You are here: BP HOME > PT > Majjhimanikāya III > fulltext
Majjhimanikāya III

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionUparipaṇṇāsaṃ
 
(258) 143. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tena kho pana samayena Anāthapiṇḍiko gahapati ābādhiko hoti dukkhito bāḷhagilāno. 
Atha kho Anāthapiṇḍiko gahapati aññataram purisaṃ āmantesi:-- Ehi tvaṃ, ambho purisa, yena Bhagavā ten’ upasaṃkama, upasaṃkamitvā mama vacanena Bhagavato pāde sirasā vandāhi evañ ca vadehi: 
Anāthapiṇḍiko, bhante, gahapati ābādhiko dukkhito bāḷhagilāno, so Bhagavato pāde sirasā vandatīti. 
Yena c' āyasmā Sāriputto ten’ upasaṃkama upasaṃkamitvā mama vacanena āyasmato Sāriputtassa pāde sirasā vandāhi evañ ca vadehi: Anāthapiṇḍiko, bhante, . . . vandatīti. 
Evañ ca vadehi: Sādhu kira, bhante, āyasmā Sāriputto yena Anāthapiṇḍikassa gahapatissa nivesanaṃ ten’ upasaṃkamatu anukampaṃ upādāyāti. 
Evaṃ bhante ti kho so puriso Anāthapiṇḍikassa gahapatissa paṭissutvā yena Bhagavā ten’ upasaṃkami, upasaṃkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho so puriso Bhagavantaṃ etad avoca: 
Anāthapiṇḍiko, bhante, gahapati ābādhiko dukkhito bāḷhagilāno; so Bhagavato pāde sirasā vandatīti. 
Yena c’ āyasmā Sāriputto ten’ upasaṃkami upasaṃkamitvā āyasmantaṃ Sāriputtaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho so puriso āyasmantaṃ Sāriputtaṃ etad avoca: 
Anāthapiṇḍiko, bhante, gahapati ābādhiko dukkhito bāḷhagilāno; so āyasmato Sāriputtassa pāde sirasā vandati evañ ca vadeti: Sādhu kira, bhante, āyasmā Sāriputto yena Anāthapiṇḍikassa gahapatissa nivesanaṃ ten’ upasaṃkamatu anukampaṃ upādāyāti. 
Adhivāsesi kho āyasmā Sāriputto tuṇhībhāvena. 
Atha kho āyasmā Sāriputto nivāsetvā pattacīvaraṃ ādāya āyasmatā Ānandena pacchāsamaṇena yena Anāthapiṇḍikassa gahapatissa nivesanaṃ ten’ upasaṃkami, upasaṃkamitvā (259) paññatte āsane nisīdi. 
Nisajja kho āyasmā Sāriputto Anāthapiṇḍikaṃ gahapatiṃ etad avoca: Kacci te, gahapati, khamanīyaṃ, kacci yāpanīyaṃ, kacci dukkhā vedanā paṭikkamanti no abhikkamanti, paṭikkamo 'sānaṃ paññāyati no abhikkamo ti? 
Na me, bhante Sāriputta, khamanīyaṃ, na yāpanīyaṃ; 
bāḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti, abhikkamo 'sānaṃ paññāyati no paṭikkamo. 
Seyyathāpi, bhante Sāriputta, balavā puriso tiṇhena sikharena . . . (&c. as Vol.II. p.193, line 1 to line 23) . . . no paṭikkamo ti. 
Tasmātiha te, gahapati, evaṃ sikkhitabbaṃ: Na cakkhuṃ upādiyissāmi, na ca me cakkhunissitaṃ viññāṇaṃ bhavissatīti. 
Evaṃ hi te, gahapati, sikkhitabbaṃ. 
Tasmātiha te, gahapati, evaṃ sikkhitabbaṃ: Na sotaṃ upādiyissāmi na ca me sotanissitaṃ viññāṇaṃ bhavissatīti. 
Evaṃ hi te, gahapati, sikkhitabbaṃ. 
