You are here: BP HOME > PT > Majjhimanikāya III > fulltext
Majjhimanikāya III

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionUparipaṇṇāsaṃ
In DEVADAHAVAGGO PAṬHAMO 
(001) 107. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Pubbārāme Migāramātu pāsāde. 
Atha kho Gaṇaka-Moggallāno brāhmaṇo yena Bhagavā ten’ upasaṃkami, upasaṃkamitvā Bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho Gaṇaka-Moggallāno brāhmaṇo Bhagavantaṃ etad avoca: Seyyathāpi, bho Gotama, imassa Migāramātu pāsādassa dissati anupubbasikkhā anupubbakiriyā anupubbapaṭipadā, yadidaṃ yāva pacchimā sopānakaḷebarā; imesam pi hi, bho Gotama, brāhmaṇānaṃ dissati anupubbasikkhā anupubbakiriyā anupubbapaṭipadā, yadidaṃ ajjhene; imesam pi hi, bho Gotama, issāsānaṃ dissati anupubbasikkhā anupubbakiriyā anupubbapaṭipadā, yadidaṃ issatthe; amhākam pi hi, bho Gotama, gaṇānaṃ gaṇānājīvānaṃ dissati anupubbasikkhā anupubbakiriyā anupubbapaṭipadā, yadidaṃ saṃkhāne. 
Mayaṃ hi, bho Gotama, antevāsī labhitvā paṭhamaṃ evaṃ gaṇāpema: Ekaṃ ekakaṃ, dve dukā, tīṇi tikā, cattāri catukkā, pañca pañcakā, cha chakkā, satta sattakā, aṭṭha aṭṭhakā, nava navakā, dasa dasakā ti; satam pi mayaṃ, bho Gotama, gaṇāpema. 
Sakkā nu kho, bho Gotama, imasmiṃ pi dhammavinaye evam eva anupubbasikkhā anupubbakiriyā anupubbapaṭipadā paññāpetun ti? 
(002) Sakkā, brāhmaṇa, imasmiṃ dhammavinaye anupubbasikkhā anupubbakiriyā anupubbapaṭipadā paññāpetuṃ. 
Seyyathāpi, brāhmaṇa, dakkho assadamako bhadraṃ assājānīyaṃ labhitvā paṭhamen’ eva mukhādhāne kāraṇaṃ karoti, atha uttariṃ kāraṇaṃ karoti;-- evam eva kho, brāhmaṇa, Tathāgato purisadammaṃ labhitvā paṭhamaṃ evaṃ vineti: Ehi tvaṃ, bhikkhu, sīlavā hohi, pātimokkhasaṃvarasaṃvuto viharāhi ācāragocarasampanno, aṇumattesu vajjesu bhayadassāvī samādāya sikkhassu sikkhāpadesūti. 
Yato kho, brāhmaṇa, bhikkhu sīlavā hoti, pātimokkhasaṃvarasaṃvuto hoti ācāragocarasampanno, aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu, tam enaṃ Tathāgato uttariṃ vineti: Ehi tvaṃ, bhikkhu, indriyesu guttadvāro hohi cakkhunā rūpaṃ disvā mā nimittaggāhī mā 'nubyañjanaggāhī. 
Yato 'dhikaraṇam enaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajja, rakkha cakkhundriyaṃ, cakkhundriyasaṃvaraṃ āpajja; sotena saddaṃ sutvā --pe-- ghānena gandhaṃ ghāyitvā --pe-- jivhāya rasaṃ sāyitvā --pe-- kāyena phoṭṭhabbaṃ phusitvā --pe-- manasā dhammaṃ viññāya mā nimittaggāhī mā 'nubyañjanaggāhī. 
Yato 'dhikaraṇam enaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajja, rakkha manindriyaṃ, manindriyasaṃvaraṃ āpajjāti. 
Yato kho, brāhmaṇa, bhikkhu indriyesu guttadvāro hoti, tam enaṃ Tathāgato uttariṃ vineti:-- Ehi tvaṃ, bhikkhu, bhojane mattaññū hohi, paṭisaṅkhā yoniso āhāraṃ āhāreyyāsi n’ eva davāya na madāya na maṇḍanāya na vibhūsanāya yāvad eva imassa kāyassa ṭhitiyā yāpanāya vihiṃsūparatiya brahmacariyānuggahāya: Iti purāṇañ ca vedanaṃ paṭihaṅkhāmi, navañ ca vedanaṃ na uppādessāmi, yātrā ca me bhavissati anavajjatā ca phāsuvihāro cāti. 
Yato kho (003) brāhmaṇa, bhikkhu bhojane mattaññū hoti, tam enaṃ Tathāgato uttariṃ vineti: Ehi tvaṃ, bhikkhu, jāgariyaṃ anuyutto viharāhi, divasaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodhehi, rattiyā paṭhamaṃ yāmaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodhehi, rattiyā majjhimaṃ yāmaṃ dakkhiṇena passena sīhaseyyaṃ kappeyyāsi pāde pādaṃ accadhāya sato sampajāno uṭṭhānasaññaṃ manasikaritvā, rattiyā pacchimaṃ yāmaṃ paccuṭṭhāya caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodhehīti. 
Yato kho, brāhmaṇa, bhikkhu jāgariyaṃ anuyutto hoti, tam enaṃ Tathāgato uttariṃ vineti: Ehi tvaṃ, bhikkhu, satisampajaññena samannāgato hohi, abhikkante paṭikkante sampajānakārī ālokite vilokite sampajānakārī, sammiñjite pasārite sampajānakārī, saṃghāṭipattacīvaradhāraṇe sampajānakārī, asite pīte khāyite sāyite sampajānakārī, uccārapassāvakamme sampajānakārī, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī ti. 
Yato kho, brāhmaṇa, satisampajaññena samannāgato hoti, tam enaṃ Tathāgato uttariṃ vineti: Ehi tvaṃ, bhikkhu, vivittaṃ senāsanaṃ bhaja araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjan ti. 
So vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. 
So pacchābhattaṃ piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. 
So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati, abhijjhāya cittaṃ parisodheti; byāpādapadosaṃ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī, byāpādapadosā cittaṃ parisodheti; thīnamiddhaṃ pahāya vigatathīnamiddho viharati ālokasaññī sato sampajāno, thīnamiddhā cittaṃ parisodheti; uddhaccakukkuccaṃ pahāya anuddhato viharati ajjhattaṃ vūpasantacitto uddhaccakukkuccā cittaṃ parisodheti; vicikicchaṃ pahāya tiṇṇavicikiccho viharati akathaṃkathī kusalesu dhammesu vicikicchāya cittaṃ parisodheti. 
(004) So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe vivicc’ eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja viharati; vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodhibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyajjhānaṃ upasampajja viharati; pītiyā ca virāgā upekhako ca viharati sato ca sampajāno sukhañ ca kāyena paṭisaṃvedeti yan taṃ ariyā ācikkhanti: Upekhako satimā sukhavihārī ti tatiyajjhānaṃ upasampajja viharati; sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaṃ atthagamā adukkhamasukhaṃ upekhāsatipārisuddhiṃ catutthajjhānaṃ upasampajja viharati. 
Ye kho te, brāhmaṇa, bhikkhū sekhā appattamānasā anuttaraṃ yogakkhemaṃ patthayamānā viharanti, tesu me ayaṃ evarūpī anusāsanī hoti. 
