You are here: BP HOME > SP > Bṛhadāraṇyakopaniṣat > record
Bṛhadāraṇyakopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionAdhyāya 1
Click to Expand/Collapse OptionAdhyāya 2
Click to Expand/Collapse OptionAdhyāya 3
Click to Expand/Collapse OptionAdhyāya 4
Click to Expand/Collapse OptionAdhyāya 5
Click to Expand/Collapse OptionAdhyāya 6
janako ha vaideha āsāṃ cakre | atha ha yājñavalkya āvavrāja | taṃ hovāca -- yājñavalkya kim artham acārīḥ paśūn icchan aṇvantānīti | ubhayam eva saṃrāḍ iti hovāca ||
.
.
FIRST BRÂHMANA
1. When Ganaka Vaideha was sitting (to give audience), Yâgñavalkya approached, and Ganaka Vaideha said: 'Yâgñavalkya, for what object did you come, wishing for cattle, or for subtle questions 1?'
Yâgñavalkya replied: 'For both, Your Majesty;
janako ha vaideha āsāñcakre āsanaṃ kṛtavānāsthāyikāṃ dattavānityarthaḥ, darśanakāmebhyo rājñaḥ |
atha ha tasminnavasare yājñavalkyaḥ āvavrāja-āgatavānātmano yogakṣemārtham, rājño vā vivadiṣāṃ dṛṣṭvānugrahārtham |
tamāgataṃ yajñavalkyaṃ yathāvat pūjāṃ kṛtvovāca hoktavāñjanakaḥ he yājñavalkya kimartham acārīḥ-āgato 'si? kiṃ paśūnicchan punarapi, āhosvidaṇvantān sūkṣmāntān sūkṣmavastunirṇayāntān praśnān mattaḥ śrotumicchanniti |
ubhayameva paśūn praśnāṃśca he samrāṭ-samrāḍiti vājapeyayājino liṅgam ; yaśca ājñayā rājyaṃ praśāsti, samrāṭ ; tasyā mantraṇaṃ he samrāḍiti ; samastasya vā bhāratasya varṣasya rājā ||4,1.1||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=24d61562-9200-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login