You are here: BP HOME > SP > Bṛhadāraṇyakopaniṣat > record
Bṛhadāraṇyakopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionAdhyāya 1
Click to Expand/Collapse OptionAdhyāya 2
Click to Expand/Collapse OptionAdhyāya 3
Click to Expand/Collapse OptionAdhyāya 4
Click to Expand/Collapse OptionAdhyāya 5
Click to Expand/Collapse OptionAdhyāya 6
pūrṇam adaḥ pūrṇam idaṃ pūrṇāt pūrṇam udacyate | pūrṇasya pūrṇam ādāya pūrṇam evāvaśiṣyate | khaṃ brahma | khaṃ purāṇam | vāyuraṃ kham | iti ha smāha kauravyāyaṇīputraḥ | vedo 'yaṃ brāhmaṇā viduḥ | vedainena yad veditavyam ||
.
.
FIRST BRÂHMANA
1. That (the invisible Brahman) is full, this (the visible Brahman) is full}. This full (visible Brahman) proceeds from that full (invisible Brahman). On grasping the fulness of this full (visible Brahman) there is left that full (invisible Brahman). Om (is) ether, (is) Brahman. 'There is the old ether (the invisible), and the (visible) ether of the atmosphere,' thus said Kauravyâyanîputra. This (the Om) is the Veda (the means of knowledge), thus the Brâhmanas know. One knows through it all that has to be known.
pūrṇamadaḥ pūrṇaṃ na kutaścid vyāvṛttaṃ vyāpītyetat | niṣṭhā ca kartari draṣṭavyā | ada iti parokṣābhidhāyi sarvanāma, tatparaṃ brahmetyarthaḥ | tat sampūrṇamākāśavad vyāpi nirantaraṃ nirupādhikaṃ ca tadevedaṃ sopādhikaṃ nāmarūpasthaṃvyavahārāpannaṃ pūrṇaṃ svena rūpeṇa paramātmanā vyāpyeva nopādhiparicchinnena viśeṣātmanā | tadidaṃ viśeṣāpannaṃ kāryātmakaṃ brahma pūrṇāt kāraṇātmana udacyata udricyata udgacchatītyetat | yadyapi kāryātmanodricyate tathāpi yat svarūpaṃ pūrṇatvaṃ paramātmabhāvaṃ tanna jāhāti pūrṇamevodricyate | pūrṇasya kāryātmano brahmaṇaḥ pūrṇa pūrṇatvamādāya gṛhītvā ātmasvarūpaikarasatvamāpadya, vidyayā avidyākṛtaṃ bhūtamātropādhisaṃsargajamanyatvāvabhāsaṃ tiraskṛtya pūrṇamevānantaramavāhyaṃ prajñānaghanaikarasasvabhāvaṃ kevalaṃ brahmāvaśiṣyate | yaduktaṃ brahma vā idamagra āsīttadātmānamevāvettasmāttatsarvamabhavadityeṣo 'sya mantrasyārthaḥ | tatra brahmetyasyārthaḥ pūrṇamada iti | idaṃ pūrṇamiti brahma vā idamagra āsīdityasyārthaḥ | tathā ca śrutyantaram-"yadeveha tadamutrayadamutra tadanviha"iti | ato 'daḥśabdavācyaṃ pūrṇaṃ brahma tadevedaṃ pūrṇaṃ kāryasthaṃ nāmarūpopādhisaṃyuktamavidyayodriktam | tasmādeva paramārthasvarūpādanyadiva pratyavabhāsamānam | tadyadātmānameva paraṃ pūrṇaṃ brahma viditvāhamadaḥ pūrṇaṃ brahmāsmītyevaṃ pūrṇamādāya tiraskṛtyāpūrṇasvarūpatāmavidyākṛtāṃ nāmarūpopādhisaṃparkajāmetayā brahmavidyayā pūrṇameva kevalamavaśiṣyate | tathā coktam"tasmāttatsarvamabhavat"iti | yaḥ sarvopaniṣadartho brahma sa eṣo 'nena mantreṇānūdyata uttarasambandhārtham | brahmavidyāsādhanatvena hi vakṣyamāṇāni sādhanānyoṅkāradamadānadayākhyāni vidhitsitāni khilaprakaraṇasambandhātsarvopāsanāṅgabhūtāni ca | atraike varṇayanti-pūrṇātkāraṇātpūrṇaṃ kāryamudricyate | udriktaṃ kāryaṃ vartamānakāle 'pi pūrṇameva paramārthavastubhūtaṃ dvaitarūpeṇa | punaḥ pralayakāle pūrṇasya kāryasya pūrṇatāmādāyā'tmani dhitvā pūrṇamevāvaśiṣyate kāraṇarūpam | evamutpattisthitipralayeṣu triṣvapi kāleṣu kāryakāraṇayoḥ pūrṇataiva | sā caikaiva pūrṇatā kāryakāraṇayorbhedena vyapadiśyate | evaṃ ca dvaitādvaitātmakamekaṃ brahma | yathā kila samudro jalataraṅgaphenabudbudādyātmaka eva | yathā ca jalaṃ satyaṃ tadudbhavāśca taraṅgaphelabudbudādayaḥ samudrātmabhūtā evā'virbhāvatirobhāvadharmiṇaḥ paramārthasatyā eva | evaṃ sarvamidaṃ dvaitaṃ paramārthasatyameva jalataraṅgādisthānīyaṃ samudrajalasthānīyaṃ tu paraṃ brahma | evaṃ ca kila dvaitasya satyatve karmakāṇḍasya prāmāṇyaṃ yadā punardvaitaṃ dvaitamivāvidyākṛtaṃ mṛgatṛṣṇikāvadanṛtamadvaitameva paramārthatastadā kila karmakāṇḍaṃ viṣayābhāvādapramāṇaṃ bhavati | tathā ca virodha eva syāt | vedaikadeśabhūtopaniṣatpramāṇaṃ paramārthādvaitavastupratipādakatvādapramāṇaṃ karmakāṇḍamasaddvaitaviṣayatvāt | tadvirodhaparijihīrṣayā śrutyaitaduktaṃ kāryakāraṇayoḥ satyatvaṃ samudravatpūrṇamada ityādineti | tadasat | viśiṣṭaviṣayāpavādavikalpayorasambhavāt | na hīyaṃ suvivakṣitā kalpanā | kasmāt | yathā kriyāviṣaya utsargaprāptasyaikadeśe 'pavādaḥ kriyate | yathāhiṃsansarvabhūtānyanyatra tīrthebhya iti hiṃsā sarvabhūtaviṣayotsargeṇa nivāritā tīrthe viśiṣṭaviṣaye jyotiṣṭomādāvanujñāyate | na ca tathā vastuviṣaya ihādvaitaṃ brahmotsargeṇa pratipādya punastadekadeśe 'pavadituṃ śakyate | brahmaṇo 'dvaitatvādevaikadeśānupapatteḥ | tathā vikalpānupapatteśca | yathātirātre ṣoḍaśinaṃ gṛhṇāti nātirātre ṣoḍaśinaṃ gṛhṇātīti grahaṇāgrahaṇayoḥ puruṣādhīnatvādvikalpo bhavati | na tviha tathā vastuviṣaye dvaitaṃ vā syādadvaitaṃ veti vikalpaḥ sambhavatyapuruṣatantratvādātmavastunaḥ | virodhācca dvaitādvaitatvayorekasya | tasmānna suvivakṣiteyaṃ kalpanā | śrutinyāyavirodhācca | saindhavaghanavatprajñānaikarasaghanaṃ nirantaraṃ pūrvāparabāhyābhyantarabhedavivarjitaṃ sabāhyābhyantaramajaṃ neti netyasthūlamanaṇvajamajaramabhayamamṛtamityevamādyāḥ śrutayo niścitārthāḥ saṃśayaviparyāsāśaṅkārahitāḥ sarvāḥ samudre prakṣiptāḥ syurakiñcitkaratvāt | tathā nyāyavirodho 'pi sāvayavasyānekātmakasya kriyāvato nityatvānupapatteḥ | nityatvaṃ cā'tmanaḥ smṛtyādidarśanādanumīyate | tadvirodhaśca prāpnotyanityatve | bhavatkalpanānarthakyaṃ ca | sphuṭameva cāsminpakṣe karmakāṇḍānarthakyam | akṛtābhyāgamakṛtavipraṇāśaprasaṅgāt | nanu brahmaṇo dvaitādvaitātmakatve samudrādidṛṣṭāntā vidyante kathamucyate bhavataikasya dvaitādvaitatvaṃ viruddhamiti | na | anyaviṣayatvāt | nityāniravayavavastuviṣayaṃ hi viruddhatvamavocāma dvaitādvaitatvasya na kāryaviṣaye sāvayave | tasmācchrutismatinyāyavirodhādanupapanneyaṃ kalpanā | asyāḥ kalpanāyā varamupaniṣatparityāga eva | adhyeyatvācca na sāstrārtheyaṃ kalpanā | na hi jananamaraṇādyanarthaśatasahasrabhedasamākulaṃ samudravanādivatsāvayavamanekarasaṃ brahma