You are here: BP HOME > SP > Bṛhadāraṇyakopaniṣat > record
Bṛhadāraṇyakopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionAdhyāya 1
Click to Expand/Collapse OptionAdhyāya 2
Click to Expand/Collapse OptionAdhyāya 3
Click to Expand/Collapse OptionAdhyāya 4
Click to Expand/Collapse OptionAdhyāya 5
Click to Expand/Collapse OptionAdhyāya 6
bhūmir antarikṣaṃ dyaur ity aṣṭāv akṣarāṇi | aṣṭākṣaraṃ ha vā ekaṃ gāyatryai padam | etad u haivāsyā etat | sa yāvad eṣu triṣu lokeṣu tāvad dha jayati yo 'syā etad evaṃ padaṃ veda ||
.
.
FOURTEENTH BRÂHMANA
1. The words Bhûmi (earth), Antariksha (sky), and Dyu (heaven) form eight syllables. One foot of the Gâyatrî consists of eight syllables. This (one foot) of it is that (i. e. the three worlds). And he who thus knows that foot of it, conquers as far as the three worlds extend.
brahmaṇo hṛdayādyanekopādhiviśiṣṭasyopāsanamuktamathedānīṃ gāyatryupādhiviśiṣṭasyopāsanaṃ vaktavyamityārabhyate | sarvacchandasāṃ hi gāyatrīcchandaḥ pradhānabhūtam | tatprayoktṛgayatrāṇādgāyatrīti vakṣyati | na cānyeṣāṃ chandasāṃ prayoktṛprāṇatrāṇasāmarthyam | prāṇātmabhūtā ca sā sarvacchandasāṃ cā'tmā prāṇaḥ | prāṇaśca kṣatatrāṇātkṣattramityuktam | prāṇaśca gāyatrī | tasmāttadupāsanameva vidhitsyate | dvijottamajanmahetutvācca | gāyatryā brāhmaṇamasṛjata triṣṭubhā rājanyaṃ jagatyā vaiśyamati dvijottamasya dvitīyaṃ janma gāyatrīnimittam | tasmātpradhānā gāyatrī brāhmaṇā vyutthāya brāhmaṇā abhivadanti sa brāhmaṇo vipāpo virajo 'vicikitso brāhmaṇo bhavatītyuttamapuruṣārthasaṃbandhaṃ brāhmaṇasya darśayati | tacca brāhmaṇatvaṃ gāyatrījanmamūlamato vaktavyaṃ gāyatryāḥ satattvam | gāyatryā hi yaḥ sṛṣṭo dvijottamo niraṅkuśa evottamapuruṣārthasādhane 'dhikriyate 'tastanmūlaḥ paramapuruṣārthasaṃbandhaḥ | tasmāttadupāsanavidhānāyā'ha-bhūmirantarikṣaṃ dyaurityetānyaṣṭāvakṣarāṇi | aṣṭākṣaramaṣṭāvakṣarāṇi yasya tadidamaṣṭākṣaram | ha vai prasiddhāvadyotakau | ekaṃ prathamaṃ gāyatryai gāyatryāḥ padam |
yakāreṇaivāṣṭatvapūraṇam |
etadu haivaitadevāsyā gāyatryāḥ padaṃ pādaḥ prathamo bhūmyādilakṣaṇasrailokyātmā |
aṣṭākṣaratvasāmānyāt |
evametattrailokyātmakaṃ gāyatryāḥ prathamaṃ padaṃ yo vedatasyaitatphalam-sa vidvānyāvatkiñcideṣu triṣu jetavyaṃ tāvatsarvaṃ ha jayati yo 'syā etadevaṃ padaṃ veda || 1 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=251b41ea-9200-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login