You are here: BP HOME > SP > Bṛhadāraṇyakopaniṣat > record
Bṛhadāraṇyakopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionAdhyāya 1
Click to Expand/Collapse OptionAdhyāya 2
Click to Expand/Collapse OptionAdhyāya 3
Click to Expand/Collapse OptionAdhyāya 4
Click to Expand/Collapse OptionAdhyāya 5
Click to Expand/Collapse OptionAdhyāya 6
atha hainaṃ kaholaḥ kauṣītakeyaḥ papraccha -- yājñavalkyeti hovāca | yad eva sākṣād aparokṣād brahma ya ātmā sarvāntaras taṃ me vyācakṣveti | eṣa ta ātmā sarvāntaraḥ | katamo yājñavalkya sarvāntaraḥ | yo 'śanāyāpipāse śokaṃ mohaṃ jarāṃ mṛtyum atyeti | etaṃ vai tam ātmānaṃ viditvā brāhmaṇāḥ putraiṣaṇāyāś ca vittaiṣaṇāyāś ca lokaiṣaṇāyāś ca vyutthāyātha bhikṣācaryaṃ caranti | yā hy eva putraiṣaṇā sā vittaiṣaṇā yā vittaiṣaṇā sā lokaiṣaṇā | ubhe hy ete eṣaṇe eva bhavataḥ | tasmād brāmaṇaḥ pāṇḍityaṃ nirvidya bālyena tiṣṭhāset | bālyaṃ ca pāṇḍityaṃ ca nirvidyātha muniḥ | amaunaṃ ca maunaṃ ca nirvidyātha brāhmaṇaḥ | sa brāhmaṇaḥ kena syād yena syāt tenedṛśa eva | ato 'nyad ārtam | tato ha kaholaḥ kauṣītakeya upararāma ||
.
.
FIFTH BRÂHMANA
1. Then Kahola Kaushîtakeya asked. 'Yâgñavalkya, 'he said, 'tell me the Brahman which is visible, not invisible, the Self (Âtman), who is within all.'
Yâgñavalkya replied: 'This, thy Self, who is within all.' 'Which Self, O Yâgñavalkya, is within all?'
Yâgñavalkya replied: 'He who overcomes hunger and thirst, sorrow, passion, old age, and death. When Brâhmanas know that Self, and have risen above the desire for sons, wealth, and (new) worlds, they wander about as mendicants. For a desire for sons is desire for wealth, a desire for wealth is desire for worlds. Both these are indeed desires. Therefore let a Brâhmana, after he has done with learning, wish to stand by real strength 1; after he has done with that strength and learning, he becomes a Muni (a Yogin); and after he has done with what is not the knowledge of a Muni, and with what is the knowledge of a Muni, he is a Brâhmana. By whatever means he has become a Brâhmana, he is such indeed. Everything else is of evil.' After that Kahola Kaushîtakeya held his peace.
