You are here: BP HOME > SP > Bṛhadāraṇyakopaniṣat > record
Bṛhadāraṇyakopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionAdhyāya 1
Click to Expand/Collapse OptionAdhyāya 2
Click to Expand/Collapse OptionAdhyāya 3
Click to Expand/Collapse OptionAdhyāya 4
Click to Expand/Collapse OptionAdhyāya 5
Click to Expand/Collapse OptionAdhyāya 6
atha ha vācaknavy uvāca -- brāhmaṇā bhagavanto hantāham imaṃ dvau praśnau prakṣyāmi | tau cen me vivakṣyati | na vai jātu yuṣmākam imaṃ kaścid brahmodyaṃ jeteti | pṛccha gārgīti ||
.
.
EIGHTH BRÂHMANA
1. Then Vâkaknavî said: 'Venerable Brâhmanas, I shall ask him two questions. If he will answer them, none of you, I think, will defeat him in any argument concerning Brahman.'
Yâgñavalkya said: 'Ask, O Gârgî.'
atha ha vācaknavyuvāca |
sarvaṃ yājñavalkyena niṣiddhā mūrdhapātabhayāduparatā satī punaḥ praṣṭuṃ brāhmaṇānujñāṃ prārthayate - he brāhmaṇā bhagavantaḥ pūjāvantaḥ śṛṇuta mama vacaḥ;hantāhamimaṃ yājñavalkyaṃ punardvai praśnau prakṣyāmi, yadyanumatirbhavatāmasti;tau praśnau cedyadi vakṣyati kathayiṣyati me, kathañcinna vai jātu kadācid yuṣmākaṃ madhye imaṃ yājñavalkyaṃ kaścid brahmodyaṃ brahmavadanaṃ prati jetā na vai kaścid bhavediti |
evamuktā brāhmaṇā anujñāṃ pradaduḥ - pṛccha gārgīti || 1 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=24c0072c-9200-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login