Ye pana te bhikkhū arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaṃyojanā sammadaññā vimuttā, tesaṃ ime dhammā diṭṭhadhammasukhavihārāya c’ eva saṃvattanti satisampajaññāya cāti. 
Evaṃ vutte Gaṇaka-Moggallāno brāhmaṇo Bhagavantaṃ etad avoca: Kin nu kho bhoto Gotamassa sāvakā bhotā Gotamena evaṃ ovadiyamānā evaṃ anusāsiyamānā sabbe va accantaniṭṭhaṃ nibbānaṃ ārādhenti udāhu ekacce n' ārādhentīti? 
Appekacce kho, brāhmaṇa, mama sāvakā evaṃ ovadiyamānā evaṃ anusāsiyamānā accantaniṭṭhaṃ nibbānaṃ ārādhenti; ekacce n’ ārādhentīti. 
Ko nu kho, bho Gotama, hetu ko paccayo yan tiṭṭhat' eva nibbānaṃ tiṭṭhati nibbānagāmimaggo tiṭṭhati bhavaṃ Gotamo samādapetā, atha ca pana bhoto Gotamassa sāvakā bhotā Gotamena evaṃ ovadiyamānā evaṃ anusāsiyamānā appekacce accantaniṭṭhaṃ nibbānaṃ ārādhenti, ekacce n’ ārādhentīti? 
Tena hi, brāhmaṇa, tañ ñev’ ettha paṭipucchissāmi. 
Yathā te khameyya tathā naṃ byākareyyāsi. 
Taṃ kim (005) maññasi, brāhmaṇa? 
Kusalo tvaṃ Rājagaha-gāmissa maggassāti? 
Evaṃ, bho; kusalo ahaṃ Rājagaha-gāmissa maggassāti. 
Taṃ kim maññasi, brāhmaṇa? 
Idha puriso āgaccheyya Rājagahaṃ gantukāmo; so taṃ upasaṃkamitvā evaṃ vadeyya: Icchām’ ahaṃ, bhante, Rājagahaṃ gantuṃ; 
tassa me Rājagahassa maggaṃ upadisāti. 
Tam enaṃ tvaṃ evaṃ vadeyyāsi: Evam, bho purisa; ayam maggo Rājagahaṃ gacchati, tena muhuttaṃ gaccha; tena muhuttaṃ gantvā dakkhissasi amukaṃ nāma gāmaṃ, tena muhuttaṃ gaccha; tena muhuttaṃ gantvā dakkhissasi amukaṃ nāma nigamaṃ, tena muhuttaṃ gaccha; tena muhuttaṃ gantvā dakkhissasi Rājagahassa ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇirāmaṇeyyakan ti. 
So tayā evaṃ ovadiyamāno evaṃ anusāsiyamāno ummaggaṃ gahetvā pacchāmukho gaccheyya. 
Atha dutiyo puriso āgaccheyya Rājagahaṃ gantukāmo, so taṃ upasaṃkamitvā evaṃ vadeyya: Icchām 'ahaṃ, bhante, Rājagahaṃ gantuṃ, tassa me Rājagahassa maggaṃ upadisāti. 
Tam enaṃ tvaṃ evaṃ vadeyyāsi: Evam, bho purisa; ayam maggo Rājagahaṃ gacchati, tena muhuttaṃ gaccha; tena muhuttaṃ gantvā dakkhissasi amukaṃ nāma gāmaṃ, tena muhuttaṃ gaccha; tena muhuttaṃ gantvā dakkhissasi amukaṃ nāma nigamaṃ, tena muhuttaṃ gaccha; tena muhuttaṃ gantvā dakkhissasi Rājagahassa ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇirāmaṇeyyakan ti. 
So tayā evaṃ ovadiyamāno evaṃ anusāsiyamāno sotthinā Rājagahaṃ gaccheyya. 
-- Ko nu kho, brāhmaṇa, hetu ko paccayo yan tiṭṭhat’ eva Rājagahaṃ tiṭṭhati Rājagahagāmimaggo tiṭṭhasi tvaṃ samādapetā, atha ca pana tayā evaṃ ovadiyamāno evaṃ anusāsiyamāno eko puriso ummaggaṃ gahetvā pacchāmukho gaccheyya, eko sotthinā Rājagahaṃ gaccheyyāti? 
(006) Ettha kvāhaṃ, bho Gotama, karomi? 
-- Maggakkhāyī 'haṃ, bho Gotamāti. 
Evam eva kho, brāhmaṇa, tiṭṭhat’ eva nibbānaṃ tiṭṭhati nibbānagāmimaggo tiṭṭhām’ ahaṃ samādapetā. 
Atha ca pana mama sāvakā mayā evaṃ ovadiyamānā evaṃ anusāsiyamānā appekacce accantaniṭṭhaṃ nibbānaṃ ārādhenti ekacce n’ ārādhenti. 
Ettha kvāhaṃ, brāhmaṇa, karomi? 
-- Maggakkhāyī, brāhmaṇa, Tathāgato ti. 
Evaṃ vutte Gaṇaka-Moggallāno brāhmaṇo Bhagavantaṃ etad avoca: Ye 'me, bho Gotama, puggalā asaddhā jīvikatthā agārasmā anagāriyaṃ pabbajitā saṭhā māyāvino keṭubhino uddhatā unnalā capalā mukharā vikiṇṇavācā indriyesu aguttadvārā bhojane amattaññuno jāgariyaṃ ananuyuttā sāmaññe anapekhavanto sikkhāyā na tibbagāravā bāhulikā sāthalikā okkamane pubbaṅgamā paviveke nikkhittadhurā kusītā hīnaviriyā muṭṭhassatino asampajānā asamāhitā vibbhantacittā duppaññā elamūgā, na tehi bhavaṃ Gotamo saddhiṃ saṃvasati. 
Ye pana kulaputtā saddhā agārasmā anagāriyaṃ pabbajitā asaṭhā amāyāvino akeṭubhino anuddhatā anunnalā acapalā amukharā avikiṇṇavācā indriyesu guttadvārā bhojane mattaññuno jāgariyaṃ anuyuttā sāmaññe apekhavanto sikkhāya tibbagāravā na bāhulikā na sāthalikā okkamane nikkhittadhurā paviveke pubbaṅgamā āraddhaviriyā pahitattā upaṭṭhitasatino sampajānā samāhitā ekaggacittā paññavanto anelamūgā, tehi bhavaṃ Gotamo saddhiṃ saṃvasati. 
Seyyathāpi, bho Gotama, ye keci mūlagandhā kāḷānusārikaṃ tesaṃ aggam akkhāyati, ye keci sāragandhā lohitacandanaṃ tesaṃ aggam akkhāyati, ye keci pupphagandhā (007) vassikaṃ tesaṃ aggam akkhāyati, -- evaṃ eva kho bhoto Gotamassa ovādo paramajjadhammesu. 
Abhikkantaṃ, bho Gotama, abhikkantaṃ, bho Gotama. 
Seyyathāpi, bho Gotama, nikkujjitaṃ vā ukkujjeyya, paṭichannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya: Cakkhumanto rūpāni dakkhintīti;-- evam evā bhotā Gotamena anekapariyāyena dhammo pakāsito. 
