You are here: BP HOME > SP > Bṛhadāraṇyakopaniṣat > record
Bṛhadāraṇyakopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionAdhyāya 1
Click to Expand/Collapse OptionAdhyāya 2
Click to Expand/Collapse OptionAdhyāya 3
Click to Expand/Collapse OptionAdhyāya 4
Click to Expand/Collapse OptionAdhyāya 5
Click to Expand/Collapse OptionAdhyāya 6
trayāḥ prājāpatyāḥ prajāpatau pitari brahmacaryam ūṣuḥ | devā manuṣyā asurāḥ | uṣitvā brahmacaryaṃ devā ūcur bravītu no bhavān iti | tebhyo haitad akṣaram uvāca da iti | vyajñāsiṣṭā3 iti | vyajñāsiṣmeti hocuḥ | dāmyateti na āttheti | om iti hovāca vyajñāsiṣṭeti ||
.
.
SECOND BRÂHMANA
1. The threefold descendants of Pragâpati, gods, men, and Asuras (evil spirits), dwelt as; Brahmakârins (students) with their father Pragâpati. Having finished their studentship the gods said: 'Tell us (something), Sir.' He told them the syllable Da. Then he said: 'Did you understand?' They said: 'We did understand. You told us "Dâmyata," Be subdued.' 'Yes,' he said, 'you have understood.'
adhunā damādisādhanatrayavidhānārthoṃ'yamārambhaḥ - trayāstrisaṃkhyākāḥ prajāpatyāḥ prajāpaterapatyāni prājāpatyāste kiṃ prajāpattau pitari brahmacaryaṃ śiṣyatvavṛtterbrahmacaryasya prādhānyācchiṣyāḥ santo brahmacaryamūṣuruṣitavanta ityarthaḥ | ke te | viśeṣato devā manuṣyā asurāśca | te coṣitvā brahmacaryaṃ kimakurvannityucyate - teṣāṃ devā ūcuḥ pitaraṃ prajāpatim | kimiti | bravītu kathayatu no 'smabhyaṃ yadanuśāsanaṃ bhavāniti | tebhya evamarthibhyo haitadakṣaraṃ varṇamātramuvāca da iti | uktvā ca tānpapraccha pitā kiṃ vyajñāsiṣṭā3iti | mayopadeśārthamabhihitasyākṣarasyārthaṃ vijñātavanta āhosvinneti |
devā ūcurvyajñāsiṣmeti vijñātavanto vayam |
yadyevamucyatāṃ kiṃ mayoktamiti |
devā ūcurdābhyatādāntā yūyaṃ svabhāvato 'to dāntā bhavateti no 'smānāttha kathayati |
itara āhomiti samyagvyajñāsiṣṭeti || 1 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=250f2f03-9200-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login