You are here: BP HOME > SP > Bṛhadāraṇyakopaniṣat > record
Bṛhadāraṇyakopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionAdhyāya 1
Click to Expand/Collapse OptionAdhyāya 2
Click to Expand/Collapse OptionAdhyāya 3
Click to Expand/Collapse OptionAdhyāya 4
Click to Expand/Collapse OptionAdhyāya 5
Click to Expand/Collapse OptionAdhyāya 6
atha hainaṃ gārgī vācaknavī papraccha -- yājñavalkyeti hovāca | yad idaṃ sarvam apsv otaṃ ca protaṃ ca kasmin nu khalv āpa otāś ca protāś ceti | vāyau gārgīti | kasmin nu khalu vāyur otaś ca protaś ceti | antarikṣalokeṣu gārgīti | kasmin nu khalv antarikṣalokā otaś ca protaś ceti | gandharvalokeṣu gārgīti | kasmin nu khalu gandharvalokā otāś ca protāś ceti | adityalokeṣu gārgīti | kasmin nu khalv ādityalokā otāś ca protāś ceti | candralokeṣu gārgīti | kasmin nu khalu candralokā otāś ca protāś ceti | nakṣatralokeṣu gārgīti | kasmin nu khalu nakṣatralokā otāś ca protāś ceti | devalokeṣu gārgīti | kasmin nu khalu devalokā otāś ca protāś ceti | indralokeṣu gārgīti | kasmin nu khalv indralokā otāś ca protāś ceti | prajāpatilokeṣu gārgīti | kasmin nu khalu prajāpatilokā otāś ca protāś ceti | brahmalokeṣu gārgīti | kasmin nu khalu brahmalokā otāś ca protāś ceti | sa hovāca -- gārgi mātiprākṣīḥ | mā te mūrdhā vyapaptat | anatipraśnyāṃ vai devatām atipṛcchasi | gārgi mātiprākṣīr iti | tato ha gārgī vācaknavy upararāma ||
.
.
SIXTH BRÂHMANA
Then Gârgî Vâkaknavî asked. 'Yâgñavalkya,' she said, 'everything here is woven, like warp and woof, in water. What then is that in which water is woven, like warp and woof?' 'In air, O Gârgî,' he replied. 'In what then is air woven, like warp and woof?' 'In the worlds of the sky, O Gârgî, 'he replied. 'In what then are the worlds of the sky woven, like warp and woof?' 'In the worlds of the Gandharvas, O Gârgî,' he replied. 'In what then are the worlds of the Gandharvas woven, like warp and woof?' 'In the worlds of Âditya (sun), O Gârgî,' he replied. 'In what then are the worlds of Âditya (sun) woven, like warp and woof?' 'In the worlds of Kandra (moon), O Gârgî,' he replied. 'In what then are the worlds of Kandra (moon) woven, like warp and woof?' 'In the worlds of the Nakshatras (stars), O Gârgî,' he replied. 'In what then are the worlds of the Nakshatras (stars) woven, like warp and woof?' 'In the worlds of the Devas (gods), O Gârgî,' he replied. 'In what then are the worlds of the Devas (gods) woven, like warp and woof?' 'In the worlds of Indra, O Gârgî,' he replied. 'In what then are the worlds of Indra woven, like warp and woof?' 'In the worlds of Pragâpati, O Gârgî,' he replied. 'In what then are the worlds of Pragâpati woven, like warp and woof?' 'In the worlds of Brahman, O Gârgî,' he replied. 'In what then are the worlds of Brahman woven, like warp and woof?'