Esāhaṃ bhavantaṃ Gotamaṃ saraṇaṃ gacchāmi dhammañ ca bhikkhusaṃghañ ca; upāsakaṃ maṃ bhavaṃ Gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatan ti. 
GAṆAKAMOGGALLĀNASUTTAṂ SATTAMAṂ. 
108. Evam me sutaṃ. 
Ekaṃ samayaṃ Ānando Rājagahe viharati Veḷuvane Kalandakanivāpe aciraparinibbute Bhagavati. 
Tena kho pana samayena rājā Māgadho Ajātasattu Vedehiputto Rājagahaṃ paṭisaṃkhārāpeti rañño Pajjotassa āsaṃkamāno. 
Atha kho āyasmā Ānando pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya Rājagahaṃ piṇḍāya pāvisi. 
Atha kho āyasmato Ānandassa etad ahosi: Atippago kho tāva Rājagahaṃ piṇḍāya carituṃ; yannūnāhaṃ yena Gopaka-Moggallānassa brāhmaṇassa kammanto yena Gopaka-Moggallāno brāhmaṇo ten’ upasaṃkameyyan ti. 
Atha kho āyasmā Ānando yena Gopaka-Moggallānassa brāhmaṇassa kammanto yena Gopaka-Moggallāno brāhmaṇo ten' upasaṃkami. 
Addasā kho Gopaka-Moggallāno brāhmaṇo āyasmantaṃ Ānandaṃ dūrato va āgacchantaṃ, disvā āyasmantaṃ Ānandaṃ etad avoca: Etu kho bhavaṃ Ānando, svāgataṃ bhoto Ānandassa, cirassaṃ kho bhavaṃ Ānando imaṃ pariyāyam akāsi yadidaṃ idh’ āgamanāya. 
Nisīdatu bhavaṃ Ānando, idam āsanaṃ paññattan ti. 
Nisīdi kho āyasmā Ānando paññatte āsane. 
Gopaka-(008)Moggallāno pi kho brāhmaṇo aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho Gopaka-Moggallāno brāhmaṇo āyasmantaṃ Ānandaṃ etad avoca:-- Atthi kho, Ānanda, ekabhikkhu pi tehi dhammehi sabbena sabbaṃ sabbathā sabbaṃ samannāgato, yehi dhammehi samannāgato so bhavaṃ Gotamo ahosi arahaṃ sammāsambuddho ti? 
Na 'tthi kho, brāhmaṇa, ekabhikkhu pi tehi dhammehi sabbena sabbaṃ sabbathā sabbaṃ samannāgato, yehi dhammehi samannāgato so Bhagavā ahosi arahaṃ sammāsambuddho. 
So hi, brāhmaṇa, Bhagavā anuppannassa maggassa uppādetā asañjātassa maggassa sañjānetā, anakkhātassa maggassa akkhātā, maggaññū maggavidū maggakovido. 
Maggānugā ca pana etarahi sāvakā viharanti pacchā samannāgatā ti. 
Ayañ ca hi idaṃ āyasmato Ānandassa Gopaka-Moggallānena brāhmaṇena saddhiṃ antarākathā vippakatā hoti. 
Atha Vassakāro brāhmaṇo Magadhamahāmatto Rājagahe kammante anusaññāyamāno yena Gopaka-Moggallānassa brāhmaṇassa kammanto yena āyasmā Ānando ten’ upasaṃkami, upasaṃkamitvā āyasmantā Ānandena saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. 
Ekamantam nisinno kho Vassakāro brāhmaṇo Magadhamahāmatto āyasmantam Ānandam etad avoca: 
Kāya nu 'ttha, Ānandam etarahi kathāya sannisinnā ti? 
Kā ca pana vo antarākathā vippakatā ti? 
Idha maṃ, brāhmaṇa, Gopaka-Moggallāno brāhmaṇo idam āha: Atthi nu kho, bho Ānanda,ekabhikkhu pi tehi dhammehi sabbena sabbam sabbathā sabbam samannāgato, yehi dhammehi samannāgato so bhavam Gotamo ahosi arahaṃ sammāsambuddho ti? 
Evaṃ vutte ahaṃ, brāhmaṇa, Gopaka-Moggallānaṃ brāhmaṇaṃ etad avoca: Na 'tthi kho, brāhmaṇa, ekabhikkhu pi tehi dhammehi sabbena sabbam sabbathā sabbam samannāgato, yehi dhammehi samannāgato so Bhagavā ahosi arahaṃ sammāsambuddho. 
So hi, brāhmaṇa, Bhagavā anuppannassa maggassa uppādetā (009) asañjātassa maggassa sañjānetā, anakkhātassa maggassa akkhātā, maggaññū maggavidū maggakovido. 
Maggānugā ca pana etarahi sāvakā viharanti pacchā samannāgatā ti. 
-- Ayaṃ kho no, brāhmaṇa, Gopaka-Moggallānena brāhmaṇena saddhiṃ antarākathā vippakatā. 
Atha tvaṃ anuppatto ti. 
Atthi nu kho, bho Ānanda, ekabhikkhu pi tena bhotā Gotamena ṭhapito: Ayaṃ vo mam’ accayena paṭisaraṇaṃ bhavissatīti, yaṃ tumhe etarahi paṭidhāveyyāthāti? 
Na 'tthi kho, brāhmaṇa, ekabhikkhu pi tena Bhagavatā jānatā passatā arahatā sammāsambuddhena ṭhapito: Ayaṃ vo mam’ accayena paṭisaraṇaṃ bhavissatīti, yaṃ mayaṃ etarahi paṭidhāveyyāmāti. 
Atthi pana kho, Ānanda, ekabhikkhu pi saṃghena sammato sambahulehi therehi bhikkhūhi ṭhapito: Ayaṃ no Bhagavato accayena paṭisaraṇaṃ bhavissatīti, yaṃ tumhe etarahi paṭidhāveyyāthāti? 
Na 'tthi kho, brāhmaṇa, ekabhikkhu pi saṃghena sammato sambahulehi therehi bhikkhūhi ṭhapito: Ayaṃ no Bhagavato accayena paṭisaraṇaṃ bhavissatīti, yaṃ mayaṃ etarahi paṭidhāveyyāmāti. 
Evaṃ appaṭisaraṇe ca pana, bho Ānanda, ko hetu sāmaggiyā ti? 
Na kho mayaṃ, brāhmaṇa, appaṭisaraṇā; sappaṭisaraṇā mayaṃ, brāhmaṇa, dhammapaṭisaraṇā ti. 
Atthi nu kho, bho Ānanda, ekabhikkhu pi tena bhotā Gotamena ṭhapito: Ayaṃ vo mam’ accayena paṭisaraṇaṃ bhavissatīti, yaṃ tumhe etarahi paṭidhāveyyāthāti? 
-- Iti puṭṭho samāno: Na 'tthi kho, brāhmaṇa, ekabhikkhu pi tena Bhagavatā jānatā passatā arahatā sammāsambuddhena ṭhapito: Ayaṃ vo mam’ accayena paṭisaraṇaṃ bhavissatīti, yaṃ mayaṃ etarahi paṭidhāveyyāmāti vadesi. 
Atthi pana vo, bho Ānanda, ekabhikkhu pi saṃghena sammato sambahulehi therehi bhikkhūhi ṭhapito: Ayaṃ no Bhagavato accayena paṭisaraṇaṃ bhavissatīti, yaṃ tumhe etarahi patidhāveyyāthāti? 
