You are here: BP HOME > SP > Bṛhadāraṇyakopaniṣat > record
Bṛhadāraṇyakopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionAdhyāya 1
Click to Expand/Collapse OptionAdhyāya 2
Click to Expand/Collapse OptionAdhyāya 3
Click to Expand/Collapse OptionAdhyāya 4
Click to Expand/Collapse OptionAdhyāya 5
Click to Expand/Collapse OptionAdhyāya 6
eṣa prajāpatir yad dhṛdayam | etad brahma | etat sarvam | tad etat tryakṣaraṃ hṛdayam iti | hṛ ity ekam akṣaram | abhiharanty asmai svāś cānye ca ya evaṃ veda | da ity ekam akṣaram | dadaty asmai svāś cānye ca ya evaṃ veda | yam ity ekam akṣaram | eti svargaṃ lokaṃ ya evaṃ veda ||
.
.
THIRD BRÂHMANA
1. Pragâpati is the heart, is this Brahman, is all this. The heart, hridaya, consists of three syllables. One syllable is hri, and to him who knows this, his own people and others bring offerings. One syllable is da, and to him who knows this, his own people and others bring gifts. One syllable is yam, and he who knows this, goes to heaven (svarga) as his world.
damādisādhanatrayaṃ sarvopāsanaśeṣaṃ vihitam | dānto 'lubdho dayāluḥ sansarvopāsaneṣvadhikriyate | tatra nirupādhikasya brahmaṇo darśanamatikrāntamathādhunā sopādhikasya tasyaivābhyudayaphalāni vaktavyānītyevamartho 'yamārambhaḥ eṣa prajāpatiryaddhṛśyaṃ prajāpatiranuśāstītyanantaramevābhihitam | kaḥ punarasāvanuśāstā prajāpatiriti | ucyate - eṣa prajāpatiḥ | ko 'sau yathṛdayaṃ hṛdayamiti hṛdayasthā buddhirucyate | yasmiñśākalyabrāhmaṇānte nāmarūpakarmaṇāmupasaṃhāra ukto digvibhāgadvāreṇa tadetatsarvabhūtapratiṣṭhaṃ sarvabhūtātmabhūtaṃ hṛdayaṃ prajāpatiḥ prajānāṃ sraṣṭā | etadbrahma bṛhattvātsarvātmatvācca brahma | etat sarvam | uktama pañcamādhyāye hṛdayasya sarvatvam | tatsarvaṃ yasmāttasmādupāsyaṃ hṛdayaṃ brahma | tatra hṛdayanāmākṣaraviṣayameva tāvadupāsanamucyate | tadetaddhṛdayamiti nāma tryakṣaraṃ trīṇyakṣarāṇyasyeti tryakṣaram | kāni punastāni trīṇyakṣarāṇyucyante | hṛ ityekamakṣaram | abhiharanti hṛterāhṛtikarmaṇo hṛ ityetadrūpamiti yo veda yasmāddhṛdayāya brahmaṇe svāścendriyāṇyanye ca viṣayāḥ śabdādayaḥ svaṃ svaṃ kāryamabhiharantihṛdayaṃ ca bhoktrarthamabhiharati | ato hṛdayanāmno hṛ ityetadakṣaramiti yo vedāsmai viduṣe 'bhiharanti svāśca jñātayo 'nye cāsaṃbaddhāḥ | balimiti vākyaśeṣaḥ | vijñānānurūpyeṇaitatphalam | tathā da ityetadapyekākṣarametadapi dānārthasya dadāterda ityetadrūpaṃ hṛdayanāmākṣaratvena nibaddham |
atrāpi hṛdayāya brahmaṇo svāśca karaṇānyanye ca viṣayāḥ svaṃ svaṃ vīryaṃ dadati hṛdayaṃ ca bhoktre dadāti svaṃ vīryamato dakāra ityevaṃ yo vedāsmai dadati svāścānye ca |
tathā yamityetadapyekamakṣaram |
iṇo gatyarthasya yamityetadrūpamasminnāmni nibaddhamiti yo veda sa svargaṃ lokameti |
evaṃ nāmākṣarādapīdṛśaṃ viśiṣṭaṃ phalaṃ prāpnoti kimu vaktavyaṃ hṛdayasvarūpo pāsanāditi hṛdayastutaye nāmākṣaropanyāsaḥ || 1 ||
iti śrīmadbṛhadāraṇyakopaniṣadbhāṣye pañcamādhyāyasya tṛtīyaṃ brāhmaṇam || 3 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=251105cd-9200-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login