You are here: BP HOME > SP > Bṛhadāraṇyakopaniṣat > record
Bṛhadāraṇyakopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionAdhyāya 1
Click to Expand/Collapse OptionAdhyāya 2
Click to Expand/Collapse OptionAdhyāya 3
Click to Expand/Collapse OptionAdhyāya 4
Click to Expand/Collapse OptionAdhyāya 5
Click to Expand/Collapse OptionAdhyāya 6
ātmaivedam agra āsīt puruṣavidhaḥ | so 'nuvīkṣya nānyad ātmano 'paśyat | so 'ham asmīty agre vyāharat | tato 'haṃnāmābhavat | tasmād apy etarhy āmantrito 'ham ayam ity evāgra uktvāthānyan nāma prabrūte yad asya bhavati | sa yat pūrvo 'smāt sarvasmāt sarvān pāpmana auṣat tasmāt puruṣaḥ | oṣati ha vai sa taṃ yo 'smāt pūrvo bubhūṣati ya evaṃ veda ||
.
.
FOURTH BRÂHMANA
1. In the beginning this was Self alone, in the shape of a person (purusha). He looking round saw nothing but his Self. He first said, 'This is I;' therefore he became I by name. Therefore even now, if a man is asked, he first says, 'This is I,' and then pronounces the other name which he may have. And because before (pûrva) all this, he (the Self) burnt down (ush) all evils, therefore he was a person (pur-usha). Verily he who knows this, burns down every one who tries to be before him.
ātmaivātmeti prajāpatiḥ prathamo 'ṇḍajaḥ śarīryabhidhīyate | vaidikajñānakarmaphalabhūtaḥ sa eva kim? idaṃ śarīrabhedajātaṃ tena prajāpatiśarīreṇāvibhaktam | ātmaivāsīdagre prākśarīrāntarotpatteḥ | sa ca puruṣavidhaḥ puruṣaprakāraḥ śiraḥprāṇyādilakṣaṇo virāṭ | sa eva prathamaḥ sambhūto 'nuvīkṣyānvālocanaṃ kṛtvā, ko 'haṃ kiṃlakṣaṇo vāsmīti, nānyadvastvantaram, ātmanaḥ prāṇapiṇḍātmakāryakaraṇarūpānna apaśyanna dadarśa | kevalaṃ tvātmānameva sarvātmānamapaśyat | tathā pūrvajanmaśrautavijñānasaṃskṛtaḥ, so 'haṃ prajāpatiḥ sarvātmāhamasmītyagre vyāharadvyāhṛtavān | tatastasmādyataḥ pūrvajñānasaṃskārād ātmānamevāhamityabhyadhādagre tasmādahaṃnāmābhavat | tasyopaniṣadamiti śrutipradarśitameva nāma vakṣyati | tasmādyasmātkāraṇe prajāpatāvevaṃ vṛttaṃ tasmāt, tatkāryabhūteṣu prāṇiṣu etarhyetasminnapi kāla āmantritaḥ kastvamityuktaḥ sannahamayamityevāgra uktvā kāraṇātmābhidhānena ātmānamabhidhāyāgre punarviśeṣanāmajijñāsave 'thānantaraṃ viśeṣapiṇḍābhidhānaṃ devadatto yajñadatto veti prabūte kathayati yannāmāsya viśeṣapiṇḍasya mātāpitṛkṛtaṃ bhavati tatkathayati | sa ca prajāpatiratikrāntajanmani samyakkarmajñānabhāvanānuṣṭhānaiḥ sādhakāvasthāyāṃ yadyasmātkarmajñānabhāvanānuṣṭhānaiḥ prajāpatitvaṃ pratipitsūnāṃ pūrvaḥ prathamaḥ san asmātprajāpatitvapratipitsusamudāyātsarvasmād ādau auṣadadahat | kim? āsaṅgājñānalakṣaṇānsarvānpāpmanaḥ prajāpatitva pratibandhakāraṇabhūtān | yasmādevaṃ tasmātpuruṣaḥ, pūrvamauṣaditi puruṣaḥ | yathāyaṃ prajāpatiroṣitvā prativandhakānpāpmanaḥ sarvānpuruṣaḥ prajāpatirabhavat, evamanyo 'pi jñānakarmabhāvanānuṣṭhānavahninā kevalaṃ jñānabalādvauṣati bhasmīkaroti ha vai sa tam;kam? yo 'smādviduṣaḥ pūrvaḥ prathamaḥ prajāpatirbubhūṣati bhavitumicchati tamityarthaḥ | taṃ darśayati ya evaṃ vedeti | sāmarthyājjñānabhāvanāprakarṣavān | nanvanarthāya prājāpatyapratipipsā, evaṃvidā ceddahyate |
naiṣa doṣaḥ, jñānabhāvanotkarṣābhāvātprathamaṃ prajāpatitvapratipattya bhāvamātratvāddāhasya |
utkṛṣṭasādhanaḥ prathamaṃ prajāpatitvaṃ prāpnuvan nyūnasādhano na prāpnotīti, sa taṃ dahatītyucyate |
na punaḥ pratyakṣamutkṛṣṭasādhanena itaro dahyate |
yathā loke ājisṛtāṃ yaḥ prathamamājimupasarpati tenetare dagdhā ivāpahṛtasāmarthyā bhavanti tadvat || 1 ||
yadidaṃ tuṣṭūṣitaṃ karmakāṇḍavihitajñānakarmaphalaṃ prājāpatyalakṣaṇaṃ naiva tatsaṃsāraviṣayamatyakrāmaditīmamartha pradarśayiṣyannāha-
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=245f3eb9-9200-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login