vandhanaṃ saprayojakamuktam | yaśca baddhastasyāpyastitvamadhigataṃ vyatiriktatvaṃ ca | tasyedānīṃ bandhamokṣasādhanaṃ sasaṃnyāsamātmajñānaṃ vaktavyamiti kaholapraśna ārabhyate-atha hainaṃ kaholo nāmataḥ kuṣītakasyāpatyaṃ kauṣītakeyaḥ papraccha yājñavalkyeti hovāceti pūrvavat | yadeva sākṣādaparokṣādbrahma ya ātmā sarvāntarastaṃ me vyācakṣveti | yaṃ viditvā bandhanātpramucyate | yājñavalkya āha-eṣa te tavā'tmā | kimuṣastakaholābhyāmeka ātmā pṛṣṭaḥ kiṃvā bhinnāvātmānau tulyalakṣaṇāviti | bhinnāviti yuktaṃ praśnayorapunaruktatvopapatteḥ | yadi hyeka ātmoṣastakaholapraśnayorvivakṣitastatraikenaiva praśnenādhigatatvāttadviṣayo dvitoyaḥ praśno 'narthakaḥ syāt | na cārthavādarūpatvaṃ vākyasya | tasmādbhinnāvetāvātmānau kṣetrajñaparamātmākhyāviti kecidvyācakṣate | tanna | ta iti pratijñānāt | eṣa ta ātmeti hi prativacane pratijñātam | na caikasya kāryakaraṇasaṃghātasya dvāvātmānāvupapadyete | eko hi kāryakaraṇasaṃghāta ekenā'tmanā'tmavān | na coṣastasyānyaḥ kaholasyānyo jātito bhinna ātmā bhavati | dvayoragauṇatvātmatvasarvāntaratvānupapatteḥ | yadyekamagauṇaṃ brahma dvayoritareṇavaśyaṃ gauṇena bhavitavyaṃ tathā'tmatvaṃ sarvāntaratvaṃ ca | viruddhatvātpadārthānām | yadyekaṃ sarvāntaraṃ brahmā'tmā mukhya itareṇāsarvāntareṇānātmanāmukhyenāvaśyaṃ bhavitavyam | tasmādekasyaiva dviḥśravaṇaṃ viśeṣavivakṣayā | yattu pūrvoktena samānaṃ dvitīye praśnāntara uktaṃ tāvanmātraṃ pūrvasyaivānuvādastasyaivānuktaḥ kaścidviśeṣo vaktavya iti | kaḥ punarasau viśeṣa iti | ucyate-pūrvasminpraśne 'sti vyatirikta ātmā yasyāyaṃ saprayojako bandha ukta iti | dvitīye tu tasyaivā'tmano 'śanāyādisaṃsāradharmātītatvaṃ viśeṣa ucyate | yadviśeṣaparijñānātsaṃnyāsasahitātpūrvoktādvandhanādvimucyate | tasmatpraśnaprativacanayoreṣa ta ātmetyevamantayostulyārthataiva | nanu kathamekasyaivā'tmano 'śanāyādyatītatvaṃ tadvatvaṃ ceti viruddhadharmasamavāyitvamiti | na | parihṛtatvāt | nāmarūpavikarakāryakaraṇalakṣaṇasaṃghātopādhibhedasaṃparkajanitabhrāntimātraṃ hi saṃsāritvamityasakṛdavocāma | viruddhaśrativyākhyānaprasaṅgena ca | yathā rajjuśuktikāgaganādayaḥ sarparajatamalinā bhavanti parādhyāropitadharmaviśiṣṭāḥ svataḥ kevalā eva rajjuśuktikāgaganādayaḥ | na caivaṃ viruddhadharmasamavāyitve padārthānāṃ kaścana virodhaḥ | nāmarūpopādhyastitve"ekamevādvitīyam" "neha nānāsti kiñcana"iti śrutayo virudhyeranniti cet | na | salilaphenadṛṣṭāntena parihṛtatvānmṛdādihaṣṭāntaiśca | yadā tu paramārthadṛṣṭyā paramātmatattvācchratyanusāribhiranyatvena nirupyamāṇe nāmarūpe mṛdādivikāravadvastvantare tattvato na staḥ salilaphenaghaṭādivikāravadeva tadā tadapekṣya'ekamevādvitīyaṃ'neha nānāsti kiñcane tyadiparamārthadarśanagocaratvaṃ pratipadyate | yadā tu svābhāvikyāvidyayā brahmasvarūpaṃ rajjuśuktikāgaganasvarūpavadeva svena rūpeṇa vartamānaṃ kenacidaspṛṣṭasvabhāvamapi sannāmarūpakṛtakāryakaraṇopādhibhyo vivekena