You are here: BP HOME > SP > Bṛhadāraṇyakopaniṣat > record
Bṛhadāraṇyakopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionAdhyāya 1
Click to Expand/Collapse OptionAdhyāya 2
Click to Expand/Collapse OptionAdhyāya 3
Click to Expand/Collapse OptionAdhyāya 4
Click to Expand/Collapse OptionAdhyāya 5
Click to Expand/Collapse OptionAdhyāya 6
dṛptabālākir hānūcāno gārgya āsa | sa hovācājātaśatruṃ kāśyaṃ -- brahma te bravāṇīti | sa hovācājātaśatruḥ -- sahasram etasyāṃ vāci dadmaḥ, janako janaka iti vai janā dhāvantīti ||
.
.
FIRST BRÂHMANA
1. There was formerly the proud Gârgya Bâlâki, a man of great reading. He said to Agâtasatru of Kâsi, 'Shall I tell you Brahman?' Agâtasatru said: 'We give a thousand (cows) for that speech (of yours), for verily all people run away, saying, Ganaka (the king of Mithilâ) is our father (patron).'
tatra pūrvapakṣavādī avidyāviṣayabrahmavid dṛptabālākiḥ dṛpate garvito 'sabhyagbrahmavittavādev balākāyā apatyaṃ bālākirdṛptaścāsau bālākiśceti dṛptabālārkiḥ, haśabda etihyārtha ākhyāyikāyām, anūcānaḥ anuvacasamartho vattkāvāggamī;gārgyo gonnataḥ, āsa babhūva kvacitkālaviśeṣe |
sa hovācājātaśatrumajātaśatrunāmānaṃ kāśyaṃ kāśirājamabhigamya-brahma te bravāṇīti brahma te tubhyaṃ bravāṇi kathayāni | sa evamukto 'jātaśatruruvāca-sahasraṃ gavāṃ dadbha etasyāṃ vāci- yāṃ māṃ pratyavoco brahma te bravāṇīti, tāvanmātrameva gosahasrapradāne nimittamityabhiprāyaḥ |
sākṣādbrahmakathanameva nimittaṃ kasmānnāpekṣyate sahasradāne? brahma te bravāṇītīyameva tu vāg nimittamapekṣyate? ityucyate;yataḥ śrutireva rājño 'bhiprāyamāha-janako dātā janakaḥ śroteti caitasminvākyadvaye padadvayamabhyasyate janako janaka iti |
vaiśabdaḥ prasiddhāvadyotanārthaḥ;janako ditsurjanakaḥ śuśrūṣuriti brahma śuśrūṣavo vivakṣavaḥ pa3tijighṛkṣavaśca janādhāvantyabhigacchanti |
tasmāttatsarvaṃ mayyapi sambhāvitavānasīti || 1 ||
evaṃ rājānaṃ śuśrūṣumabhimukhībhūtam-
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=2476c3ad-9200-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login