You are here: BP HOME > SP > Bṛhadāraṇyakopaniṣat > record
Bṛhadāraṇyakopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionAdhyāya 1
Click to Expand/Collapse OptionAdhyāya 2
Click to Expand/Collapse OptionAdhyāya 3
Click to Expand/Collapse OptionAdhyāya 4
Click to Expand/Collapse OptionAdhyāya 5
Click to Expand/Collapse OptionAdhyāya 6
atha vaṃśaḥ | pautimāṣīputraḥ kātyāyanīputrāt | kātyāyanīputro gautamīputrāt | gautamīputro bhāradvājīputrāt | bhāradvājīputraḥ pārāśarīputrāt | pārāśarīputra aupasvastīputrāt | aupasvastīputraḥ pārāśarīputrāt | pārāśarīputraḥ kātyāyanīputrāt | kātyāyanīputraḥ kauśikīputrāt | kauśikīputra ālambīputrāc ca vaiyāghrapadīputrāc ca | vaiyāghrapadīputrah kāṇvīputrāc ca kāpīputrāc ca | kāpīputraḥ ||
.
.
FIFTH BRÂHMANA
1. Now follows the stem: 1. Pautimâshîputra from Kâtyâyanîputra, 2. Kâtyâyanîputra from Gotamîputra, 3. Gotamîputra from Bhâradvâgîputra, 4. Bhâradvâgîputra from Pârâsarîputra, 5. Pârâsarîputra from Aupasvatîputra, 6. Aupasvatîputra from Pârâsarîputra, 7. Pârâsarîputra from Kâtyâyanîputra, 8. Kâtyâyanîputra from Kausikîputra, 9. Kausikîputra from Âlambîputra and Vaiyâghrapadîputra, 10. Âlambîputra and Vaiyâghrapadîputra from Kânvîputra, 11. Kânvîputra from Kâpîputra, 12. Kâpîputra
athedānīṃ samastapravacanavaṃśaḥ | srīprādhānyāt guṇavānputro bhavatīti prastutam | ataḥ srīviśeṣaṇenaiva putraviśeṣaṇādācāryaparamparā kīrtyate | tānīmāni śuklānītyavyāmiśrāṇi brāhmaṇena | athavā yānīmāni yajūṃṣi tānī śuklāni śuddhānītyetat |
prajāpatimārabhya yāvatpautimāṣīputrastāvadadhomukho niyatācāryapūrvakramo vaṃśaḥ samānamāsāṃjīvīputrāt |
brahmaṇaḥ pravacanākhyasya |
taccaitadbrahma prajāpatiprabandhaparamparayā'gatyāsmāsvanekadhāviprasṛtamanādyanantaṃ svayaṃbhu brahma nityaṃ tasmai brahmaṇe namaḥ |
namastadanuvartibhyo gurubhyaḥ ||1-4 ||
iti bṛhadāraṇyakopaniṣadi ṣaṣṭhādhyāyasya pañcamaṃ brāhmaṇam || 5 ||
iti vājasaneyake bṛhadāraṇyakopaniṣadi ṣaṣṭhodhyāyaḥ || 6 ||
iti vājasaneyakebṛhadāraṇyakakrameṇāṣṭamo 'dhyāyaḥ || 8 ||
iti śuklayajurvedīyā bṛhadāraṇyakopaniṣat saṃpūrṇā
oṃ pūrṇamadaḥ pūrṇamidaṃ pūrṇātpūrṇamudacyate |
pūrṇasya pūrṇamādāya pūrṇamevāvaśiṣyate ||
oṃ śāntiḥ śāntiḥ śāntiḥ
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=255118fc-9200-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login