You are here: BP HOME > SP > Bṛhadāraṇyakopaniṣat > record
Bṛhadāraṇyakopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionAdhyāya 1
Click to Expand/Collapse OptionAdhyāya 2
Click to Expand/Collapse OptionAdhyāya 3
Click to Expand/Collapse OptionAdhyāya 4
Click to Expand/Collapse OptionAdhyāya 5
Click to Expand/Collapse OptionAdhyāya 6
tad vai tad etad eva tad āsa | satyam eva | sa yo haitaṃ mahad yakṣaṃ prathamajaṃ veda satyaṃ brahmeti jayatīmāṃl lokān -- jita in nv asāv asat -- ya evam etan mahad yakṣaṃ prathamajaṃ veda satyaṃ brahmeti | satyaṃ hy eva brahma ||
.
.
FOURTH BRÂHMANA
1. This (heart) indeed is even that, it was indeed the true (Brahman). And whosoever knows this great glorious first-born as the true Brahman, he conquers these worlds, and conquered likewise may that (enemy) be 3! yes, whosoever knows this great glorious first-born as the true Brahman; for Brahman is the true.
tasyaiva hṛdayākhyasya brahmaṇaḥ satyamityupāsanaṃ vidhitsannāha-tattaditi hṛdayaṃ brahma parāmṛṣṭam | vā iti smaraṇārtham | tadyaddhṛdayaṃ brahma smaryata ityekastacchabdaḥ | tadetaducyate prakārāntaremeti dvitīyastacchabdaḥ | kiṃ punastatprakārāntaram | etadeva tadityetacchabdena saṃbadhyate tṛtīyastacchabdaḥ | etaditi vakṣyamāṇaṃ buddhau saṃnidhīkṛtyā'ha | āsa babhūva | kiṃ punaretadevā'sa yaduktaṃ hṛdayaṃ brahmeti taditi tṛtīyastacchabdo viniyuktaḥ | kiṃ taditi viśeṣato nirdiśati satyameva sacca tyacca mūrtaṃ cāmūrtaṃ ca satyaṃ brahma pañcabhūtātmakamityetat | sa yaḥ kaścitsatyātmānametaṃ mahanmahattvādyakṣaṃ pūjyaṃ prathamajaṃ prathamajātaṃ sarvasmātsaṃsāriṇa etadevāgre jātaṃ brahmātaḥ prathamajaṃ veda vijānāti satyaṃ brahmeti | tasyedaṃ phalamucyate-yathā satyena brahmaṇeme lokā ātmasātkṛtā jitā evaṃ satyātmānaṃ brahma mahadyakṣaṃ prathamajaṃ veda sa jayatīmāllokān | kiñca jito vaśīkṛta innvitthaṃ yathā brahmaṇāsau śatruriti vākyaśeṣaḥ |
asaccāsadbhavedasau śatrurjito bhavedityarthaḥ |
kasyaitatphalamiti punarnigamayati-ya evametanmahadyakṣaṃ prathamajaṃ veda satyaṃ brahmeti |
ato vidyānurūpaṃ phalaṃ yuktam |
satyaṃ hyeva yasmādbrahma || 1 ||
iti śrīmadbṛhadāraṇyakopaniṣadbhāṣye pañcamādhyāyasya caturthaṃ brāhmaṇam || 4 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=251196ed-9200-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login