nāvadhāyate nāmarūpopādhidṛṣṭireva ca bhavati svābhāvikī tadā sarvo 'yaṃ vastvantarāstitvavyavahāraḥ | asti cāyaṃ bhedakṛto mithyāvyavahāro yeṣāṃ brahmatattvādanyatvena vastu vidyate yeṣāṃ ca nāsti | paramārthavādibhistu śrutyanusāreṇa nirūpyamāṇe vastuni kiṃ tattvato 'sti vastu kiṃvā nāstīti brahmaikamevādvitīyaṃ sarvasaṃvyahāraśūnyamiti nirdhāryate tena na kaścidvirodhaḥ | nahi paramārthāvadhāraṇaniṣṭhāyāṃ vastvantarāstitvaṃ pratipadyāmahe | "ekamevādvitīyam" "anantaramabāhyam"iti śruteḥ | na ca nāmarūpavyavahārakāle tvavivekināṃ kriyākārakaphalādisaṃvyavahāro nāstīti pratiṣidhyate | tasmājjñānājñāne apekṣya sarvaḥ saṃvyavahāraḥ jñāstrīyo laukikaśca | ato na kācana virodhaśaṅkā | sarvavādināmapyaparihāryaḥ paramārthasavyavahārakṛto vyavahāraḥ | tatra paramārthātmasvarūpamapekṣya praśnaḥ punaḥ katamo yājñavalkya sarvāntara iti | pratyāhetaro yo 'śanāyāpipāso | aśitumicchāśanāyā pātumicchā pipāsā | te aśanāyāpipāse yo 'tyetīti vakṣyamāṇena sambandhaḥ | avivekibhistalamalavadiva gaganaṃ gamyamānameva talamale atyeti paramārthatastābhyāmasaṃsṛṣṭasvabhāvatvāt | tathā mūḍhairaśanāyāpipāsādimadbrahma gamyamānamapi kṣudhito 'haṃ pipāsito 'hamiti te atyetyeva paramārthatastābhyāmasaṃsṛṣṭasvabhāvatvāt | "na lipyate lokaduḥkhena bāhyaḥ"iti śruteḥ | avidvallokādhyāropitaduḥkhenetyarthaḥ | prāṇaikadharmatvātsamāsakaraṇamaśanāyāpipāsayoḥ | śokaṃ mohaṃ śoka iti kāmaḥ | iṣṭaṃ vastūddiśya cintayato yadaramaṇaṃ tattṛṣṇābhibhūtasya kāmabījaṃ tena hi kāmo dīpyate | mohastu vaparītapratyayaprabhavo 'viveko bhramaḥ | sa cāvidyā sarvasyānarthasya prasavabījam | bhinnakāryatvāttayoḥ śokamohayorasamāsakaraṇam | tau manodhikaraṇau | tathā śarīrādhikaraṇau jarāṃ mṛtyuṃ cātyeti | jareti kāryakaraṇasaṃghātavipariṇāmo valīpalitādiliṅgaḥ | mṛtyuriti tadvicchedo vipariṇāmāvasānaḥ | tau jarāmṛtyū śarīrādhikaraṇāvatyeti | ye te 'śanāyādayaḥ prāṇamanaḥśarīrādhikaraṇāḥ prāṇiṣvanavarataṃ vartamānā ahorātrādivatsamudrormivacca prāṇiṣu saṃsāra ityucyate | yo 'sau dṛṣṭerdraṣṭetyādilakṣaṇaḥ sākṣādavyavahito 'parokṣādagauṇaḥ sarvāntara ātmā brahmādistambaparyantānāṃ bhūtānāmaśanāyāpipāsādibhiḥ saṃsāradharmaiḥ sadā na spṛśyata ākāśa iva ghanādimalaiḥ | tametaṃ vā ātmānaṃ svaṃ tattvaṃ viditvā jñātvāyamahamasmi paraṃ brahma sadā sarvasaṃsāravinirmuktaṃ nityatṛptamiti brāhmaṇāḥ | brāhmaṇānāmevādhikāro vyutthāne 'to brāhmaṇagrahaṇam | vyutthāya vaiparītyenotthānaṃ kṛtvā | kuta ityāha-putraiṣaṇāyāḥ putrārthaiṣaṇā putraiṣaṇā | putreṇemaṃ lokaṃ jayeyamiti lokajayasādhanaṃ putraṃ pratīcchaiṣaṇā dārasaṃgrahaḥ | dārasaṃgrahamakṛtvetyarthaḥ | vittaiṣaṇāyāśca karmasādhanasya gavāderupādānamanena karma kṛtvā pitṛlokaṃ jeṣyāmīti vidyāsaṃyuktena vā devalokaṃ kevalayā vā hiraṇyagarbhavidyayā daivena vittena devalokam | daivādvittādvyutthānameva nāstīti kecit | yasmāttadvalena hi kila vyutthānamiti | tadasat | etāvānvai kāma iti paṭhitatvādeṣaṇāmadhye daivasya vittasya | hiraṇyagarbhādidevātāviṣayaiva vidyā cittamityucyate | devalokahetutvāt | nahi nirupādhikaprajñānaghanaviṣayā brahmavidyā devalokaprāptihetuḥ | "tasmāttatsarvamabhavat" "ātmā hyeṣāṃ sa bhavati"iti śruteḥ | tadbalena hi vyutthānam | "etaṃ vai tamātmānaṃ viditvā"iti viśeṣavacanāt | tasmāttribhyo 'pyatebhyo 'nātmalokaprāptisādhanebhya eṣaṇāviṣayebhyo vyutthāya | eṣaṇā kāmaḥ"etāvānvai kāmaḥ"iti śruteḥ | etasmistrividhe 'nātmalokaprāptisādhane tṛṣṇāmakṛtvetyarthaḥ | sarvā hi sādhanecchā phalecchaiva | ato vyācaṣṭe-śrutirekaivaiṣaṇeti | katham? yā hyeva putraiṣaṇā sā vittaiṣaṇā | dṛṣṭaphalasādhanatvatulyatvāt | yā vittaiṣaṇā sā lokaiṣaṇā phalārthaiva sā | sarvaḥ phalārthaprayukta eva hi sarvaṃ sādhanamupādatte | ata ekaivaiṣaṇā yā lokaiṣaṇā sā sādhanamantareṇa sampādayituṃ na śakyata iti sādhyasādhanabhedenobhe hi yasmādete eṣaṇe eva bhavataḥ | tasmādbrahmavido nāsti karma karmasādhanaṃ vā | ato ye 'tikrāntā brāhmaṇāḥ sarva karma karmasādhanaṃ ca sarva devapitṛmānuṣanimittaṃ yajñopavītādi tena hi daivaṃ pitryaṃ mānuṣaṃ ca karma kriyate"nivītaṃ manuṣyāṇām"ityādiśruteḥ | tasmātpūrva brāhmaṇā brahmavido vyutthāya karmabhyaḥ karmasādhanebhyaśca yajñopavītādibhyaḥ paramahaṃsapārivrājyaṃ pratipadya bhikṣācarya caranti bhikṣārtha caraṇaṃ bhikṣācarya caranti tyaktvā smārta liṅgaṃ kevalamāśramamātraśaraṇānāṃ jīvanasādhanaṃ parivrājyavyañjakam | viddhāṃlliṅgavarjitaḥ | "tasmādaliṅgo dharmajño 'vyaktaliṅgo 'vyaktācāraḥ"ityādismṛtibhyaḥ | "atha parivra ḍavivarṇavāsā muṇḍo 'parigrahaḥ" ityādiśruteḥ | "saśikhānkeśānnikṛtya visṛjya yajñopavītami"ti ca | nanu vyutthāyātha bhikṣācarya carantīti vartamānāpadeśādarthavādo 'yaṃ na vidhāyakaḥ pratyayaḥ kaścicchrūyate liṅloṭtavyānāmanyatamo 'pi | tasmādarthavādamātreṇa śrutismṛtivihitānāṃ yajñopavītādonāṃ sādhanānāṃ na śakyate parityāgaḥ kārayitum | yajñopavītyevādhayīta yājayedyajeta vā |
pārivrājye tāvadadhyayanaṃ vihitam- "vedasaṃnyasanācchūdrastasmādvedaṃ na saṃnyaset"iti |
"svādhyāya evotsṛjamāno vācam"iti cā'pastambaḥ |
"brahmojjhaṃ vedanindā ca kauṭasākṣyaṃ suhṛdvadhaḥ |
garhitānnādyayorjagdhiḥ surāpānasamni ṣaṭ" ||
