paramaṃ tapo yad vyāhitas tapyate | paramaṃ haiva lokaṃ jayati ya evaṃ veda | etad vai paramaṃ tapo yaṃ pretam araṇyaṃ haranti | paramaṃ haiva lokaṃ jayati ya evaṃ veda | etad vai paramaṃ tapo yaṃ pretam agnāv abhyādadhati | paramaṃ haiva lokaṃ jayati ya evaṃ veda ||
.
.
1. ELEVENTH BRÂHMANA. This is indeed the highest penance, if a man, laid up with sickness, suffers pain. He who knows this, conquers the highest world. This is indeed the highest penance, if they carry a dead person into the forest. He who knows this, conquers the highest world. This is indeed the highest penance, if they place a dead person on the fire. He who knows this, conquers the highest world.
etadvai paramaṃ tapaḥ | kiṃ tat | yadyāhito vyādhito jvarādiparigṛhītaḥ sanyattapyate tadetatparamaṃ tapa ityevaṃ cintayet | duḥkhasāmānyāt | tasyaivaṃ cintayato viduṣaḥ karmakṣayahetustadeva tapo bhavatyanindato 'viṣīdataḥ |
sa eva ca tena vijñānatapasā dagdhakilbaṣaḥ paramaṃ haiva lokaṃ jayati ya evaṃ veda |
tathaitadvai paramaṃ tapo yaṃ pretamagnāvabhyādadhati |
agnipraveśasāmānyāt |
paramaṃ haiva lokaṃ jayati ya evaṃ veda || 1 ||
iti śrīmadbṛhadāraṇyakopaniṣadbhāṣye pañcamādhyāyasyaikādaśaṃ brāhmaṇam || 11 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=25172069-9200-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login