-- Iti puṭṭho samāno: Na 'tthi kho, brāhmaṇa, ekabhikkhu pi saṃghena sammato samabahulehi therehi (010) bhikkhūhi ṭhapito: Ayaṃ no Bhagavato accayena paṭisaraṇaṃ bhavissatīti, yaṃ mayaṃ etarahi paṭidhāveyyāmāti vadesi. 
Evaṃ appaṭisaraṇe ca pana, bho Ānanda, ko hetu sāmaggiyā ti? 
-- Iti puṭṭho samāno: Na kho mayaṃ, brāhmaṇa, appaṭisaraṇā: sappaṭisaraṇā mayaṃ, brāhmaṇa, dhammapaṭisaraṇā; ti vadesi. 
Imassa pana, bho Ānanda, bhāsitassa kathaṃ attho daṭṭhabbo ti? 
Atthi kho, brāhmaṇa, tena Bhagavatā jānatā passatā arahatā sammāsambuddhena bhikkhūnaṃ sikkhāpadaṃ paññattaṃ pātimokkhaṃ uddiṭṭhaṃ. 
Te mayaṃ tadahuposathe yāvatikā ekaṃ gāmakkhettaṃ upanissāya viharāma, te sabbe ekajjhaṃ sannipatāma, sannipatitvā yassa taṃ vattati, taṃ ajjhesāma. 
Tasmiṃ ce bhaññamāne hoti bhikkhussa āpatti hoti vītikkamo, taṃ mayaṃ yathādhammaṃ yathāsatthaṃ kāremāti. 
Na kira no bhavanto kārenti; 
dhammo no {kāretīti}. 
Atthi nu kho, bho Ānanda, ekabhikkhu pi yaṃ tumhe etarahi sakkarotha garukarotha mānetha pūjetha, sakkatvā garukatvā upanissāya viharathāti? 
Atthi kho, brāhmaṇa, ekabhikkhu pi yaṃ mayaṃ etarahi sakkaroma garukaroma mānema pūjema, sakkatvā garukatvā upanissāya viharāmāti. 
Atthi nu kho, bho Ānanda, ekabhikkhu pi tena bhotā Gotamena ṭhapito: Ayaṃ vo mam’ accayena paṭisaraṇaṃ bhavissatīti, yaṃ tumhe etarahi paṭidhāveyyāthāti? 
-- Iti puṭṭho samāno: Na 'tthi kho, brāhmaṇa, ekabhikkhu pi tena Bhagavatā jānatā passatā arahatā sammāsambuddhena ṭhapito: Ayaṃ vo mam’ accayena paṭisaraṇaṃ bhavissatīti, yaṃ mayaṃ etarahi paṭidhāveyyāmāti vadesi. 
Atthi pana vo, bho Ānanda, ekabhikkhu pi saṃghena sammato sambahulehi therehi bhikkhūhi ṭhapito: Ayaṃ no Bhagavato accayena paṭisaraṇaṃ bhavissatīti, yaṃ tumhe etarahi paṭi-(011)dhāveyyāthāti? 
-- Iti puṭṭho samāno: Na 'tthi kho, brāhmaṇa, ekabhikkhu pi saṃghena sammato sambahulehi therehi bhikkhūhi ṭhapito: Ayaṃ no Bhagavato accayena paṭisaraṇaṃ bhavissatīti, yaṃ mayaṃ etarahi paṭidhāveyyāmāti vadesi. 
Atthi nu kho, bho Ānanda, ekabhikkhu pi yaṃ tumhe etarahi sakkarotha garukarotha mānetha pūjetha, sakkatvā garukatvā upanissāya viharathāti? 
-- Iti puṭṭho samāno: Atthi kho, brāhmaṇa, ekabhikkhu pi yaṃ mayaṃ etarahi sakkaroma garukaroma mānema pūjema, sakkatvā garukatvā upanissāya viharāmāti vadesi. 
Imassa pana, bho Ānanda, bhāsitassa kathaṃ attho daṭṭhabbo ti? 
Atthi kho, brāhmaṇa, tena Bhagavatā jānatā passatā arahatā sammāsambuddhena dasa pasādaniyā dhammā akkhātā. 
Yasmiṃ no ime dhammā saṃvijjanti, taṃ mayaṃ etarahi sakkaroma garukaroma mānema pūjema, sakkatvā garukatvā upanissāya viharāma. 
Katame dasa? 
Idha, brāhmaṇa, bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu. 
Bahussuto hoti sutadharo sutasannicayo; ye te dhammā ādikalyāṇā majjhimakalyāṇā pariyosānakalyāṇā sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpā 'ssa dhammā bahussutā honti dhatā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā. 
Santuṭṭho hoti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārehi. 
Catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī, anekavihitaṃ iddhividhaṃ paccanubhoti. 
Eko pi hutvā bahudhā hoti, bahudhā pi hutvā eko hoti, āvibhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati seyyathāpi ākāse, paṭhaviyā pi ummujjanimmujjaṃ karoti seyyathāpi udake, udake pi abhijjamāno gacchati seyyathāpi paṭhaviyaṃ, ākāse pi (012) pallaṅkena caṅkamati seyyathāpi pakkhī sakuṇo, ime pi candimasuriye evaṃ mahiddhike evaṃ mahānubhāve pāṇinā parimasati parimajjati, yāva brahmalokā pi kāyena vasaṃ vatteti; dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike ca; parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti, -- sarāgaṃ vā cittaṃ: Sarāgam cittan ti pajānāti, vītarāgaṃ vā cittaṃ: Vītarāgaṃ cittan ti pajānātī, sadosaṃ vā cittam: Sadosaṃ cittan ti pajānāti, vītadosaṃ vā cittaṃ: 
Vītadosaṃ cittan ti pajānāti, samohaṃ vā cittaṃ: Samohaṃ cittan ti pajānāti, vītamohaṃ vā cittaṃ: Vītamohaṃ cittan ti pajānāti, saṃkhittaṃ vā cittaṃ: Saṃkhittaṃ cittan ti pajānāti, vikkhittaṃ vā cittaṃ: Vikkhittaṃ cittan ti pajānāti, mahaggataṃ vā cittaṃ: Mahaggataṃ cittan ti pajānāti, amahaggataṃ vā cittaṃ: Amahaggataṃ cittan ti pajānāti, sa-uttaraṃ vā cittaṃ: Sa-uttaraṃ cittan ti pajānāti, anuttaraṃ vā cittaṃ: Anuttaraṃ cittan ti pajānāti, samāhitaṃ vā cittaṃ: Samāhitaṃ cittan ti pajānāti, asamāhitaṃ vā cittaṃ: Asamāhitaṃ cittan ti pajānāti, vimuttaṃ vā cittaṃ: Vimuttaṃ cittan ti pajānāti, avimuttaṃ vā cittaṃ: Avimuttaṃ cittan ti pajānāti. 
Anekavihitaṃ pubbenivāsaṃ anussarati, seyyathīdaṃ: 
Ekam pi jātiṃ dve pi jātiyo . . . anekavihitaṃ pubbenivāsaṃ anussarati. 
Dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. 
Āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. 