Tasmātiha . . . Na ghānaṃ . . . sikkhitabbaṃ. 
Tasmātiha . . . Na jivhaṃ . . . sikkhitabbaṃ. 
Tasmātiha . . . Na kāyaṃ . . . sikkhitabbaṃ. 
Tasmātiha . . . Na manaṃ . . . sikkhitabbaṃ. 
Tasmātiha . . . Na rūpaṃ . . . sikkhitabbaṃ. 
Tasmātiha . . . Na saddaṃ upādiyissāmi --pe-- Na gandhaṃ upādiyissāmi --pe-- Na rasaṃ upādiyissāmi --pe-- Na phoṭṭhabbaṃ upādiyissāmi --pe-- Na dhammaṃ upādiyissāmi, na ca me dhammanissitaṃ viññāṇaṃ bhavissatīti. 
Evaṃ hi te, gahapati, sikkhitabbaṃ. 
Tasmātiha te, gahapati, evaṃ sikkhitabbaṃ: Na cakkhuviññāṇaṃ upādiyissami, na ca me cakkhuviññāṇanissitaṃ viññāṇaṃ bhavissatīti. 
Evaṃ hi te, gahapati, sikkhitabbaṃ. 
Na sotaviññāṇaṃ upādiyissāmi --pe-- Na ghānaviññāṇaṃ upādiyissāmi --pe-- Na jivhāviññāṇaṃ upādiyissāmi --pe-- Na kāyaviññāṇaṃ upādiyissāmi --pe-- Na manoviññāṇaṃ upādiyissāmi, na ca me manoviññāṇanissitaṃ viññāṇaṃ bhavissatīti. 
Evaṃ hi te, gahapati, sikkhitabbaṃ. 
Tasmātiha te, gahapati, evaṃ sikkhitabbaṃ: Na cakkhusamphassaṃ upādiyissāmi, na ca me cakkhusamphas-(260)sanissitaṃ viññāṇaṃ bhavissatīti. 
Evaṃ hi te, gahapati, sikkhitabbaṃ. 
Tasmātiha . . . Na sotasamphassaṃ viññāṇaṃ upādiyissāmi --pe-- Na ghānasamphassaṃ viññāṇaṃ upādiyissāmi --pe-- Na jivhāsamphassaṃ viññāṇaṃ upādiyissāmi --pe-- Na kāyasamphassaṃ viññāṇaṃ upādiyissāmi -- pe -- Na manosamphassaṃ viññāṇaṃ upādiyissāmi, na ca me manosamphassanissitaṃ viññāṇaṃ bhavissatīti. 
Evaṃ hi te, gahapati, sikkhitabbaṃ. 
Tasmātiha . . . Na cakkhusamphassajaṃ vedanaṃ upādiyissāmi, na ca me cakkhusamphassajaṃ vedanānissitaṃ viññāṇaṃ bhavissatīti. 
Evaṃ hi te, gahapati, sikkhitabbaṃ. 
Tasmātiha . . . Na sotasamphassajaṃ vedanaṃ upādiyissāmi --pe-- Na ghānasamphassajaṃ vedanaṃ upādiyissāmi -- pe -- Na jivhāsamphassajaṃ vedanaṃ upādiyissāmi -- Na kāyasamphassajaṃ vedanaṃ --pe-- Na manosamphassajaṃ vedanaṃ upādiyissāmi, na ca me manosamphassajaṃ vedanānissitaṃ viññāṇaṃ bhavissatīti. 
Evaṃ hi te, gahapati, sikkhitabbaṃ. 
Tasmātiha . . . {Na} paṭhavīdhātuṃ upādiyissāmi, na ca me paṭhavīdhātunissitaṃ viññāṇaṃ bhavissatīti. 
Evaṃ hi te, gahapati, sikkhitabbaṃ. 
Tasmātiha . . . Na āpodhātuṃ upādiyissāmi . . . Na tejodhātuṃ upādiyissāmi -- pe -- Na vāyodhātuṃ upādiyissāmi --pe-- Na ākāsadhātuṃ upādiyissāmi --pe-- Na viññāṇadhātuṃ upādiyissāmi, na ca me viññāṇadhātunissitaṃ viññāṇaṃ bhavissatīti. 
