You are here: BP HOME > SP > Bṛhadāraṇyakopaniṣat > record
Bṛhadāraṇyakopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionAdhyāya 1
Click to Expand/Collapse OptionAdhyāya 2
Click to Expand/Collapse OptionAdhyāya 3
Click to Expand/Collapse OptionAdhyāya 4
Click to Expand/Collapse OptionAdhyāya 5
Click to Expand/Collapse OptionAdhyāya 6
āpa evedam agra āsuḥ | tā āpaḥ satyam asṛjanta | satyaṃ brahma | brahma prajāpatim | prajāpatir devān | te devāḥ satyam evopāsate | tad etat tryakṣaraṃ sa-ti-yam iti sa ity ekam akṣaram | tīty ekam akṣaram | yam ity ekam akṣaram | prathamottame akṣare satyam madhyato 'nṛtam | tad etad anṛtam ubhayataḥ satyena parigṛhītam | satyabhūyam eva bhavati | naivaṃvidvāṃsam anṛtaṃ hinasti ||
.
.
FIFTH BRÂHMANA
1. In the beginning this (world) was water. Water produced the true, and the true is 'Brahman. Brahman produced Pragâpati, Pragâpati the Devas (gods). The Devas adore the true (satyam) alone. This satyam consists of three syllables. One syllable is sa, another t(i), the third yam. The first and last syllables are true, in the middle there is the untrue. This untrue is on both sides enclosed by the true, and thus the true preponderates. The untrue does not hurt him who knows this.
satyasya brahmaṇaḥ stutyarthamidamāha | mahadyakṣaṃ prathamajamityuktaṃ tatkathaṃ prathamajatvamiti | ucyate-āpa evedamagra āsuḥ | āpa iti karmasamavāyinyo 'gnihotrādyāhutayaḥ | agnihotrādyāhiterdravātmakatvādaptvam | tāścā'po 'gni hotrādikarmāpavargottarakālaṃ kenaciddṛṣṭena sūkṣmeṇā'tmanā karmasamavāyitvamaparityajantya itarabhūtasahitā eva na kevalāḥ | karmasamavāyitvāttu prādhānyamapāmiti | sarvāṇyeva bhūtāni prāgutpatteravyākṛtāvasthāni kartṛsahitāni nirdiśyanta āpa iti | tā āpo bījabhūtā jagato 'vyākṛtātmanāvasthitāstā evedaṃ sarvaṃ nāmarūpavikṛtaṃ jagadagra āsurnānyatkiñcidvikārajātamāsīt | tāḥ punarāpaḥ satyamasṛjanta | tasmātsatyaṃ brahma prathamajam | tadetaddhiraṇyagarbhasya sūtrātmano janma yadavyākṛtasya jagato vyākaraṇam | tatsatyaṃ brahma kutaḥ | mahattvāt | kathaṃ mahattvamityāha | yasmātsarvasya sraṣṭṭa | katham | yatsatyaṃ brahma tat prajāpatiṃ prajānāṃ patiṃ virājaṃ sūryādikaraṇamasṛjatetyanuṣaṅgaḥ | prajāpatirdevānsa virāṭprajāpatirdeva nasṛjata | yasmātsarvamevaṃ krameṇa satyādbrahmaṇo jātaṃ tasmānmahatsatyaṃ brahma | kathaṃ punaryakṣamiti | ucyate-ta evaṃ sṛṣṭā devāḥ pitaramapi virājamatītya tadeva satyaṃ brahmopāmate | ata etatprathamajaṃ mahadyakṣam | tasmātsarvātmanopāsyaṃ tattasyāpi satyasya brahmaṇo nāma satyamiti tadetattryakṣaram | kāni tānyakṣarāṇītyāha-sa ityekamakṣaram | tītyekamakṣaram | tītīkārānubandho nirdeśārthaḥ | yamityekamakṣaram | tatra teṣāṃ prathamottame akṣare sakārayakārau satyam | mṛtyurūpābhāvāt | madhyato madhye 'nṛtam |
anṛtaṃ hi mṛtyuḥ |
mṛtyvanṛtayostakārasāmānyāt |
tadetadanṛtaṃ takārākṣaraṃ mṛtyurūpamubhayataḥ satyena sakārayakāralakṣaṇena parigṛhotaṃvyāptamantarbhāvitaṃ satyarūpābhyāmato 'kiñcitkaraṃ tatsatyabhūyameva satyabāhulyameva bhavati |
evaṃ satyabāhulyaṃ sarvasya mṛtyoranṛtasyākiñcitkaratvaṃ ca yo vidvāṃstamevaṃ vidvāṃsamanṛtaṃ kadācitpramādoktaṃ na hinasti || 1 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=25122d09-9200-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login