You are here: BP HOME > SP > Bṛhadāraṇyakopaniṣat > record
Bṛhadāraṇyakopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionAdhyāya 1
Click to Expand/Collapse OptionAdhyāya 2
Click to Expand/Collapse OptionAdhyāya 3
Click to Expand/Collapse OptionAdhyāya 4
Click to Expand/Collapse OptionAdhyāya 5
Click to Expand/Collapse OptionAdhyāya 6
te ha vācam ūcus tvaṃ na udgāyeti | tatheti tebhyo vāg udagāyat | yo vāci bhogas taṃ devebhya āgāyat | yat kalyāṇaṃ vadati tad ātmane | te 'vidur anena vai na udgātrātyeṣyantīti | tam abhidrutya pāpmanāvidhyan | sa yaḥ sa pāpmā yad evedam apratirūpaṃ vadati | sa eva sa pāpmā ||
.
.
2. They said to speech (Vâk): 'Do thou sing out for us (the udgîtha).' 'Yes,' said speech, and sang (the udgîtha). Whatever delight there is in speech, that she obtained for the Devas by singing (the three pavamânas); but that she pronounced well (in the other nine pavamânas), that was for herself. The Asuras knew: 'Verily, through this singer they will overcome us.' They therefore rushed at the singer and pierced her with evil. That evil which consists in saying what is bad, that is that evil.
te devā haivaṃ viniścitya, vācaṃ vāgabhimāninīṃ devatāmucuruktavantaḥ | tvaṃ no 'smabhyamudgāyaudgātraṃ karma kuruṣva | vāgdevatānirvarttyamaugātraṃ kama dṛṣṭavantaḥ, tāmeva ca devatāṃ japamantrābhidhāyām"asato mā sadgamaya"(bṛ.u.1 | 3 | 28) iti | atra copāsanāyāḥ karmaṇaśca kartṛtvena vāgādaya eva vivakṣyante | kasmāt? yasmātparamārthatastat kartṛkastadviṣaya eva ca sarvo jñānakarmasaṃvyavahāraḥ | vakṣyati hi"dhyāyatīva lelāyatīva"ityātmakartṛkatvābhāvaṃ vistarataḥ ṣaṣṭe | ihāpi cādyāyānte upasaṃhariṣyati avyākṛtādikriyākārakaphalajātam,"trayaṃ vā idaṃ nāma rūpaṃ karma"(1 | 6 | 1) iti avidyāviṣayam | avyākṛtāttu yatparaṃ paramātmākhyaṃ vidyāviṣayam anāmarūpakarmātmakam"neti neti"(2 | 3 | 6) iti itarapratyākhyānenopasaṃhariṣyati pṛthak | yastu vāgādisamāhāropādhiparikalpitaḥ saṃsāryātmā taṃ ca vāgādisamāhārapakṣapātinameva darśayiṣyati"etebhyo bhūtebhyaḥ samutthāya tānyevānuvinaśyati"(2 | 4 | 12) iti | tasmādyuktā vāgādīnāmeva jñānakarmakartṛtvaphalaprāptivivakṣā | tatheti tathāstviti devairuktā vāktebhyo 'rthibhyor'thāya udakāyadudgānaṃ kṛtavatī | kaḥ punarasau devebhyor'thāya udgānakarmaṇā vācā nirvartitaḥ kāryaviśeṣaḥ? ityucyate- yo vācī nimittabhūtāyāṃ vāgādisamudāyasya ya upakāro niṣpadyate vadanādivyāpāreṇa, sa eva | sarveṣāṃ hyasau vāgvadanābhinirvṛtto bhogaḥ phalam | taṃ bhogaṃ sā tṛṣu pavamāneṣu kṛtvā avaśiṣṭeṣu navasu stotreṣu vācanikamārtvijyaṃ phalaṃ yatkalyāṇaṃ śobhanaṃ vadati varṇānabhinirvartayati tad ātmane mahyameva | taddhyasādhāraṇaṃ vāgdevatāyāḥ karma yatsamyagvarṇānāmuccāraṇam | atastadeva viśeṣyate yatkalyāṇaṃ vadatīti | yattu vadanakāryaṃ sarvasaṃghātopakārātmakaṃ tadyājamānameva | tatra kalyāṇavadanātmasambandhāsaṅgāvasaraṃ devatāyā randhraṃ pratilamya te vidurasurāḥ, katham? anenodgātrāno 'smānsvābhāvikaṃ jñānaṃ cābhibhūyātītya śāstrajanitakarmajñānarūpeṇa jyotiṣodgātrātmanā atyeṣvantyatigamiṣyanti | ityevaṃ vijñāya samudgātāramabhidrutyābhigamya svena āsaṅgalakṣaṇena pāpmanāvidhyaṃstāḍitavantaḥ saṃyojitavanta ityarthaḥ |
sa yaḥ sa pāpmā prajāpateḥ pūrvajanmāvasthasya vāci kṣiptaḥ sa eṣa pratyakṣīkriyate |
ko 'sau? yadevamapratirūpamananurūpaṃ śāstrapratiṣiddhaṃ vadati yena prayukto 'sabhyabībhatsānṛtādyanicchannapi vadati |
anena kāryeṇāpratirūpavadanena anugamyamānaḥ prajāpateḥ kāryabhūtāsu prajāsu vāci vartate |
sa evāpratirūpavadanenānumitaḥ sa prajāpatervāci gataḥ pāpmā, kāraṇānuvidhāyi hi kāryamiti || 2 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=244bf317-9200-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login