You are here: BP HOME > SP > Bṛhadāraṇyakopaniṣat > record
Bṛhadāraṇyakopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionAdhyāya 1
Click to Expand/Collapse OptionAdhyāya 2
Click to Expand/Collapse OptionAdhyāya 3
Click to Expand/Collapse OptionAdhyāya 4
Click to Expand/Collapse OptionAdhyāya 5
Click to Expand/Collapse OptionAdhyāya 6
sa yatrāyam ātmābalyaṃ nyetya saṃmoham iva nyeti | athainam ete prāṇā abhisamāyanti | sa etās tejomātrāḥ samabhyādadāno hṛdayam evānvavakrāmati | sa yatraiṣa cākṣuṣaḥ puruṣaḥ parāṅ paryāvartate | athārūpajño bhavati ||
.
.
FOURTH BRÂHMANA
1. Yâgñavalkya continued: 'Now when that Self, having sunk into weakness, sinks, as it were, into unconsciousness, then gather those senses (prânas) around him, and he, taking with him those elements of light, descends into the heart When that person in the eye turns away, then he ceases to know any forms.
sa yatrāyamamātmā | saṃsāropavarṇanaṃ prastutam | tatrāyaṃ puruṣa ebhyo 'ṅgebhyaḥ saṃpramucyetyuktam | tatsaṃpramokṣaṇaṃ kasminkāle kathe veti savistaraṃ saṃsaraṇaṃ varṇayitavyamityāpabhyate-so 'yamātmā prastuto yatra yasminkāle 'balyamabalabhāvaṃ ni etya gatvā | yaddehasya daurbalyaṃ tadātmana eva daurbalyamityuparyate 'balyaṃ nyetyeti | na hyasau svato 'mūrtatvādabalabhāvaṃ gacchati | tathā saṃmohamiva saṃmūṭhatā saṃmoho vivekābhāvaḥ saṃmūḍhatāmiva nyeti nigacchati | na cāsya svataḥ saṃmoho 'saṃmoho vāsti | nityacaitanyajyotiḥsvabhāvatvāt | tenevaśabdaḥ saṃmohamiva nyetīti | utkrāntikālaṃ hi karaṇopasaṃhāranimitto vyākulībhāva ātmana iva lakṣyate laikikaiḥ | tathā ca vaktāro bhavanti saṃmūḍhaḥ saṃmūḍho 'yamiti | atha vobhayatrevaśabdaprayogo yojyaḥ | abalyamiva nyet saṃmohamiva nyetīti | ubhayas paropādhinimittatvāviśeṣāt | samānakartṛkanirdeśācca | athāsminkāla ete prāṇā vāgādaya enamātmanamabhisamāyanti tadāsya śārīrasyā'tmano 'ṅgebhyaḥ saṃpramo7ṇam | kathaṃ punaḥ saṃpramokṣaṇaṃ kena vā prakāreṇā'tmānamabhisamāyantīti | ucyate-sa ātmaitāstejomātrāstejaso mātrāstejomātrāstejovayavā rūpādiprakāśakatvāccakṣurādīni karaṇānītyarthaḥ | tā etāḥ samabhyādadānaḥ samyaṅnirlepenābhyādadāna ābhimukhyenā | ña'dadānaḥ saṃharamāṇastatsvapnāpekṣayā viśeṣaṇaṃ samiti | na tu svapne nirlepena samyāgādānam | asti tvādānamātram | 'gṛhītā vāggṛhītaṃ cakṣuḥ' 'asya lokasya sarvāvato mātrāmapādāya' 'śukramādāye'tyādivākyebhyaḥ | hṛdayameva puṇḍarīkākāramanvakrāmatyanvāgacchati | hṛdaye 'bhivyaktavijñāno bhavatītyarthaḥ | buddhyādivikṣepopasaṃhāpe sati | na hi tasya svataścalanaṃ vikṣepopasaṃhārādivikriyā vā | dhyāyatīva lelāyatīvetyuktvāt | buddhyādyupādhidvāraiva hi sarvavikriyā'dhyāropyatetasmin | kadā punastasya tejomātrābhyādāmiti | uc.te-sa yatraiṣa cakṣuṣi bhavaścākṣuṣa- puruṣa jādityāṃśo bhoktuḥ karmaṇā prayukto yādavaddehadhāraṇaṃ tāvaccakṣuṣo 'nugrahaṃ kurvanvartate | maraṇakāle tvasya cakṣuranugrahaṃ parityajati svamādityātmānaṃ pratipadyate | tadetaduktaṃ"yatrāsya puruṣasya mṛtasyāgniṃ vāgapyeti vātaṃ prāṇaścakṣurādityāmi"tyādi |
punardehagrahaṇakāle saṃśrayiṣyanti |
tathā svapsyataḥ prabudhyataśca |
tadetadāhi-cākṣuṣaḥ puruṣo yatra yasminkāle parāṅparyāvartate parisamantātparāṅvyāvartata iti |
athātrāsminkāle 'rūpajño bhavati mumūrṣū rūpaṃ na jānāti tadāyamātmā cakṣurāditejomātrāḥ samabhyādadāno bhavati svapnkāla iva ||4,4.1||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=24f19f72-9200-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login