Evaṃ hi te, gahapati, sikkhitabbaṃ. 
Tasmātiha . . . Na rūpaṃ upādiyissāmi, na ca me rūpanissitaṃ viññāṇaṃ bhavissatīti. 
Evaṃ hi te, gahapati, sikkhitabbaṃ. 
Na vedanaṃ upādiyissāmi --pe-- Na saññaṃ upādiyissāmi --pe-- Na saṃkhāre upādiyissāmi --pe-- Na viññāṇaṃ upādiyissāmi, na ca me viññāṇanissitaṃ viññāṇaṃ bhavissatīti. 
Evaṃ hi te, gahapati, sikkhitabbaṃ. 
Tasmātiha . . . Na ākāsānañcāyatanaṃ upādiyissāmi, na ca me ākāsānañcāyatananissitaṃ viññāṇaṃ bhavissatīti. 
Evaṃ hi te, gahapati, sikkhitabbaṃ. 
Tasmātiha . . . Na viññāṇañcāyatanaṃ upādiyissāmi --pe-- Na ākiñcaññāyata-(261)naṃ upādiyissāmi --pe-- Na nevasaññānāsaññāyatanānaṃ upādiyissāmi, na ca me nevasaññānāsaññānissitaṃ viññāṇaṃ bhavissatīti. 
Evaṃ hi te, gahapati, sikkhitabbaṃ. 
Tasmātiha te, gahapati, evaṃ sikkhitabbaṃ: Na idhalokaṃ upādiyissāmi, na ca me idhalokanissitaṃ viññāṇaṃ bhavissatīti. 
Evaṃ hi te, gahapati, sikkhitabbaṃ. 
Tasmātiha . . . Na paralokaṃ upādiyissāmi, na ca me paralokanissitaṃ viññāṇaṃ bhavissatīti. 
Evaṃ hi te, gahapati, sikkhitabbaṃ. 
Tasmātiha te, gahapati, evaṃ sikkhitabbaṃ: Yam p’ idaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pariyesitaṃ anuvicaritaṃ manasā, tam pi na upādiyissāmi na ca me tannissitaṃ viññāṇaṃ bhavissatīti. 
Evaṃ hi te, gahapati, sikkhitabbaṃ. 
Evaṃ vutte Anāthapiṇḍiko gahapati parodi assūni pavattesi. 
Atha kho āyasmā Ānando Anāthapiṇḍikaṃ gahapatiṃ etad avoca:-- Olīyasi kho tvaṃ, gahapati, saṃsīdasi kho tvaṃ gahapatīti? 
Nāhaṃ, bhante Ānanda, olīyāmi, na saṃsīdami. 
Api me dīgharattaṃ Satthā payirupāsito, manobhāvanīyo ca bhikkhū, na ca me evarūpī dhammī kathā sutapubbā ti. 
Na kho, gahapati, gihīnaṃ odātavasanānaṃ evarūpi dhammī kathā paṭibhāti. 
Pabbajitānaṃ kho, gahapati, evarūpī dhammī kathā paṭibhātīti. 
Tena hi, bhante Sāriputta, gihīnaṃ odātavasanānaṃ evarūpī dhammī kathā paṭibhātu. 
Santi hi, bhante Sāriputta, kulaputtā apparajakkhajātikā, assavanatā dhammassa parihāyanti, bhavissanti dhammassa aññātāro ti. 
Atha kho āyasmā ca Sāriputto āyasmā ca Ānando Anāthapiṇḍikaṃ gahapatiṃ iminā ovādena ovaditvā uṭṭhāy' āsanā pakkamiṃsu. 
Atha kho Anāthapiṇḍiko gahapati acirapakkante āyasmante ca Sāriputte āyasmante ca (262) Ānande kāyassa bhedā param maraṇā Tusitaṃ kāyaṃ uppajji. 
