You are here: BP HOME > SP > Bṛhadāraṇyakopaniṣat > record
Bṛhadāraṇyakopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionAdhyāya 1
Click to Expand/Collapse OptionAdhyāya 2
Click to Expand/Collapse OptionAdhyāya 3
Click to Expand/Collapse OptionAdhyāya 4
Click to Expand/Collapse OptionAdhyāya 5
Click to Expand/Collapse OptionAdhyāya 6
atha hainaṃ jāratkārava ārtabhāgaḥ papraccha | yājñavalkyeti hovāca -- kati grahāḥ katy atigrahā iti | aṣṭau grahā aṣṭāv atigrahā iti | ye te 'ṣṭau grahā aṣṭāv atigrahāḥ katame ta iti ||
.
.
SECOND BRÂHMANA
1. Then Gâratkârava Ârtabhâga asked. 'Yâgñavalkya,' he said, 'how many Grahas are there, and how many Atigrahas 3?' 'Eight Grahas,' he replied,' and eight Atigrahas.' 'And what are these eight Grahas and eight Atigrahas?'
atha hainaṃ haśabda aitihyārthaḥ | athānantaramaśvala uparate prakṛtaṃ yājñavalkyaṃ jaratkārugotro jāratkārava ṛtabhāgasyāpatyamārtabhāgaḥ papraccha yājñavalkyeti hovācetyabhimukhokaraṇāya | pūrvavatpraśnaḥ kati grahāḥ katyatigrahā iti | itiśabdo vākyaparisamāptyarthaḥ | tatra nirjñāteṣu vā grahātigraheṣu praśnaḥ syādanirjñāteṣu vā | yadi tāvadgrahā atigrahāśca nirjñātāstadā tadgatasyāpi guṇasya saṃkhyāyā nijñātatvātkati grahāḥ katyatigrahā iti saṃkhyāviṣayaḥ praśno nopapadyate | athanirjñātāstadā saṃkhyeyaviṣayapraśna iti ke grahāḥ ke 'tigrahā iti praṣṭavyaṃ na tu kati grahāḥ katyatigrahā iti praśnaḥ | api ca nirjñātasāmānyakeśu viśeṣavijñānāya praśno bhavati yathā katame 'tra kaṭhāḥ katame 'tra kālāpā iti | na cātra grahātigrahā nāma padārthāḥ kecana loke prasiddhāḥ | yena viśeṣārthaḥ praśnaḥ syāt | nanu cātimucyata ityuktaṃ grahagṛhotasya hi mokṣaḥ sa muktiḥ sātimuktiriti hi dviruktam | tasmātprāptā grahā atigrahāśca | nanu tatrāpi catvāro grahā atigrahāśca nirjñātā vākcakṣuḥ prāṇamanāṃsi tatra katīti praśno nopapadyate nirjñātatvāt | na | anavadhāraṇārthatvāt | na hi catuṣṭvaṃ tatra vivakṣitamiha tu grahātigrahādarśane 'ṣṭhatvaguṇavivakṣayā katoti praśna upapadyata eva |
tasmātsa muktiḥ sātimuktiriti muktyatiktī dvirukte grahātigrahā api siddhāḥ |
ataḥ katisaṃkhyākā grahāḥ kati vātigrahā iti pṛcchati |
itara āha-aṣṭau grahā aṣṭāvatigrahā iti |
ye te 'ṣṭau grahā abhihitāḥ katame te niyamena grahītavyā iti || 1 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=24a56843-9200-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login