Ime kho, brāhmaṇa, tena Bhagavatā jānatā passatā arahatā sammāsambuddhena dasa pasādaniyā dhammā akkhātā. 
Yasmiṃ no ime dhammā saṃvijjanti, taṃ mayaṃ etarahi sakkaroma garukaroma mānema pūjema, sakkatvā garukatvā upanissāya viharāmāti. 
(013) Evaṃ vutte Vassakāro brāhmaṇo Magadhamahāmatto Upanandaṃ senāpatiṃ āmantesi: Taṃ kim maññasi? 
Evaṃ, senāpati, yad’ ime bhonto sakkātabbaṃ sakkaronti, garukātabbaṃ garukaronti, mānetabbaṃ mānenti, pūjetabbaṃ pūjenti, taggh’ ime bhonto sakkātabbaṃ sakkaronti garukātabbaṃ garukaronti mānetabbaṃ mānenti pūjetabbaṃ pūjenti. 
Imañ ca hi te bhonto na sakkareyyuṃ na garukareyyuṃ, na māneyyuṃ na pūjeyyuṃ, atha kiñcarahi te bhonto sakkareyyuṃ garukareyyuṃ māneyyuṃ pūjeyyuṃ sakkatvā garukatvā upanissāya vihareyyun ti. 
Atha kho Vassakāro brāhmaṇo Magadhamahāmatto āyasmantaṃ Ānandaṃ etad avoca: Kahaṃ pana bhavaṃ Ānando etarahi viharatīti? 
Veḷuvane kho ahaṃ, brāhmaṇa, etarahi viharāmīti. 
Kacci, bho Ānanda, Veḷuvanaṃ ramaṇīyañ c’ eva appasaddañ ca appanigghosañ ca vijanavātaṃ manussarāhaseyyakaṃ paṭisallānasāruppan ti? 
Taggha, brāhmaṇa, Veḷuvanaṃ ramaṇīyañ c’ eva appasaddañ ca appanigghosañ ca vijanavātaṃ manussarāhaseyyakaṃ paṭisallānasāruppaṃ, yathā taṃ tumhādisehi rakkhehi gopakehīhi. 
Taggha, bho Ānanda, Veḷuvanaṃ ramaṇīyañ c’ eva appasaddañ ca appanigghosañ ca vijanavātaṃ manussarāhaseyyakaṃ paṭisallānasāruppaṃ yathā taṃ bhavantehi jhāyībhi jhānasīlībhi. 
Jhāyino c’ eva bhavanto jhānasīlino ca. 
Ekamidāhaṃ, bho Ānanda, samayaṃ so bhavaṃ Gotamo Vesāliyaṃ viharati Mahāvane Kūṭāgārasālāyaṃ. 
Atha kho ahaṃ, bho Ānanda, yena Mahāvanaṃ Kūṭāgārasālā yena so bhavaṃ Gotamo ten’ upasaṃkamiṃ. 
Tatra ca so bhavaṃ Gotamo anekapariyāyena jhānakathaṃ kathesi. 
Jhāyī c’ eva so bhavaṃ Gotamo ahosi jhānasīlī ca; sabbañ ca pana so bhavaṃ Gotamo jhānaṃ vaṇṇesīti. 
Na kho, brāhmaṇa, so Bhagavā sabbaṃ jhānaṃ vaṇṇesi, nāpi so Bhagavā sabbaṃ jhānaṃ na vaṇṇesi. 
Kathaṃrūpañ (014) ca, brāhmaṇa, so Bhagavā jhānaṃ na vaṇṇesi? 
Idha, brāhmaṇa, ekacco kāmarāgapariyuṭṭhitena cetasā viharati kāmarāgaparetena, uppannassa ca kāmarāgassa nissaraṇaṃ yathābhūtaṃ nappajānāti; so kāmarāgaṃ yeva antaraṃ karitvā jhāyati pajjhāyati nijjhayati apajjhāyati. 
Byāpādapariyuṭṭhitena cetasā viharati byāpādaparetena, uppannassa ca byāpādassa nissaraṇaṃ yathābhūtaṃ nappajānāti. 
So byāpādaṃ yeva antaraṃ karitvā jhāyati pajjhāyati nijjhāyati apajjhāyati. 
Thīnamiddhapariyuṭṭhitena cetasā viharati thīnamiddhaparetena, uppannassa ca thīnamiddhassa nissaraṇaṃ yathābhūtaṃ nappajānāti. 
So thīnamiddhaṃ yeva antaraṃ karitvā jhāyati pajjhāyati nijjhāyati apajjhāyati. 
Uddhaccakukkuccapariyuṭṭhitena cetasā viharati uddhaccakukkuccaparetena, uppannassa ca uddhakukkuccassa nissaraṇaṃ yathābhūtaṃ nappajānāti. 
So uddhaccakukkuccaṃ yeva antaraṃ karitvā jhāyati pajjhāyati nijjhāyati apajjhāyati. 
Vicikicchāpariyuṭṭhitena cetasā viharati vicikicchāparetena, uppannāya ca vicikicchāya nissaraṇaṃ yathābhūtaṃ nappajānāti. 
So vicikicchaṃ yeva antaraṃ karitvā jhāyati pajjhāyati nijjhāyati apajjhāyati. 
Evarūpaṃ kho, brāhmaṇa, so Bhagavā jhānaṃ na vaṇṇesi. 
Kathaṃrūpañ ca, brāhmaṇa, so Bhagavā jhānaṃ vaṇṇesi? 
Idha, brāhmaṇa, bhikkhu vivicc’ eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja viharati. 
Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādhanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyajjhānaṃ, tatiyajjhānaṃ, catutthajjhānaṃ upasampajja viharati. 
Evarūpaṃ kho, brāhmaṇa, so Bhagavā jhānaṃ vaṇṇesīti. 
Gārayhaṃ kira, bho Ānanda, bhavaṃ Gotamo jhānaṃ garahi, pāsaṃsaṃ pasaṃsi. 
Handa ca dāni mayaṃ, bho Ānanda, gacchāma. 
Bahukiccā mayaṃ bahukaraṇīyā ti. 
Yassa dāni tvaṃ, brāhmaṇa, kālaṃ maññasīti. 
(015) Atha kho Vassakāro brāhmaṇo Magadhamahāmatto āyasmato Ānandassa bhāsitaṃ abhinanditvā anumoditvā uṭṭhāy' āsanā pakkāmi. 
Atha kho Gopaka-Moggallāno brāhmaṇo acirapakkante Vassakāre brāhmaṇe Magadhamahāmatte āyasmantaṃ Ānandaṃ etad avoca: Yan no mayaṃ bhavantaṃ Ānandaṃ apucchimha, tan no bhavaṃ Ānando na byākāsīti. 
Api nu te, brāhmaṇa, avocumha: Na 'tthi kho, brāhmaṇa, ekabhikkhu pi tehi dhammehi sabbena sabbaṃ sabbathā sabbaṃ samannāgato yehi dhammehi samannāgato so Bhagavā ahosi arahaṃ sammāsambuddho? 
So hi, brāhmaṇa, Bhagavā anuppannassa maggassa uppādetā asañjātassa maggassa sañjānetā anakkhātassa maggassa akkhātā maggaññū maggavidū maggakovido. 
Maggānugā ca pana etarahi sāvakā viharanti pacchā samannāgatā ti. 