Atha kho Anāthapiṇḍiko devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ Jetavanaṃ obhāsetvā yena Bhagavā ten’ upasaṃkami, upasaṃkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. 
Ekamantaṃ ṭhito kho Anāthapiṇḍiko devaputto Bhagavantaṃ gāthāhi ajjhabhāsi:-- 2Idaṃ hitaṃ Jetavanaṃ isisaṃghanisevitaṃ Āvutthaṃ dhammarājena pītisañjananaṃ mama. 
Kammaṃ vijjā ca dhammo ca sīlaṃ jīvitam uttamaṃ, Etena maccā sujjhanti na gottena na dhanena vā. 
Tasmā hi paṇḍito poso sampassaṃ attham attano Yoniso vicine dhammaṃ, evaṃ tattha visujjhati. 
Sāriputto va paññāya sīlena upasamena ca Yo hi pāragato bhikkhu etāva paramo siyā. 
Idam avoca Anāthapiṇḍiko devaputto. 
Samanuñño Satthā ahosi. 
Atha kho Anāthapiṇḍiko devaputto: Samanuñño me Satthā ti Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatth’ ev’ antaradhāyi. 
Atha kho Bhagavā tassā rattiyā accayena bhikkhū āmantesi: Imaṃ, bhikkhave, rattiṃ aññataro devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ Jetavanaṃ obhāsetvā yenāhaṃ ten’ upasaṃkami, upasaṃkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhāsi. 
Ekamantaṃ ṭhito kho so devaputto maṃ gāthāhi ajjhābhāsi:-- Idaṃ hitam Jetavanaṃ . . . . . . (&c., as above) . . . . . . etāva paramo siyā ti. 
(263) Idam avoca, bhikkhave, so devaputto. 
Samanuñño me Satthā ti maṃ abhivādetvā padakkhiṇaṃ katvā tatth’ ev' antaradhāyīti. 
Evaṃ vutte āyasmā Ānando Bhagavantaṃ etad avoca: 
So hi nūna so, bhante, Anāthapiṇḍiko devaputto bhavissati; Anāthapiṇḍiko, bhante, gahapati āyasmante Sāriputte aveccappasanno ahosīti. 
Sādhu sādhu, Ānanda. 
Yāvatakaṃ kho, Ānanda, takkāya pattabbaṃ, anuppattaṃ tayā. 
Anāthapiṇḍiko so, Ānanda, devaputto n’ añño ti. 
Idam avoca Bhagavā. 
Attamano āyasmā Ānando Bhagavato bhāsitaṃ abhinandīti. 
ANĀTHAPIṆḌIKOVĀDASUTTAṂ PAṬHAMAṂ. 
144. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe. 
Tena kho pana samayena āyasmā ca Sāriputto āyasmā ca Mahācundo āyasmā ca Channo Gijjhakūṭe pabbate viharanti. 
Tena kho pana samayena āyasmā Channo ābādhiko hoti dukkhito bāḷhagilāno. 
Atha kho āyasmā Sāriputto sāyaṇhasamayaṃ patisallānā vuṭṭhito yen’ āyasmā Mahācundo ten’ upasaṃkami upasaṃkamitvā āyasmantaṃ Mahācundaṃ etad avoca:-- Āyām', āvuso Cunda, yen’ āyasmā Channo ten' upasaṃkameyyāma gilānapucchakā ti. 
Evam āvuso ti kho āyasmā Mahācundo āyasmato Sāriputtassa paccassosi. 
Atha kho āyasmā ca Sāriputto āyasmā ca Mahacundo yen' āyasmā Channo ten’ upasaṃkamiṃsu upasaṃkamitvā āyasmatā Channena saddhiṃ sammodiṃsu sammodanīyaṃ (264) kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. 
Ekamantaṃ nisinno kho āyasmā Sāriputto āyasmantaṃ Channaṃ. 
etad avoca:-- Kacci te, āvuso Channa, khamanīyaṃ, kacci yāpanīyaṃ, kacci dukkhā vedanā paṭikkammanti no abhikkamanti, paṭikkam’ osānaṃ paññāyati no abhikkamo ti? 
