You are here: BP HOME > SP > Bṛhadāraṇyakopaniṣat > record
Bṛhadāraṇyakopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionAdhyāya 1
Click to Expand/Collapse OptionAdhyāya 2
Click to Expand/Collapse OptionAdhyāya 3
Click to Expand/Collapse OptionAdhyāya 4
Click to Expand/Collapse OptionAdhyāya 5
Click to Expand/Collapse OptionAdhyāya 6
vācaṃ dhenum upāsīta | tasyāś catvāraḥ stanāḥ | svāhākāro vaṣaṭkāro hantakāraḥ svadhākāraḥ | tasyai dvau stanau devā upajīvanti | svāhākāraṃ ca vaṣaṭkāraṃ ca | hantakāraṃ manuṣyāḥ | svadhākāraṃ pitaraḥ | tasyāḥ prāṇa ṛṣabho mano vatsaḥ ||
.
.
EIGHTH BRÂHMANA
1. Let him meditate on speech as a cow. Her four udders are the words Svâhâ, Vashat, Hanta, and Svadhâ. The gods live on two of her udders, the Svâhâ and the Vashat, men on the Hanta, the fathers on the Svadhâ. The bull of that cow is breath (prâna), the calf the mind.
punarupāsanāntaraṃ tasyaiva brahmaṇo vāgvai brahmeti vāgiti śabdasrayī tāṃ vācaṃ dhenuṃ dhenuriva dhenuryathā dhenuścaturbhiḥ stanaiḥ stanyaṃ payaḥ kṣarati vatsāyaivaṃ vāgdhenurvakṣyamāṇaiḥ stanaiḥ paya ivānnaṃ kṣarati devādibhyaḥ | ke punaste stanā ye vā te yebhyaḥ kṣarati | tasyā etasyā vāco dhenvā dvau stanau devā upajīvanti vatsasthānīyāḥ | kau tau | svāhākāraṃ ca vaṣaṭkāraṃ ca | ābhyāṃ hi havirdīyate devebhyaḥ | hantakāraṃ manuṣyāḥ | hanteti manuṣyebhyo 'nnaṃ prayacchanti | svadhākāraṃ ca vaṣaṭkāraṃ ca | ābhyāṃ hi havirdīyate devebhyaḥ | hantakāraṃ manuṣyāḥ | hanteti manuṣyebhyo 'nnaṃ prayacchanti svadhākāraṃ ca vaṣaṭkāraṃ ca | ābhyāṃ hi havirdīyate devebhyaḥ | hantakāraṃ manuṣyāḥ | hanteti manuṣyebhyo 'nnaṃ prayacchanti | svadhākāraṃ pitaraḥ | svadhākāreṇa hi pitṛbhyaḥ svadhāṃ prayacchanti | tasyā dhenvā vācaḥ prāṇa ṛṣabhaḥ | prāṇena hi vākprasūyate | mano vatsaḥ |
manasā hi prasrāvyate |
manasā hyālocite viṣaye vākpravartate |
tasmānmano vatsasthānīyam |
evaṃ vāgdhenūpāsakastādbhāvyameva pratipadyate || 1 ||
iti śrīmadbṛhadāraṇyakopaniṣadbhāṣye pañcamādhyāyasyāṣṭamaṃ brāhmaṇam || 8 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=251565a6-9200-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login