You are here: BP HOME > SP > Bṛhadāraṇyakopaniṣat > record
Bṛhadāraṇyakopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionAdhyāya 1
Click to Expand/Collapse OptionAdhyāya 2
Click to Expand/Collapse OptionAdhyāya 3
Click to Expand/Collapse OptionAdhyāya 4
Click to Expand/Collapse OptionAdhyāya 5
Click to Expand/Collapse OptionAdhyāya 6
sa yaḥ kāmayeta -- mahat prāpnuyām ity udagayana āpūryamāṇapakṣasya puṇyāhe dvādaśāham upasadvratī bhūtvaudumbare kaṃse camase vā sarvauṣadhaṃ phalānīti saṃbhṛtya parisamuhya parilipyāgnim upasamādhāya paristīryāvṛtājyaṃ saṃskṛtya puṃsā nakṣatreṇa manthaṃ saṃnīya juhoti -- yāvanto devās tvayi jātavedas tiryañco ghnanti puruṣasya kāmān | tebhyo 'haṃ bhāgadheyaṃ juhomi te mā tṛptāḥ sarvaiḥ kāmais tarpayantu svāhā | yā tiraścī nipadyase 'haṃ vidharaṇī iti | tāṃ tvā ghṛtasya dhārayā yaje saṃrādhanīm ahaṃ svāhā ||
.
.
THIRD BRÂHMANA
1. If a man wishes to reach greatness (wealth for performing sacrifices), he performs the upasad rule during twelve days (i. e. he lives on small quantities of milk), beginning on an auspicious day of the light half of the moon during the northern progress of the sun, collecting at the same time in a cup or a dish made of Udumbara wood all sorts of herbs, including fruits. He sweeps the floor (near the house-altar, âvasathya), sprinkles it, lays the fire, spreads grass round it according to rule, prepares the clarified butter (âgya), and on a day, presided over by a male star (nakshatra), after having properly mixed the Mantha (the herbs, fruits, milk, honey, &c.), he sacrifices (he pours âgya into the fire), saying: 'O Gâtavedas, whatever adverse gods there are in thee, who defeat the desires of men, to them I offer this portion; may they, being pleased, please me with all desires.' Svâhâ! 'That cross deity who lies down, thinking that all things are kept asunder by her, I worship thee as propitious with this stream of ghee.' Svâhâ!
sa yaḥ kāmayeta | jñānakarmaṇorgatiruktā | tatra jñānaṃ svatantraṃ karma tu daivamānuṣavittadvayāyattaṃ tena karmārthaṃ vittamupārjanīyam | taccāpratyavāyakāriṇopāyeneti tadarthaṃ manthākhyaṃ karmā'rabhyate mahattvaprāptaye | mahattve ca satyarthasiddhaṃ hi vittam | taducyate-sa yaḥ kāmayeta sa yo vittārthī karmaṇyadhikṛto yaḥ kāmayeta | kim | mahanmahattvaṃ prāpnuyāṃ mahānsyāmitītyarthaḥ | tatra manthakarmaṇo vidhitsitasya kālo 'bhidhīyate-udagayana ādityasya tatra sarvatra prāptāvāpūryamāṇapakṣasya śuklapakṣasya | tatrāpi sarvatra prāptau puṇyāhe 'nukūla ātmanaḥ karmasiddhikara ityarthaḥ | dvādaśāhaṃ yasminpuṇye 'nukūle karma cikīrṣati tataḥ prākpuṇyāhamevā'rabhya dvādaśāhamupasadvratī | upasatsu vratamupasadaḥ prasiddhā jyotiṣṭome | tatra ca stanopacayāpacayadvāreṇa payobhakṣaṇaṃ tadvratam | atra ca tatkarmānupasaṃhārātkevalamitikartavyatāśūnyaṃ payobhakṣaṇamātramupādīyate | nanūpasado vratamiti yadā vigrahastadā sarvamitikartavyatārūpaṃ grāhyaṃ bhavati tatkasmānna parigṛhyata iti | ucyate-smārtatvātkarmaṇaḥ | smārtaṃ hīdaṃ manthakarma | nanu śrutivihitaṃ satkathaṃ smārtaṃ bhavitumarhati | smṛtyanuvādinīhi śrutiriyam | śrautatve hi prakṛtivikārabhāvastataśca prākṛtadharmagrāhitvaṃ vikārakarmaṇo na tviha śrautatvam | ata eva cā'vasathyāgnāvetatkarma vidhīyate | sarvā cā'vṛtsmārtaiveti | upasadvratī bhūtvā payovratī sannītyarthaḥ | audumbara udumbaravṛkṣamaye kaṃse camase vā tasyaiva viśeṣaṇaṃ kaṃsākāre camasākāre vaudumbara eva | ākāre tu vikalpo naudumbaratve | etra sarvauṣadhaṃ sarvāsāmoṣadhīnāṃ samūhaṃ yathāsambhavaṃ yathāśakti ca sarvā oṣadhīḥ samāhṛtya tatra grāmyāṇāṃ tu daśa niyamena grāhyā vrīhiyavādyā vakṣyamāṇāḥ | adhikagrahaṇe tu na doṣaḥ | grāmyāṇāṃ phalāni ca yathāsambhavaṃ yathāśakti ca | itiśabdaḥ samastasambhāropacayapradarśanārthaḥ | anyadapi yatsambharaṇīyaṃ tatsarvaṃ saṃbhṛtyetyarthaḥ | kramastatra gṛhyokto draṣṭavyaḥ | parisamūhanaparilepane bhūmisaṃskāraḥ | agnimupasamādhāyeti vacanādāvasathye 'gnāviti gamyate |
ekavacanādupasamādhānaśravaṇācca |
vidyamānasyaivopasamādhānam |
paristīrya darbhānāvṛtā smārtatvātkarmaṇaḥ sthālīpākāvṛtparigṛhyate |
tayā'jyaṃ saṃskṛtya puṃsā nakṣatreṇa puṃnāmnā nakṣatreṇa puṇyāhasaṃyuktena manthaṃ sarvauṣadhaphalapiṣṭaṃ tatraudumbare camase dadhani madhuni ghṛte copasicyaikayopamanthanyopamaṃmathya saṃnīya madhye saṃsthāpyaudumbareṇa sruveṇā'vāpasthāna ājyasya juhotyetairmantrairyāvanto devā ityādyaiḥ || 1 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=2532c857-9200-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login