You are here: BP HOME > SP > Bṛhadāraṇyakopaniṣat > record
Bṛhadāraṇyakopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionAdhyāya 1
Click to Expand/Collapse OptionAdhyāya 2
Click to Expand/Collapse OptionAdhyāya 3
Click to Expand/Collapse OptionAdhyāya 4
Click to Expand/Collapse OptionAdhyāya 5
Click to Expand/Collapse OptionAdhyāya 6
yadā vai puruṣo 'smāl lokāt praiti sa vāyum āgacchati | tasmai sa tatra vijihīte yathā rathacakrasya kham | tena sa ūrdhva ākramate | sa ādityam āgacchati | tasmai sa tatra vijihīte | yathā lambarasya kham | tena sa ūrdhva ākramate | sa candramasam āgacchati | tasmai sa tatra vijihīte | yathā dundubheḥ kham | tena sa ūrdhva ākramate | sa lokam āgacchaty aśokam ahimam | tasmin vasati śāśvatīḥ samāḥ ||
.
.
TENTH BRÂHMANA
1. When the person goes away from this world, he comes to the wind. Then the wind makes room for him, like the hole of a carriage wheel, and through it he mounts higher. He comes to the sun. Then the sun makes room for him, like the hole of a Lambara, and through it he mounts higher. He comes to the moon. Then the moon makes room for him, like the hole of a drum, and through it he mounts higher, and arrives at the world where there is no sorrow, no snow. There he dwells eternal years.
sarveṣāmasminprakaraṇa upāsanānāṃ gatiriyaṃ phalaṃ cocyate-yadā vai puruṣo vidvānasmāllokātpraiti śarīraṃ parityajati sa tadā vāyumāgacchatyantarikṣe tiryagbhūto vāyuḥ stimito 'bhedyastiṣṭhati | sa vāyustatra svātmani tasmai samprāptāya vijihote svātmāvayavānvigamayati cchidrīkarotyātmānamityarthaḥ | kiṃparimāmaṃ chidramiti | ucyate-yathā ratha vakrasya khaṃ chidraṃ prasiddhaparimāṇam | tena chidreṇa sa vidvānūrdhva ākramata ūrdhvaḥ sangacchati sa ādityamāgacchati | ādityo brahmalokaṃ jigamiṣormārganirodhaṃ kṛtvā sthitaḥ so 'pyevaṃvida upāsakāya dvāraṃ prayacchati | tasmai sa tatra vijihote | yathā lambarasya khaṃ vāditraviśeṣasya cchidraparimāmaṃ tena sa ūrdhva ākramate sa candramasamāgacchati | so 'pi tasmai tatra vijihīte | yathā dundubheḥ khaṃ prasiddhaṃ tena sa ūrdhva ākramate sa lokaṃ prajāpatilokamāgacchati | kiṃviśiṣṭam |
aśokaṃ mānasena duḥkhena vivarjitamityetat |
ahimaṃ himavarjitaṃ śārīraduḥkhavarjitamityarthaḥ |
taṃ prāpya tasminvasati śāśvatīrnityāḥ samāḥ saṃvatsarānityarthaḥ |
brahmaṇo bahūnkalpānvasatītyetat || 1 ||
iti śrīmadbṛhadāraṇyakopaniṣadbhāṣye pañcamādhyāyasya daśamaṃ brāhmaṇam || 10 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=251679a9-9200-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login