You are here: BP HOME > SP > Bṛhadāraṇyakopaniṣat > record
Bṛhadāraṇyakopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionAdhyāya 1
Click to Expand/Collapse OptionAdhyāya 2
Click to Expand/Collapse OptionAdhyāya 3
Click to Expand/Collapse OptionAdhyāya 4
Click to Expand/Collapse OptionAdhyāya 5
Click to Expand/Collapse OptionAdhyāya 6
athainam uddālaka āruṇiḥ papraccha -- yājñavalkyeti hovāca | madreṣv avasāma patañcalasya kāpyasya gṛheṣu yajñam adhīyānāḥ | tasyāsīd bhāryā gandharvagṛhītā | tam apṛcchāma -- ko 'sīti | so 'bravīt kabandha ātharvaṇa iti | so 'bravīt patañcalaṃ kāpyaṃ yājñikāṃś ca -- vettha nu tvaṃ kāpya tat sūtraṃ yasminn ayaṃ ca lokaḥ paraś ca lokaḥ sarvāṇi ca bhūtāni saṃdṛbdhāni bhavantīti | so 'bravīt patañcalaḥ kāpyo nāhaṃ tad bhagavan vedeti | so 'bravīt patañcalaṃ kāpyaṃ yājñikāṃś ca | vettha nu tvaṃ kāpya tam antaryāmiṇaṃ ya imaṃ ca lokaṃ paraṃ ca lokaṃ sarvāṇi ca bhūtāny antaro yamayati | so 'bravīt patañcalaḥ kāpyo nāhaṃ taṃ bhagavan vedeti | so 'bravīt patañcalaṃ kāpyaṃ yājñikāṃś ca | yo vai tat kāpya sūtraṃ vidyāt taṃ cāntaryāmiṇam iti sa brahmavit sa lokavit sa devavit sa vedavit sa ātmavit sa sarvavit | iti tebhyo 'bravīt | tad ahaṃ veda | tac cet tvaṃ yājñavalkya sūtram avidvāṃs taṃ cāntaryāmiṇaṃ brahmagavīr udajase mūrdhā te vipatiṣyati | veda vā ahaṃ gautama tat sūtraṃ taṃ cāntaryāmiṇam iti | yo vā idaṃ kaśca brūyād veda vedeti yathā vettha tathā brūhīti ||
.
.
SEVENTH BRÂHMANA
1. 1. Then Uddâlaka Âruni asked. 'Yâgñavalkya,' he said, 'we dwelt among the Madras in the houses of Patañkala Kâpya, studying the sacrifice. His wife was possessed of a Gandharva, and we asked him: "Who art thou?" He answered: "I am Kabandha Âtharvana." And he said to Patañkala Kâpya and to (us) students: "Dost thou know, Kâpya, that thread by which this world and the other world, and all beings are strung together?" And Patañkala Kâpya replied: "I do not know it, Sir." He said again to Patañkala Kâpya and to (us) students: "Dost thou know, Kâpya, that puller (ruler) within (antaryâmin), who within pulls (rules) this world and the other world and all beings?" And Patañkala Kâpya replied: "I do not know it, Sir." He said again to Patañkala Kâpya and to (us) students: "He, O Kâpya, who knows that thread and him who pulls (it) within, he knows Brahman, he knows the worlds, he knows the Devas, he knows the Vedas, he knows the Bhûtas (creatures), he knows the Self, he knows everything." Thus did he (the Gandharva) say to them, and I know it. If thou, O Yâgñavalkya, without knowing that string and the puller within, drivest away those Brahma-cows (the cows offered as a prize to him who best knows Brahman), thy head will fall off.'