iti vedaparityāge doṣaśravaṇāt | "upāsane gurūṇāṃ vṛddhānāmatithīnāṃ home japyakarmaṇi bhojana ācamane svādhyāye ca yajñopavītī syād"iti parivrājakadharmeṣu ca gurūpāsanasvādhyāyabhojanācamānādīnāṃ karmaṇāṃ śrutismṛtiṣukartavyatayā coditatvādgurvādyupāsanāṅgatvena yajñopavītasya vihitatvāttatparityāgo naivāvagantuṃ śakyate | yadyapyeṣaṇābhyo vyutthānaṃ vidhīyata eva tathāpi putrādyeṣaṇābhyastisṛbhya eva vyutthānaṃ na tu sarvasmātkarmaṇaḥ karmasādhanācca vyutthānam | sarvaparityāge cāśrutaṃ kṛtaṃ syācchutaṃ ca yajñopavītādi hāpitaṃ syāt | tathā ca mahānaparādho vihitākaraṇapratiṣiddhācaraṇanimittaḥ kṛtaḥ syāt | tasmādyajñopavītādiliṅgaparityāgo 'ndhaparamparaiva | na | "yajñopavītaṃ vedāṃśca sarva tadvarjayedyatiḥ"iti śruteḥ | api cā'tmajñānaparatvātmarvasyā upaniṣadaḥ | ātmā draṣṭavyaḥ śrotavyo mantavya iti hi prastutaṃ sa cā'tmaiva sākṣādaparokṣātsarvāntaro 'śanāyādisaṃsāradharmavarjita ityevaṃ vijñeya iti tāvatprasiddham | sarvā hīyamupaniṣadevaṃpareti vidhyantaraśeṣatva tāvannāstyato nārthavādaḥ | ātmajñānasya kartavyatvāt | ātmā cāśanāyādidharmavānna bhavatīti sādhanaphalavilakṣaṇo jñātavyaḥ | ate 'vyatirekeṇā'tmano jñānamavidyā | "anyo 'sāvanyo 'hamasmīti na sa veda" "mṛtyoḥ sa mṛtyumāpnoti ya iha nāneva paśyati" "ekadhaivānudraṣṭavyam""ekamevādvitīyam" "tattvamasi"ityādiśrutibhyaḥ | kriyāphalaṃ sādhanaṃ cāśanāyādisaṃsāradharmātītādātmano 'nyadavidyāviṣayam | "yatra hi dvaitamiva bhavati" "anyo 'sāvanyo 'hamasmīti na sa veda" "atha ye 'nyathāto viduḥ"ityādivākyaśatebhyaḥ | na ca vidyāvidye ekasya puruṣasya yaha bhavato virodhāttamaḥ prakāśāviva | tasmādātmavido 'vidyāviṣayo 'dhikāro na draṣṭavyaḥ kriyākārakaphalabhedarūpaḥ | "mṛtyoḥ sa mṛtyumāpnoti"ityādi ninditatvāt | sarvakriyāsādhanaphalānāṃ cāvidyāviṣayāṇāṃ tadviparītātmavidyayā hātavyatveneṣṭatvāt | yajñopavītādisādhanānāṃ ca tadviṣayatvāt | tasmādasādhanaphalasvabhāvādātmano 'nyaviṣayā vilakṣaṇaiṣaṇā | ubhe hyete sādhanaphale eṣaṇe eva bhavataḥ | yajñopavītādestatsādhyakarmaṇāṃ ca sādhanatvāt | ubhe hyete eṣaṇe eveti hetuvacanenāvadhāraṇāt | yajñopavītādisādhanāttatsādhyebhyaśca karmabhyo 'vidyāviṣayatvādeṣaṇārūpatvācca jihāsitavyarūpatvācca vyutthānaṃ vidhitsitameva | nanu upaniṣada ātmajñānaparatvād vyutthānaśrutiḥ tatstutyarthā, na vidhiḥ | na;vidhitsitavijñānena samānakartṛkatvaśravaṇāt | na hi akartavyena kartavyasya samānakartṛkatvena vede kadācidapi śravaṇaṃ sambhavati;kartavyānāmeva hi abhipavabahomabhakṣāṇāṃ yathā śravaṇam, abhiputya