You are here: BP HOME > SP > Bṛhadāraṇyakopaniṣat > record
Bṛhadāraṇyakopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionAdhyāya 1
Click to Expand/Collapse OptionAdhyāya 2
Click to Expand/Collapse OptionAdhyāya 3
Click to Expand/Collapse OptionAdhyāya 4
Click to Expand/Collapse OptionAdhyāya 5
Click to Expand/Collapse OptionAdhyāya 6
atha ha yājñavalkyasya dve bhārye babhūvatur maitreyī ca kātyāyanī ca | tayor ha maitreyī brahmavādinī babhūva | strīprajñaiva tarhi kātyāyanī | atha ha yājñavalkyo 'nyad vṛttam upākariṣyan ||
.
.
FIFTH BRÂHMANA
1. Yâgñavalkya had two wives, Maitreyî and Kâtyâyanî. Of these Maitreyî was conversant with Brahman, but Kâtyâyanî possessed such knowledge only as women possess. And Yâgñavalkya, when he wished to get ready for another state of life (when he wished to give up the state of a householder, and retire into the forest),
āgamapradhānena madhukāṇḍena brahmatattvaṃ nirdhāritam | punastasyaivopattipradhānena yājñavalkīyena kāṇḍena pakṣapratipakṣaparigrahaṃ kṛtvā vigṛhyavādena vicāritam | śaiṣyācāryasaṃbandhena ca ṣaṣṭhe praśnaprativacananyāyena savistaraṃ vicāryopasaṃhṛtam | athedānīṃ nigamanasthānīyaṃ maitreyībrāhmaṇamārabhyete | ayaṃ ca nyāyo vākyakovidaiḥ parigṛhīto hetvapadeśātpratijñāyāḥ punarvacanaṃ nigamanamiti | athavā'gamapradhānena madhukāṇḍena yadamṛtatvasādhanaṃ sasaṃnyāsabhātmajñānamabhihitaṃ tadeva tarkeṇāpyamṛtatvasādhanaṃ sasaṃnyāsamātmajñānamadhigamyate | tarkapradhānaṃhi yājñavalkīyaṃ kāṇḍam | tasmācchāstratarkābhyāṃ niścitametadyadetadātmajñānaṃ sasaṃnyāsamamṛtatvasādhanamiti | tasmācchāstraśraddhāvadbhiramṛtatvapratipitsubhiretatpratipattavyamiti | āgamopapattibhyāṃ hi niścitor'thaḥ śraddheyo bhavatyavyabhicārāditi | akṣarāṇāṃ tu caturthe yathā vyākhyātor'thastathā pratipattavyo 'trāpi | yānyakṣarāṇyavyākhyātāni tāni vyākhyāsyāmaḥ | atheti hetūpadeśānantaryapradarśanārthaḥ | hetupradhānāni hi vākyānyatītāni tadanantaramāgamapradhānena pratijñātor'tho nigamyate maitreyībrāhmaṇena |
haśabdo vṛttāvadyotakaḥ |
yājñavalkyasyarṣeḥ kila dve bhārye patnyau babhūvaturāstāṃ maitreyī ca nāmata ekāparā kātyāyanī nāmataḥ tayorbhāryayormaitreyīha kila brahmavādinī brahmavadanaśīlā babhūvā'sīt |
strīprajñā striyāṃ yocitā sā strīprajñā saiva yasyāḥ prajñā gṛhaprayojanānveṣaṇālakṣaṇā sā strīprajñaiva tarhi tasminkāla āsītkātyāyanī |
athaivaṃ sati ha kila yājñavalkyo 'nyatpūrvasmādgārhasthyalakṣaṇādvṛttātpārivrājyalakṣaṇaṃ vṛttamupākariṣyannupācikīrṣuḥ san ||4,5.1||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=2501e57a-9200-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login