GOPAKAMOGGALLĀNASUTTAṂ AṬṬHAMAṂ. 
109. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Pubbārāme Migāramātu pāsāde. 
Tena kho pana samayena Bhagavā tadahu 'posathe pannarase puṇṇāya puṇṇamāya rattiyā bhikkhusaṃghaparivuto abbhokāse nisinno hoti. 
Atha kho aññataro bhikkhu uṭṭhāy’ āsanā ekaṃsaṃ cīvaraṃ katvā yena Bhagavā ten’ añjalim paṇāmetvā Bhagavantaṃ etad avoca: Puccheyyāhaṃ, bhante, Bhagavantaṃ kiñcid eva desaṃ, sace me Bhagavā okāsaṃ karoti pañhassa veyyākaraṇāyāti. 
Tena hi tvaṃ, bhikkhu, sake āsane nisīditvā puccha yad ākaṅkhasīti. 
Atha kho so bhikkhu sake āsane nisīditvā Bhagavantaṃ etad avoca: Ime nu kho, bhante, pañc’ upādānakkhandhā, 
(016) seyyathīdam -- rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṃkhārūpādānakkhandho viññāṇūpādānakkhandho ti? 
Ime kho, bhikkhu, {pañc'} upādānakkhandhā, seyyathīdaṃ -- rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṃkhārūpādānakkhandho viññāṇūpādānakkhandho ti. 
Sādhu bhante ti kho so bhikkhu Bhagavato bhāsitaṃ abhinanditvā anumoditvā Bhagavantaṃ uttariṃ pañhaṃ apucchi: Ime pana, bhante, pañc’ upādānakkhandhā kiṃmūlakā ti? 
Ime kho, bhikkhu, pañc’ upādānakkhandhā chandamūlakā ti. 
Taṃ yeva nu kho, bhante, upādānaṃ te pañc’ upādānakkhandhā? 
Udāhu aññatara pañc’ upādānakkhandhehi upādānan ti? 
Na kho, bhikkhu, taṃ yeva upādānaṃ te pañc’ upādānakkhandhā, na pi aññatra pañc’ upādānakkhandhehi upādānaṃ. 
Yo kho, bhikkhu, pañc’ upādānakkhandhesu chandarāgo, taṃ tattha upādānan ti. 
Siyā pana, bhante, pañc’ upādānakkhandhesu chandarāgavemattatā ti? 
Siyā bhikkhūti Bhagavā avoca: Idha, bhikkhu, ekaccassa evaṃ hoti: evaṃrūpo siyaṃ anāgatamaddhānaṃ, evaṃvedano siyaṃ anāgatamaddhānaṃ, evaṃsañño siyaṃ anāgatamaddhānaṃ, evaṃsaṃkhāro siyaṃ anāgatamaddhānaṃ, evaṃviññāṇo siyām anāgatamaddhānan ti. 
Evaṃ kho, bhikkhu, pañc’ upādānakkhandhesu chandarāgavemattatā ti. 
Kittāvatā pana, bhante, khandhānaṃ khandhādhivacanaṃ hotīti? 
Yaṃ kiñci, bhikkhu, rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, ayaṃ rūpakkhandho. 
(017) Yā kāci vedanā atītānāgatapaccuppannā ajjhattaṃ vā bahiddhā vā oḷārikā vā sukhumā vā hīnā vā paṇītā vā yā dūre santike vā, ayaṃ vedanākkhandho. 
Yā kāci saññā atītānāgatapaccuppannā . . . santike vā, ayaṃ saññākkhandho. 
Ye keci saṃkhārā . . . santike vā, ayaṃ saṃkhārakkhandho. 
Yaṃ kiñci viññāṇaṃ . . . santike vā, ayaṃ viññāṇakkhando. 
Ettāvatā kho, bhikkhu, khandhānaṃ khandhādhivacanaṃ hotīti. 
Ko nu kho, bhante, hetu ko paccayo rūpakkhandhassa paññāpanāya? 
Ko hetu ko paccayo vedanākkhandhassa paññāpanāya? 
Ko hetu ko paccayo saññākkhandhassa paññāpanāya? 
Ko hetu ko paccayo saṃkhārakkhandhassa paññāpanāya? 
Ko hetu ko paccayo viññāṇakkhandhassa paññāpanāyāti? 
Cattāro kho, bhikkhu, {mahābhūtā} hetu, cattāro mahābhūtā paccayo rūpakkhandhassa paññāpanāya. 
Phasso hetu phasso paccayo vedanākkhandhassa paññāpanāya. 
Phasso hetu phasso paccayo saññākkhandhassa paññāpanāya. 
Phasso hetu phasso paccayo saṃkhārakkhandhassa paññāpanāya. 
Nāmarūpaṃ kho, bhikkhu, hetu nāmarūpaṃ paccayo viññāṇakkhandhassa paññāpanāyāti. 
Kathaṃ pana, bhante, sakkāyadiṭṭhi hotīti? 
Idha, bhikkhu, assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto, -- rūpaṃ attato samanupassati, rūpavantaṃ vā attānaṃ, attani vā rūpaṃ, rūpasmiṃ vā attānaṃ; vedanaṃ attato samanupassati, vedanāvantaṃ vā attānaṃ, attani vā vedanaṃ, vedanāya vā attānaṃ; saññaṃ attato samanupassati, saññāvantaṃ vā attānaṃ, attani vā saññaṃ, saññāya vā attānaṃ: saṃkhāre attato samanupassati, saṃkhāravantaṃ vā attānaṃ, attani vā saṃkhāre, saṃkhāresu vā attānaṃ; 
viññāṇaṃ attato samanupassati, viññāṇavantaṃ vā attānaṃ, 
(018) attani vā viññāṇaṃ, viññāṇasmiṃ vā attānaṃ. 
Evaṃ kho, bhikkhu, sakkāyadiṭṭhi hotīti. 
Kathaṃ pana, bhante, sakkāyadiṭṭhi na hotīti? 
Idha, bhikkhu, sutavā ariyasāvako ariyānaṃ dassāvī ariyadhammassa kovido ariyadhamme suvinīto sappurisānaṃ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto, -- na rūpaṃ attato samanupassati, na rūpavantaṃ vā attānaṃ, nāttani vā rūpaṃ, na rūpasmiṃ vā attānaṃ; na vedanaṃ attato samanupassati, na vedanāvantaṃ . . . na vedanāya vā attānaṃ; na saññaṃ . . . na saññāya vā attānaṃ; na saṃkhāre . . . na saṃkhāresu vā attānaṃ; 
na viññāṇaṃ . . . na viññāṇasmiṃ vā attānaṃ. 
Evaṃ kho, bhikkhu, sakkāyadiṭṭhi na hotīti. 
Ko nu kho, bhante, rūpe assādo ko ādīnavo kiṃ nissaraṇaṃ? 
Ko vedanāya assādo ko ādīnavo kiṃ nissaraṇaṃ? 
Ko saññāya assādo ko ādīnavo kiṃ nissaraṇaṃ? 
Ko saṃkhāresu assādo ko ādīnavo kiṃ nissaraṇaṃ? 
Ko viññāṇe assādo ko ādīnavo kiṃ nissaraṇan ti? 
Yaṃ kho, bhikkhu, rūpaṃ paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ rūpe assādo. 
