You are here: BP HOME > SP > Bṛhadāraṇyakopaniṣat > record
Bṛhadāraṇyakopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionAdhyāya 1
Click to Expand/Collapse OptionAdhyāya 2
Click to Expand/Collapse OptionAdhyāya 3
Click to Expand/Collapse OptionAdhyāya 4
Click to Expand/Collapse OptionAdhyāya 5
Click to Expand/Collapse OptionAdhyāya 6
maitreyīti hovāca yājñavalkyaḥ -- udyāsyan vā are 'ham asmāt sthānād asmi | hanta te 'nayā kātyāyanyāntaṃ karavāṇīti ||
.
.
FOURTH BRÂHMANA
1. Now when Yâgñavalkya was going to enter upon another state, he said: 'Maitreyî, verily I am going away from this my house (into the forest 4). Forsooth, let me make a settlement between thee and that Kâtyâyanî (my other wife).'
maitreyīti hovāca yājñavalkyaḥ-maitreyīṃ svabhāryāmāmantritavānyājñavalkyo nāma ṛṣiḥ;udyāsyannūrdhvaṃ yāsyanpārivrājyākhyamāśramāntaraṃ vai | are iti sambodhanam | aham, asmādgārhasthyāt, sthānādāśramāt, ūrdhvaṃ gantumicchannasmi
bhavāmi;ato hantānumatiṃ prārthayāmi te tava;kiñcānyatte tavānayā dvitīyayā bhāryayā kātyāyanyāntaṃ vicchedaṃ karavāṇi;patidvāreṇa yuvayormayā sambandhasya vicchedaṃ karavāṇi dravyavibhāgaṃ kṛtvā;vittena saṃvibhajya yuvāṃ gamiṣyāmi || 1 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=2489e233-9200-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login