dhyeyatvena vijñeyatvena vā śrutyopadiśyate | prajñānaghanatāṃ copadiśati | ekadhaivānudraṣṭavyamiti ca | anekadhādarśanāpavādācca"mṛtyoḥ sa mṛtyumāpnoti ya iha nāneva paśyati"iti | yacca śrutyā ninditaṃ tanna kartavyam | yacca na kriyate na sa śāsrārthaḥ | brahmaṇo 'nekarasatvamanekadhātvaṃ ca dvaitarūpaṃ ninditatvānna draṣṭavyam | ato na śāsrārthaḥ | yattvekarasatvaṃ brahmaṇastaddraṣṭavyatvātpraśastaṃ praśastatvācca śāstrārtho bhavitumarhati | yattūktaṃ vedaikadeśasyāprāmāṇyaṃ karmaviṣaye dvaitābhāvādadvaite ca prāmāṇyamiti | tanna | yathāprāptopadeśārthatvāt | na hi dvaitamadvaitaṃ vā vastu jātamātrameva puruṣaṃ jñāpayitvā paścātkarma vā brahmavidyāṃ vopadiśati śāsram | na copadeśārhaṃ dvaitaṃ jātamātraprāṇibuddhigamyatvāt | na ca dvaitasyānṛtatvabuddhiḥ prathamameva kasyācitsyāt | yena dvaitasya satyatvamupadiśya paścādātmanaḥ prāmāṇyaṃ pratipādayecchāsram | nāpi pāṣaṇḍibhirapi prasthāpitāḥ śāsrasya prāmāṇyaṃ na gṛhṇīyuḥ | tasmādyathāprāptameva dvaitamavidyākṛtaṃ svābhāvikamupādāya svābhāvikyaivāvidyayā yuktāya rāgadveṣādidoṣavate yathābhimatapuruṣārthasādhanaṃ karmopadiśatyagre paścātprasiddhakriyākārakaphalasvarūpadoṣadarśanavate tadbiparītaudāsīnyasvarūpāvasthānaphalārthine tadupāyabhūtāmātmaikatvadarśanātmikāṃ brahmavidyāmupadiśati | athaivaṃ sati tadaudāsīnyasvarūpāvasthāne phale prāpte śāsrasya prāmāṇyaṃ pratyarthitvaṃ nivartate | tadabhāvācchāsrasyāpi śāsratvaṃ taṃ prati nivartata eva | tathā pratipuruṣaṃ parisamāptaṃ śāsramiti na śāsravirodhagandho 'pyasti | advaitajñānāvasānatvācchāsraśiṣyaśāsanādidvaitabhedasya | anyatamāvasthāne hi virodhaḥ syādavasthitasyetaretarāpekṣatvāttu śāsraśiṣyaśāsanānāṃ nānyatamo 'pyavatiṣṭhate | sarvasamāptau tu kasya viredha āśaṅkyetādvaite kevale śive siddhe | nāpyavirodhatāta eva | athāpyabhyupagamya brūmaḥ-dvaitādvaitātmakatve 'pi śāsravirodhasya tulyatvāt | yadāpi samudrādivaddvaitātmakamekameva brahma nānyadastīti virudhyate | yasmindvaitaviṣaye 'nyonyopadeśaḥ so 'nyo dvaitaṃ cānyadeveti samudradṛṣṭānto viruddhaḥ | na ca samudrodakaikatvavadvijñānaikatve brahmaṇo 'nyatropadeśagrahaṇādikalpanā sambhavati | na hi hastādidvaitādvaitātmake devadatte vākkarṇayordevadattaikadeśabhūtayorvāgupadeṣṭrī karṇaḥ kevala upadeśasya grahītā devadattastu nopadeṣṭā nāpyupadeśasya grahīteti kalpayituṃ śakyate | samudraikodakātmatvavadekavijñānavatvāddevadattasya | tasmācchratinyāyavirodhaścābhipretārthāsiddhiścaivaṅkalpanāyāṃ syāt | tasmādyathāvyākhyāta evāsmābhiḥ pūrṇamada ityasya mantrasyārthaḥ | oṃ khaṃ brahmeti mantro 'yaṃ cānyatrāviniyukta iha brāhmaṇena dhyānakarmaṇi viniyujyate | atra ca brahmeti viśeṣyābhidhānaṃ khamiti viśeṣaṇam | viśeṣaṇaviśeṣyayośca sāmānādhikaraṇyena nirdeśo nīlotpalavat khaṃ brahmeti | brahmaśabdo bṛhadvastumātrāspado 'viśeṣito 'to viśeṣyate khaṃ brahmeti | yattatkhaṃ brahma tadoṃśabdavācyamoṃśabdasvarūpamevavobhayathāpi