Yâgñavalkya said: 'O Gârgî, Do not ask too much, lest thy head should fall off. Thou askest too much about a deity about which we are not to ask too much. Do not ask too much, O Gârgî.' After that Gargî Vâkaknavî held her peace.
atha hainaṃ gārgī nāmataḥ, vācaknavīvacakrorduhitā, papraccha;yājñavalkyeti hovāca;yadidaṃ sarvaṃ pārthivaṃ dhātujātam apsūdake otaṃ ca protaṃ ca, otaṃ dīrghapaṭatantuvat protaṃ tiryaktantuvad viparītaṃ vā-adbhiḥ sarvato 'ntarbahirbhūtābhirvyāptamityarthaḥ, anyathā saktumuṣṭivad viśīryeta | idaṃ tāvadanumānamupanyastam-yat kāryaṃ paricchinnaṃ sthūlam, kāraṇenāparicchinnena sūkṣmeṇa vyāptamitid daṣṭam-yathā pṛthivī adbhiḥ, tathāpūrvaṃ pūrvamuttareṇottareṇa vyāpinā bhavitavyam, ityeṣa ā sarvāntarādātmanaḥ praśnārthaḥ | tatra bhūtāni pañca saṃhatānyevottaramuttaraṃ sūkṣamabhāvena vyāpakena kāraṇarūpeṇa ca vyavatiṣṭhante, na ca paramātmanor'vāk tadvayatirekeṇavastvantaramasti"satyasya satyam"iti śruteḥ | satyaṃ ca bhūtapañcakam satyasya satyaṃ ca para ātmā | kasminnu khalvāpa otāścaprotāśceti-tāsāmapi kāryatvāt sthūlatvāt paricchinnatvācca kacidvi otaprotabhāvena bhavitavyam;kva tāsāmetayotabhāva iti | evamutarottaraprakṣaṇasaṅgoyojayitavyaḥ | vāyau gārgīti | nanvagnāviti vaktavyam!naipa doṣaḥ, agneḥ pārthivaṃ vā āpyaṃ vā dhātumanāśritya itarabhūtavat svātantryeṇa ātmalābho nāstīti tasminnotaprotabhāvo nopadiśyate | kasminnu khalu vāyurotaśca protaścetyantarikṣalokeṣu gārgīti tānyeva bhūtāni saṃhatānyantarikṣalokāḥ, tānyapi gandharvalokeṣu, gandharvalokā ādityalokeṣu, ādityalokāścandralokeṣu, candralokā nakṣatralokeṣu, nakṣatralokā devalokeṣu, devalokā indralokeṣu, indralokā virāṭśarīrāraṃmakeṣu bhūteṣu prajāpatilokeṣu, prajāpatilokā brahmalokeṣu |
brahmalokā nāma aṇḍāraṃmakāṇi bhūtāni;sarvatra hi sūkṣmatāratamyakrameṇa prāpyubhogāśrayākārapariṇatāni bhūtāni saṃhatāni tānyeva pañceti bahuvacanamāñji |
kasminnu khalu brahmalokā otāśca protāśceti-sa hovāca yājñavalkyo he gārgī mātiprākṣīḥ svaṃ praśnam, nyāyaprakāramatītya āgamena praṣṭabyāṃ devatāmanumānena mā prākṣīrityarthaḥ, pṛcchantyāśca mā te tava mūrdhā śiro vyapatad vispaṣṭaṃ patet;devatāyāḥ svapraśna āgamaviṣayaḥ;taṃ praśnaviṣayamatikrānto gārgyāḥ praśnaḥ;ānumānikatvāt sa yasyā devatāyāḥ praśnaḥ sātipraśnyā, nātipraśnyānatipraśnyā, svapraśraviṣayaiva, kevalāgamagamyetyarthaḥ, tāmanatipraśnyāṃ vai devatāmatipṛcchasi |
ato gārgi mātiprākṣīḥ, martuṃ cennecchasi |
tato ha gārgī vācaknavī upararāma || 1 ||
iti tṛtīyādhyāye ṣaṣṭhaṃ gārgībrāhmaṇam || 6 ||
idānīṃ brahmalokānāmantaratamaṃ sūtraṃ va ktavyamiti tadartha ārambhaḥ, tacca āgamenaiva praṣṭavyamitītihāsena āgamopanyāsaḥ kriyate--
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=24b191ed-9200-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login