Yaṃ rūpaṃ aniccaṃ dukkhaṃ vipariṇāmadhammaṃ, ayaṃ rūpe ādīnavo. 
Yo rūpe chandarāgavinayo chandarāgapahānaṃ, idaṃ rūpe nissaraṇaṃ. 
Yaṃ kho, bhikkhu, vedanaṃ paṭicca -- pe2 -- saññaṃ paṭicca -- pe2 -- saṃkhāre paṭicca -- pe2 -- viññāṇaṃ paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ viññāṇe assādo. 
Yaṃ viññāṇaṃ aniccaṃ dukkhaṃ vipariṇāmadhammaṃ, ayaṃ viññāṇe ādīnavo. 
Yo viññāṇe chandarāgavinayo chandarāgapahānaṃ, idaṃ viññāṇe nissaraṇan ti. 
Kathaṃ pana, bhante, jānato kathaṃ passato imasmiñ ca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṃkāramamaṃkāramānānusayā na hontīti? 
Yaṃ kiñci, bhikkhu, rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ (019) vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ rūpaṃ: N’ etaṃ mama, n’ eso 'ham asmi, na me so attā ti, -- evam etaṃ yathābhūtaṃ sammappaññāya passati. 
Yā kāci vedanā --pe-- yā kāci saññā --pe-- ye keci saṃkhārā --pe-- yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ . . . sabbaṃ viññāṇaṃ; N’ etaṃ . . . attā ti, -- evam etaṃ yathābhūtaṃ sammappaññāya passati. 
Evaṃ kho, bhikkhu, jānato evaṃ passato imasmiñ ca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṃkāramamaṃkāramānānusayā na hontīti. 
Atha kho aññatarassa bhikkhuno evaṃ cetaso parivitakko udapādi: Iti kira, bho, rūpaṃ anattā, vedanā anattā, saññā anattā, saṃkhārā anattā, viññāṇaṃ anattā, anattakatāni kammāni kam attānaṃ phusissantīti? 
Atha kho Bhagavā tassa bhikkhuno cetasā ceto parivitakkaṃ aññāya bhikkhū āmantesi:-- Ṭhānaṃ kho pan’ etaṃ, bhikkhave, vijjati yaṃ idh’ ekacco moghapuriso avidvā avijjāgato taṇhādhipateyyena cetasā Satthu sāsanaṃ atidhāvitabbaṃ maññeyya: Iti kira, bho, rūpaṃ anattā, vedanā anattā saññā anattā saṃkhārā anattā viññāṇaṃ anattā anattakatāni kammāni kam attānaṃ phusissantīti? 
Paṭicca vinītā kho me tumhe, bhikkhave, tatra tatra tesu tesu dhammesu. 
Taṃ kim maññatha, bhikkhave? 
Rūpaṃ niccaṃ vā aniccaṃ vā ti? 
Aniccaṃ, bhante. 
Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vā ti? 
Dukkhaṃ, bhante. 
Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallan nu taṃ samanupassitaṃ: Etaṃ mama, eso 'ham asmi, eso me attā ti? 
No h’ etaṃ, bhante. 
Taṃ kiṃ maññatha, bhikkhave? 
Vedanā --pe-- saññā -- pe -- saṃkhārā --pe-- viññāṇaṃ niccaṃ vā ti? 
Aniccaṃ, bhante. 
(020) Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vā ti? 
Dukkhaṃ, bhante. 
Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallan nu taṃ samanupassituṃ: Etaṃ mama, eso 'ham asmi, eso me attā ti? 
No h’ etaṃ, bhante. 
Tasmātiha, bhikkhave, yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā . . . sabbaṃ rūpaṃ: N’ etaṃ . . . attā ti, -- evam etaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. 
Yā kāci vedanā, yā kāci saññā, ye keci saṃkhāra, yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ . . . sabbaṃ viññāṇaṃ: N’ etaṃ . . . attā ti, -- evam etaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. 
Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako rūpasmiṃ nibbindati, vedanāya nibbindati, saññāya nibbindati, saṃkhāresu nibbindati, viññāṇasmiṃ nibbindati; nibbindaṃ virajjati, virāgā vimuccati; vimuttasmiṃ vimuttam iti ñāṇaṃ hoti: Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti. 
Idam avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun ti. 
Imasmiṃ kho pana veyyākaraṇasmiṃ bhaññamāne saṭṭhimattānaṃ bhikkhūnaṃ anupādāya āsavehi cittāni vimucciṃsūti. 
MAHĀPUṆṆAMASUTTAṂ NAVAMAṂ. 
110. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Pubbārāme Migāramātu pāsāde. 
Tena kho pana samayena Bhagavā tadahu 'posathe pannarase puṇṇāya (021) puṇṇamāya rattiyā bhikkhusaṃghaparivuto abbhokāse nisinno hoti. 
Atha kho Bhagavā tuṇhībhūtaṃ tuṇhībhutaṃ bhikkhusaṃghaṃ anuviloketvā bhikkhū āmantesi:-- Jāneyya nu kho, bhikkhave, asappuriso asappurisaṃ: 
Asappuriso ayaṃ bhavan ti? 
No h’ etaṃ, bhante. 
Sādhu, bhikkhave; aṭṭhānam etaṃ, bhikkhave, anavakāso yaṃ asappuriso asappurisaṃ jāneyya: Asappuriso ayaṃ bhavan ti. 
Jāneyya pana, bhikkhave, asappuriso sappurisaṃ: Sappuriso ayaṃ bhavan ti? 
No h’ etaṃ, bhante. 
Sādhu, bhikkhave; etam pi kho, bhikkhave, aṭṭhānaṃ anavakāso yaṃ asappuriso sappurisaṃ jāneyya: Sappuriso ayaṃ bhavan ti. 
Asappuriso, bhikkhave, asaddhammasamannāgato hoti, asappurisabhattī hoti, asappurisacintī hoti, asappurisamantī hoti, asappurisavāco hoti, asappurisakammanto hoti, asappurisadiṭṭhī hoti, asappurisadānaṃ deti. 
Kathañ ca, bhikkhave, asappuriso asaddhammasamannāgato hoti? 
Idha, bhikkhave, asappuriso asaddho hoti, ahiriko hoti, anottappī hoti, appassuto hoti, kusīto hoti, muṭṭhassatī hoti, duppañño hoti;-- evaṃ kho, bhikkhave, asappuriso asaddhammasamannāgato hoti. 
Kathañ ca, bhikkhave, asappuriso asappurisabhattī hoti? 
Idha, bhikkhave, asappurisassa ye te samaṇabrāhmaṇā asaddhā ahirikā anottappino appassutā kusītā muṭṭhassatino duppaññā, tyāssa mittā honti te sahāyā:-- evaṃ kho, bhikkhave, asappuriso asappurisabhattī hoti. 
Kathañ ca, bhikkhave, asappuriso asappurisacintī hoti? 
Idha, bhikkhave, asappuriso attabyābādhāya pi ceteti, parabyābādhāya pi ceteti, ubhayabyābādhāya pi ceteti;-- evaṃ kho, bhikkhave, asappuriso asappurisacintī hoti. 
Kathañ ca, bhikkhave, asappuriso asappurisamantī hoti? 
Idha, bhikkhave, asappuriso attabyābādhāya pi manteti, parabyābādhāya pi manteti, ubhaya-(022)byābādhāya pi manteti;-- evaṃ kho, bhikkhave, asappuriso asappurisamantī hoti. 
