You are here: BP HOME > SP > Bṛhadāraṇyakopaniṣat > record
Bṛhadāraṇyakopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionAdhyāya 1
Click to Expand/Collapse OptionAdhyāya 2
Click to Expand/Collapse OptionAdhyāya 3
Click to Expand/Collapse OptionAdhyāya 4
Click to Expand/Collapse OptionAdhyāya 5
Click to Expand/Collapse OptionAdhyāya 6
yo ha vai jyeṣṭhaṃ ca śreṣṭhaṃ ca veda jyeṣṭhaś ca śreṣṭhaś ca svānāṃ bhavati | prāṇo vai jyeṣṭhaś ca śreṣṭhaś ca | jyeṣṭhaś ca śreṣṭhaś ca svānāṃ bhavati | api ca yeṣāṃ bubhūṣati | ya evaṃ veda ||
.
.
3. Breath to air and to the immortal! Then this my body ends in ashes. Om! Mind, remember! Remember thy deeds! Mind, remember! Remember thy deeds 1!
oṃ prāṇo gāyatrītyuktam | kasmātpunaḥ kāraṇātprāṇabhāvo gāyatryā na punarvāgādibhāva iti yasmājjyeṣṭhaśca śreṣṭhaśca prāṇo na vāgādayo jyaiṣṭhyaśraiṣṭhyabhājaḥ | kathaṃ jyeṣṭhatvaṃ śreṣṭhatvaṃ ca prāṇasyoti tannirdidhārayiṣayedamārabhyate | athavokthayajuḥ sāmakṣattrādibhāvaiḥ prāṇasyaivopāsanamabhihitaṃ satsvapyanyeṣu cakṣurādiṣu | tatra hetumātramihā'nantaryeṇa saṃbadhyate | na punaḥ pūrvaśeṣatā | vivakṣitaṃ tu khilatvādasya kāṇḍasya pūrvatra yadanuktaṃ viśiṣṭaphalaṃ prāṇaviṣayamupāsanaṃ tadvaktavyamiti | yaḥ kaściddha vā ityāvadhāraṇarchai | yo jyeṣṭhaśreṣṭhaguṇaṃ vakṣyamāṇaṃ yo vedāsau bhavatyeva jyeṣṭhaśca śreṣṭhaśca | evaṃ phalena pralobhitaḥ sanpraśnāyāmukhībhūtastasmai cā'ha-prāṇo vai jyeṣṭhaśca śreṣṭhaśceti | kathaṃ punaravagamyate prāṇo jyeṣṭhaśca śreṣṭhaśceti | yasmānniṣekakāla eva śukraśoṇitasaṃmbandhaḥ prāṇādikalāpasyāviśiṣṭaḥ | tathāpi nāprāṇaṃ śukraṃ virohatīti prathamo vṛttilābhaḥ prāṇasya cakṣurādibhyaḥ | ataḥ jyeṣṭho vayasā prāṇaḥ | niṣekakāladārabhya garbhaṃ puṣyati prāṇaḥ | prāṇe hi labdhavṛttau paścāccakṣurādīnāṃ vṛttilābhaḥ | atoyuktaṃ prāṇasya jyeṣṭhatvaṃ cakṣurādiṣu | bhavati tu kaścitkule jyeṣṭho guṇahīnatvāttu na śreṣṭhaḥ | madhyamaḥ kaniṣṭho vā guṇāḍhyatvādbhavecchreṣṭho na jyeṣṭhaḥ | na tu tathehetyāha-prāṇa eva tu jyeṣṭhaśca śreṣṭhaśca | kathaṃ punaḥ śraiṣṭhyamavagamyate prāṇasya tadiha saṃvādenadarśayiṣyāmaḥ | sarvathāpi tu prāṇaṃ jyeṣṭhaśreṣṭhaguṇaṃ yo vedopāste sa svānāṃ jñātīnāṃ jyeṣṭhaśca śreṣṭhaśca bhavati |
jyeṣṭhaśreṣṭhaguṇopāsanasāmarthyātsvavyatirekeṇāpi ca yeṣāṃ madhye jyeṣṭhaśca śreṣṭhaśca bhaviṣyāmīti bubhūṣati bhavitumicchati teṣāmapi jyeṣṭhaśreṣṭhaprāṇadarśī jyeṣṭhaśca śreṣṭhaśca bhavati |
nanu vayenimittaṃ jyeṣṭhatvaṃ tadicchātaḥ kathaṃ bhavatītyucyate |
naiṣa doṣaḥ |
prāṇavadvṛttilābhasyaiva jyeṣṭhatvasya vivakṣitatvāt || 1 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=2521266d-9200-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login