sāmānādhikaraṇyamaviruddham | iha ca brahmopāsanasādhanatvārthamoṃśabdaḥ prayuktaḥ | tathā ca śrutyantarāt"etadālambanaṃ śreṣṭhametadālambanaṃ param" "omityātmānaṃ yuñjīta" "omityetenaivākṣareṇa paraṃ puruṣamabhidhyāyīta""omityevaṃ dhyāyatha ātmānam"ityādeḥ | anyārthāsaṃbhavāccopadeśasya | yathā'nyatromiti śaṃsatyomityudgāyatītyevamādau svādhyāyārambhāpavargayoścoṅkāraprayogo viniyogādavagamyate na ca tathār'thāntaramihāvagamyate | tasmāddhyānasādhanatvenaivehoṅkāraśabdasyopadeśaḥ | yadyapi brahmātmādiśabdā brahmaṇo vācakāstathāpi śrutiprāmāṇyādbrahmaṇo nediṣṭhamabhidhānamoṅkāraḥ | ata eva brahmapratipattāvidaṃ paraṃ sādhanam | tacca dviprakāreṇa pratīkatvenābhidhānatvena ca | pratīkatvena yathā viṣṇvādipratimābhedena, evamoṅkāro brahmeti pratipattavyaḥ | tathā hyoṅkārālambanasya brahma prasīdati | "etadālambanaṃ śreṣṭhametadālambanaṃ param | etadālambanaṃ jñātvā brahmaloke mahīyate"iti śruteḥ | tatra khamiti bhautike khe pratītirmā bhūdityāha-khaṃ purāṇaṃ ciratanaṃ khaṃ paramātmākāśamityarthaḥ | yattatparamātmākāśaṃ purāṇaṃ khaṃ taccakṣurādyaviṣayatvānnirālambanamaśakyaṃ grahītumiti śraddhābhaktibhyāṃ bhāvaviśeṣeṇa coṅkāra āveśayati | yathā viṣṇvaṅgāṅkitāyāṃ śilādipratimāyāṃ viṣṇuṃ loka evam | vāyuraṃ khaṃ vāyurasminvidyata iti vāyuraṃ khaṃ khamātraṃ khamityucyate na purāṇaṃ khamityevamāha sma | ko 'sau | kauravyāyaṇīputraḥ | vāyure hi khe mukhyaḥ svaśabdavyavahārastasmānmukhe saṃpratyayo yukta iti manyate | tatra yadi purāṇaṃ khaṃ brahma nirūpādhisvarūpaṃ yadi vā vāyuraṃ khaṃ sopādhikaṃ brahma sarvathāpyoṅkāraḥ pratīkatvenaiva pratimāvatsādhanatvaṃ pratipadyate | etadvai satyakāma paraṃ cāparaṃ ca brahma yadoṅkāraḥ iti śrutyantarāt | kevalaṃ svaśabdārthe vipratipattiḥ | vedo 'yamoṅkāro veda vijānātyanena yadveditavyam | tasmādveda oṅkāro vācako 'bhidhānam | tenābhidhānena yadveditavyaṃ brahma prakāśyamānamabhidhīyamānaṃ veda sādhako vijānātyupalabhate | tasmādvedo 'yamiti brāhmaṇā viduḥ | tasmādbrāhyaṇānāmabhidhānatvena sādhanatvamabhipretamoṅkārasya | athavā vedo 'yamityādyarthavādaḥ | kathamoṅkāro brahmaṇaḥ pratīkatvena vihitaḥ | oṃ khaṃ brahmeti sāmānādhikaraṇyāttasya stutiridānīṃ vedatvena | sarvo hyayaṃ veda oṅkāra eva | etatprabhava etadātmakaḥ sarvaṃ ṛgyajuḥsāmādibhedabhinna eva oṅkāraḥ tadyathā śaṅkunā sarvāṇi parṇāni ityādiśrutyantarāt | itaścāyaṃ veda oṅkāro yadveditavyaṃ tatsarvaṃ veditavyamoṅkāro vedaḥ | itarasyāpi vedasya vedatvamata eva | tasmādviśiṣṭo 'yamoṅkāraḥ sādhanatvena pratipattavya iti | athavā vedaḥ saḥ |
ko 'sau |
yaṃ brāhmaṇā viduroṅkārāt |
brāhmaṇānāṃ hyasau praṇavodgothādivikalpairvijñeyaḥ |
tasminhi prayujyamāne sādhanatvena sarvo vedaḥ prayukto bhavatīti || 1 ||
iti śrībṛhadāraṇyakopaniṣadbhāṣye pañcamādhyāyasya prathamaṃ brāhmaṇam || 1 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=250e7bbf-9200-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login