Kathañ ca, bhikkhave, asappuriso asappurisavāco hoti? 
Idha, bhikkhave, asappuriso musāvādo hoti, pisuṇāvāco hoti, pharusāvāco hoti, samphappalāpī hoti;-- evaṃ kho, bhikkhave, asappuriso asappurisavāco hoti. 
Kathañ ca, bhikkhave, asappuriso asappurisakammanto hoti? 
Idha, bhikkhave, asappuriso pāṇātipātī hoti, adinnādāyī hoti, kāmesu micchācārī hoti;-- evaṃ kho, bhikkhave, asappuriso asappurisakammanto hoti. 
Kathañ ca, bhikkhave, asappuriso asappurisadiṭṭhī hoti? 
Idha, bhikkhave, asappuriso evaṃdiṭṭhī hoti: Na 'tthi dinnaṃ, na 'tthi yiṭṭhaṃ, na 'tthi hutaṃ, na 'tthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, na 'tthi ayaṃ loko, na 'tthi paro loko, na 'tthi mātā, na 'tthi pitā, na 'tthi sattā opapātikā, na 'tthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā, ye imañ ca lokaṃ parañ ca lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti;-- evaṃ kho, bhikkhave, asappuriso asappurisadiṭṭhī hoti. 
Kathañ ca, bhikkhave, asappuriso asappurisadānaṃ deti? 
Idha, bhikkhave, asappuriso asakkaccadānaṃ deti, asahatthā dānaṃ deti, acittikatvā dānaṃ deti, apaviddhaṃ dānaṃ deti, anāgamanadiṭṭhiko dānaṃ deti;-- evaṃ kho, bhikkhave, asappuriso asappurisadānaṃ deti. 
Sa kho so, bhikkhave, asappuriso evaṃ asaddhammasamannāgato, evaṃ asappurisabhattī, evaṃ asappurisacintī, evaṃ asappurisamantī, evaṃ asappurisavāco, evaṃ asappurisakammanto, evaṃ asappurisadiṭṭhī, evaṃ asappurisadānaṃ datvā kāyassa bhedā param maraṇā yā asappurisānaṃ gati, tattha uppajjati. 
Kā ca, bhikkhave, asappurisānaṃ gati? 
-- Nirayo vā tiracchānayoni vā. 
Jāneyya nu kho, bhikkhave, sappuriso sappurisaṃ: 
Sappuriso ayaṃ bhavan ti? 
(023) Evaṃ bhante. 
Sādhu bhikkhave; ṭhānam etaṃ, bhikkhave, vijjati yaṃ sappuriso sappurisaṃ jāneyya: Sappuriso ayaṃ bhavan ti. 
Jāneyya pana, bhikkhave, sappuriso asappurisaṃ: Asappuriso ayaṃ bhavan ti? 
Evaṃ bhante. 
Sādhu, bhikkhave, etam pi kho, bhikkhave, ṭhānaṃ vijjati yaṃ sappuriso asappurisaṃ jāneyya: Asappuriso ayaṃ bhavan ti. 
Sappuriso, bhikkhave, saddhammasamannāgato hoti, sappurisabhattī hoti, sappurisacintī hoti, sappurisamantī hoti, sappurisavāco hoti, sappurisakammanto hoti, sappurisadiṭṭhī hoti, sappurisadānaṃ deti. 
Kathañ ca, bhikkhave, sappuriso saddhammasamannāgato hoti? 
Idha, bhikkhave, sappuriso saddho hoti, hirimā hoti, ottappī hoti, bahussuto hoti, āraddhaviriyo hoti, upaṭṭhitasatī hoti, paññavā hoti;-- evaṃ kho, bhikkhave, sappuriso saddhammasamannāgato hoti. 
Kathañ ca, bhikkhave, sappuriso sappurisabhattī hoti? 
Idha, bhikkhave, sappurisassa ye te samaṇabrāhmaṇā saddhā hirimanto ottappino bahussutā āraddhaviriyā upaṭṭhitasatino paññavanto, tyāssa mittā honti te sahāyā honti;-- evaṃ kho, bhikkhave, sappuriso sappurisabhattī hoti. 
Kathañ ca, bhikkhave, sappuriso sappurisacintī hoti? 
Idhā, bhikkhave, sappuriso n’ ev' attabyābādhāya ceteti, na parabyābādhāya ceteti, na ubhayabyābādhāya ceteti; evaṃ kho, bhikkhave, sappuriso sappurisacintī hoti. 
Kathañ ca, bhikkhave, sappuriso sappurisamantī hoti? 
Idha, bhikkhave, sappuriso n’ ev’ attabyābādhāya manteti, na parabyābādhāya manteti, na ubhayabyābādhāya manteti;-- evaṃ kho, bhikkhave, sappuriso sappurisamantī hoti. 
Kathañ ca, bhikkhave, sappuriso sappurisavāco hoti? 
Idha, bhikkhave, sappuriso musāvādā paṭivirato hoti, pisuṇāvācāya paṭivirato hoti, pharusāvācāya paṭivirato hoti, samphappalāpā paṭivirato hoti;-- evaṃ kho, bhikkhave, sappuriso sappurisavāco hoti, Kathañ ca, bhikkhave, sappuriso sappurisakammanto hoti? 
Idha, bhikkhave, sappuriso pāṇātipātā paṭivirato hoti, adinnādānā (024) paṭivirato hoti, kāmesu micchācārā paṭivirato hoti;-- evaṃ kho, bhikkhave, sappuriso sappurisakammanto hoti. 
Kathañ ca, bhikkhave, sappuriso sappurisadiṭṭhī hoti? 
Idha, bhikkhave, sappuriso evaṃdiṭṭhī hoti: Atthi dinnaṃ, atthi yiṭṭhaṃ, atthi hutaṃ, atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, atthi ayaṃ loko, atthi paro loko, atthi mātā, atthi pitā, atthi sattā opapātikā, atthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañ ca lokaṃ parañ ca lokaṃ sayaṃ abhiññā sacchikātvā pavedentīti;-- evaṃ kho, bhikkhave, sappuriso sappurisadiṭṭhī hoti. 
Kathañ ca, bhikkhave, sappuriso sappurisadānaṃ deti? 
Idha, bhikkhave, sappuriso sakkaccadānaṃ deti sahatthā, cittikatvā dānaṃ deti, parisuddhaṃ dānaṃ deti, āgamanadiṭṭhiko dānaṃ deti;-- evaṃ kho, bhikkhave, sappuriso sappurisadānaṃ deti. 
Sa kho so, bhikkhave, sappuriso evaṃ saddhammasamannāgato evaṃ sappurisabhattī evaṃ sappurisacintī evaṃ sappurisamantī evaṃ sappurisavāco evaṃ sappurisakammanto evaṃ sappurisadiṭṭhī evaṃ sappurisadānaṃ datvā kāyassa bhedā param maraṇā yā sappurisānaṃ gati, tattha uppajjati. 
Kā ca, bhikkhave, sappurisānaṃ gati? 
-- Devamahattatā vā manussamahattatā vā ti. 
Idam avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun ti. 
CŪḶAPUṆṆAMASUTTAṂ DASAMAṂ 
DEVADAHAVAGGO PAṬHAMO.