hutvā bhakṣayantīti, tadvadātmajñānaiṣaṇāvyutthānabhikṣācaryāṇāṃ kartavyānāmeva samānakartṛkatvaśravaṇaṃ bhavet | avidyāviṣayatvādeṣaṇātvācca arthaprāpta ātmajñānavidhereva yajñopavītādiparityāgaḥ, na tu vidhātavya iti cet!sutarāmātmajñānavidhinaiva vihitasya samānakartṛkatvaśravaṇena dārḍhyepapattiḥ, tathā bhikṣācaryasya ca | yat punaruktaṃ vartamānāpadeśādarthavādamātramiti - na, audumbarayūpādividhisamānatvādadoṣaḥ | 'vyutthāya bhikṣācaryaṃ caranti'ityanena pārivrājyaṃ vidhīyate, pārivrājyāśrame ca yajñopavītādisādhanāni vihitāni, liṅgaṃ ca śrutibhiḥ smṛtiśca | atastad varjayitvā anyasmād vyutthānam eṣaṇātve 'pīti cet? na, vijñānasamānakartṛkāt pārivrājyādeṣaṇāvyutthānalakṣaṇāt pārivrājyāntaropapatteḥ;yaddhi tadeṣaṇābhyo vyutthānalakṣaṇaṃ pārivrājyaṃ tadātmajñānāṅgam, ātmajñānavirodhyeṣaṇāparityāgarūpatvāt, avidyāviṣayatvāccaiṣaṇāyāḥ, tadvyatirekeṇa cāstyāśramarūpaṃ pārivrājyaṃ brahmalokādiphalaprāptisādhanam, yadviṣayaṃ yajñopavītādisādhanavidhānaṃ siṅgavidhānaṃ ca | na ca eṣaṇārūpasādhanāpādānasya āśramadharmamātreṇa pārivrājyāntare viṣaye sambhavati sati, sarvopaniṣadvihitasya ātmajñānasya bādhanaṃ yuktam, yajñopavītādyavidyāviṣayaiṣaṇārūpasādhanopāditsāyāṃ cāvaśyam asādhanaphalarūpasya aśanāyādisaṃsāradharmavarjitasya ahaṃ brahmāsmi, ithi vijñānaṃ bādhyate, na ca tadrādhanaṃ yuktam. sarvopaniṣadāṃ tadarthaparatvāt | 'bhikṣācaryaṃ caranti'ityeṣaṇāṃ grāhayantī śrutiḥ svayameva bādhata iti cet? athāpi syādeṣaṇābhyo vyutthānaṃ vidhāya punareṣaṇakadeśaṃ bhikṣācaryagrāhayantī tatsambaddhamanyadapi grāhayatīti cet? na, bhikṣācaryasyāprayojakatvād hutvottarakālabhakṣaṇāt | śeṣapratipattikarmatvādaprayojakaṃ hi tat, asaṃskāramapi syāt, na tu bhikṣācaryam;niyamādṛṣṭasyāpi brahmavido 'niṣṭatvāt | niyamādṛṣṭasyāniṣṭatve kiṃ bhikṣācaryeṇeti cet! na, anyasādhanād vyutthānasya vihitatvāt | tathāpi kiṃ teneti cet? yadi syāt, bādhamabhyupagamyate hi tat | yāni pārivrājye 'bhihitāni vacanāni'yajñopavītyevādhīyīta'ityādīni, tānyavidvatpārivrājyamātraviṣayāṇīti parihṛtāni;itarathā ātmajñānabādhaḥ syāditi hyuktam,"nirāśiṣamanārambhaṃ nirnamastāramastutim | akṣīṇaṃ kṣīṇakarmāṇaṃ taṃ devā brāhmaṇe viduḥ"iti sarvakarmābhāvaṃ darśayati smṛtirviduṣaḥ,"vidvāṃliṅgo dharmajñaḥ"iti ca | tasmāt paramahaṃsapārivrājyameva vyutthānalakṣaṇaṃ pratipadyetātmavit sarvakarmasādhanaparityāgarūpamiti | yasmāt pūrve brāhmaṇā etamātmānam asādhanaphalasvabhāvaṃ viditvā sarvasmāt sādhanaphalasvarūpādeṣaṇālakṣaṇād vyutthāya bhikṣācaryaṃ caranti sma, dṛṣṭādṛṣṭārthaṃ karma tatsādhanaṃ ca hitvā, tasmād adyatve 'pi brāhmaṇo brahmavit pāṇḍityaṃ paṇḍitabhāvam, etadātmavijñānaṃ pāṇḍityam, nirvidya niḥśeṣaṃ viditvā ātmavijñānaṃ niravaśeṣaṃ kṛtvetyarthaḥ - ācāryata āgamataśca, eṣaṇābhyo vyutthāya-eṣaṇāvyutthānāvasānameva hi tat pāṇḍityam eṣaṇātiraskārodbhavatvādeṣaṇāvirudvatvāt;eṣaṇāmatiraskṛtya na hyātmajñānenaiva vihitameṣaṇāvyutthānam ātmajñānasamānakartṛkatvāpratyayopādānaliṅgaśrutyād daḍhīkṛtam | tasmādepaṇābhyo vyutthāya jñānabanabhāvena bālyena tiṣṭhāset sthātumicchet | sādhanaphalāśrayaṇaṃ hi balamitareṣāmanātmavidām, tad balaṃ hitvā vidvān asādhanaphalasvarūpātmavijñānameva balaṃ tadbhāvameva kevalamāśrayet, tadāśrayaṇe hi karaṇānyeṣaṇāvipaye enaṃ hratvā sthāpayituṃ nītsahante;jñānabalahīnaṃ hi mūḍhaṃd daṣṭādṛṣṭaviṣayāyām eṣaṇāyāmevainaṃ karaṇāni niyojayanti;balaṃ nāma ātmavidyayāśeṣaviṣayadṛṣṭitiraskaraṇam;atastadbhāvena bālyena tiṣṭhāset;tathā"ātmanā bindate vīryam"iti śrutyantarāt | "nāyamātmā balahīnena labhyaḥ"iti ca | bālyaṃ ca pāṇḍityaṃ ca nirvidya niḥśeṣaṃ kṛtvātha mananānmuniryogī bhavati;etāvadvi brāhmaṇena kartavyam, yaduta sarvānātmapratyayatiraskaraṇam;etat kṛtvā kṛtakṛtyo yogī bhavati |
amaunaṃ ca ātmajñānānātmapratyayatiraskārau pāṇḍityabālyasaṃjñakau niḥśeṣaṃ kṛtvā, maunaṃ nāma anātmapratyayatiraskaraṇasya parthavasānaṃ phalam, tacca nirvidyātha brāhmaṇaḥ kutakṛtyo bhavatibrahmaiva sarvamiti pratyaya upajāyate |
sa brāhmaṇaḥ kutakṛtyaḥ, ato brāhmaṇaḥ, nirūpacaritaṃ hi tadā tasya brāhmaṇyaṃ prāptam;kena syāt kena caraṇena bhavet? yena syād yena caraṇena bhavet, tenedṛśa evāyam-yena kenaciccaraṇena syāt tenedṛśa eva uktalakṣaṇa eva brāhmaṇo bhavati;yena kenaciccaraṇeneti stutyartham-yeyaṃ brāhmaṇyāvasthā seyaṃ stūyate, na tu caraṇe 'nādaraḥ |
ata etasmād brāhmaṇyāvasthānāda aśanāyādyatītātmasvarūpād nityatṛptād anyad avidyāvipayam eṣaṇālakṣaṇaṃ vastvantaram, ārta vināśi ārtiparigṛhītam, svapnamāyāmarīcyudakasamam asāram, ātmaivākaḥ kevalo nityamukta iti |
tato ha kaholaḥ kaupātakeyaḥ upararāma || 1 ||
yat sākṣādaparokṣād brahma sarvantara ātmetyuktam, tasya sarvāntarasya svarūpādhigamāya ā śākalyabrāhmaṇād grantha ārabhyate | pṛthivyādīni hyākāśāntāni bhūtāni antarvahirbhāvena vyavasthitāni;teṣāṃ yad bāhyaṃ bādyam avigamyādhigamya nirākurvan draṣṭuḥ sākṣāt sarvāntaro 'gauṇa ātmā sarvasaṃsāradharmavinirmukto darśayitavya ityārambhaḥ----
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=24b0d3c4-9200-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login