Yâgñavalkya said: 'O Gautama, I believe I know that thread and the puller within.' The other said: 'Anybody may say, I know, I know. Tell what thou knowest.'
atha hainamuddālako nāmataḥ, aruṇasyāpatyamāruṇiḥ papraccha;yājñavalkyeti hovāca;madreṣu deśeṣvavasāmoṣitavantaḥ, patañcalasya-patañcalo nāmatastasyaiva kapigotrasya kāpyasya gṛheṣu yajñamadhīyānā yaśaśāstrādhyayanaṃ kurvāṇāḥ | tasyāsīd bhāryā gandharvagṛhītā;tamapṛcchāma-ko 'sīti;so 'bravīt kabandho nāmataḥ, atharvaṇo 'patyamātharvaṇa iti | so 'bravīd gāndharvaḥ patañcalaṃ kāpyaṃ yājñikāṃśca tacchipyān-vettha nu tvaṃ he kāpya jānīṣe tat sūtram? kiṃ tat? yena sūtreṇāyaṃ ca leka idaṃ ca janma, paraśca lokaḥ paraṃ ca pratipattavyaṃ janma, sarvāṇi ca bhūtāni brahmādistambaparyantāni, sandṛbdhāni saṅgrathitāni sragiva sūtreṇa viṣṭabdhāni bhavanti yena-tat kiṃ sūtraṃ vettha? so 'bravīdevaṃ pṛṣṭaḥ kāpyaḥ-nāhaṃ tad bhagavan vedeti, tat sūtraṃ nāhaṃ jāne he bhagavanniti sampūjayannāha | so 'bravīt punargandharva upādhyāyamasmāṃśca-vettha na tvaṃ kāpya tamantaryāmiṇam? antaryāmīti viśeṣyate-ya imaṃ ca lokaṃ paraṃ ca lokaṃ sarvāṇi ca bhūtāni yo 'ntarābhyantaraḥ san yamayati niyamayati, dāruyantramiva brāmayati, svaṃ svamucitavyāpāraṃ kārayatīti | so 'bravīdevamuktaḥ patañcalaḥ kāpyaḥ-nāhaṃ taṃ jāne bhagavanniti sampūjayannāha | so 'bravīt punargandharvaḥ;sūtratadantargatāntaryāmiṇorvijñānaṃ stūyate-yaḥ kaścid vai tat sūtraṃ he kāpya bavidyād vijānīyāt taṃ cāntaryāmiṇaṃ sūtrāntargataṃ tasyaiva sūtrasya niyantāraṃ vidyāt yaḥ-ityevamuktena prakāreṇa, sa hi brahmavita paramātmavit sa lokāṃśca bhūrādīnantaryāmiṇā niyamyamānāṃllokān vetti, sa devāṃścāgnyādīṃllokino jānāti, vedāṃśca sarvapramāṇabhūtān vetti, bhūtāni ca brahmādīni sūtreṇa dhiyamāṇāni tadantargatenāntaryāmiṇā niyamyamānāni vetti, sa ātmānaṃ ca kartṛtvabhoktṛtvaviśiṣṭaṃ tenaivāntaryāmiṇā niyamyamānaṃ vetti, sarvaṃ ca jagata tathābhūtaṃ vettīti |
evaṃ stute sūtrāntaryāmivijñāne pralubdhaḥ kāpyo 'bhimukhībhūtaḥ, vayaṃ ca;tebhyaścāsmabhyamabhimukhībhūtebhyobravīd gandharvaḥ sūtramantaryāmiṇaṃ ca;tadahaṃ sūtrānitaryāmivijñānaṃ veda gandharvāllabdhāgamaḥ san |
tacced yājñavalkya sūtraṃ taṃ cāntaryāmiṇamavidvāṃścebrahmavit san yadi brahmagavīrudajatase brahmavidāṃ svabhūtā gā udajase unnayasi tvam anyāyena, tato macchāpadagdhasya mūrdhā śiraste tava vispaṣṭaṃ ṣatiṣyati |
evamukto yājñavalkya āhaveda jānāmyahaṃ he gautameti gotrataḥ, tat sūtraṃ yad gandharvastubhyamuktavān yaṃ cāntaryāmiṇaṃ gandharvād viditavanto yūyam, taṃ cāntaryāmiṇaṃ vedāhamiti |
evamukto pratyāha gautamaḥ-yaḥ kaścit prākṛta idaṃ yattavayoktaṃ brūyāt-katham? veda vedeti-ātmānaṃ ślāghayan, kiṃ tena garjitena kāryeṇa darśaya;yathā vetya tathā brūhīti || 1 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=24b2697c-9200-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login