Na me, avuso Sāriputta, khamanīyaṃ na yāpanīyaṃ, bāḷhā me dukkhā vedanā . . . (&c., as at p.25 supra) . . . no paṭikkamo. 
Satthaṃ, āvuso Sāriputta, āharissāmi, nāvakaṅkhāmi jīvitan ti. 
Māyasmā Channo satthaṃ āharesi. 
Yāpet’ āyasmā Channo, yāpentaṃ mayaṃ āyasmantaṃ Channaṃ icchāma. 
Sace āyasmato Channassa na 'tthi sappāyāni bhojanāni, ahaṃ āyasmato Channassa sappāyāni bhojanāni pariyesissāmi. 
Sace āyasmato Channassa na 'tthi sappāyāni bhesajjāni, ahaṃ āyasmato Channassa sappāyāni bhesajjāni pariyesissāmi. 
Sace āyasmato Channassa na 'tthi patirūpo upaṭṭhāko, ahaṃ āyasmantaṃ Channaṃ upaṭṭhahissāmi. 
Māyasmā Channo satthaṃ āharesi. 
Yāpet’ āyasmā Channo. 
yāpentaṃ mayaṃ āyasmantaṃ Channaṃ icchāmāti. 
Na pi me, āvuso Sāriputta, na 'tthi sappāyāni bhojanāni, na pi na 'tthi sappāyāni bhesajjāni na pi me na 'tthi paṭirūpo upaṭṭhāko. 
Āpi c', āvuso Sāriputta, pariciṇṇo me Satthā dīgharattaṃ manāpen’ eva no amanāpena. 
Etaṃ hi, āvuso Sāriputta, sāvakassa {patirūpaṃ} yaṃ satthāraṃ paricareyya manāpan’ eva no amanāpena. 
Anupavajjaṃ Channo bhikkhu satthaṃ āharissatīti, evam etaṃ. 
āvuso Sāriputta, dhārehīti. 
Puccheyyāma mayaṃ āyasmantaṃ Channaṃ kañcid eva desaṃ, sace āyasmā Channo okāsaṃ karoti pañhassa veyyākaraṇāyāti. 
Pucch', āvuso Sāriputta; sutvā vedissāmāti. 
Cakkhuṃ, āvuso Channa, cakkhuviññāṇaṃ cakkhuviññāṇaviññātabbe dhamme: Etaṃ mana, Eso 'ham asmi, 
(265) Eso me attā ti samanupassasi? 
Sotaṃ, āvuso Channa, sotaviññāṇaṃ --pe--; Ghānaṃ, āvuso Channa, ghānaviññāṇaṃ; Jivhaṃ, āvuso Channa, jivhāviññāṇaṃ; Kāyaṃ, āvuso Channa, kāyaviññāṇaṃ; Manaṃ, āvuso Channa, manoviññāṇaṃ manoviññāṇaviññātabbe dhamme: Etaṃ mama, Eso 'ham asmi, Eso attā ti samanupassasīti? 
Cakkhuṃ, āvuso Sāriputta, cakkhaviññāṇaṃ cakkhuviññāṇaviññātabbe dhamme: N’ etaṃ mama, N’ eso 'ham asmi, Na me so attā ti samanupassāmi; sotaṃ, āvuso Sāriputta, sotaviññāṇaṃ; ghānaṃ, āvuso Sāriputta, ghānaviññāṇaṃ; jivhaṃ, āvuso Sāriputta, jivhāviññāṇaṃ; 
kāyaṃ, āvuso Sāriputta, kāyaviññāṇaṃ; manaṃ, āvuso Sāriputta, manoviññāṇaṃ manoviññāṇaviññātabbe dhamme: 
N’ etaṃ mama, N’ eso 'ham asmi, Na me so attā ti samanupassāmīti. 
Cakkhusmiṃ, āvuso Channa, cakkhuviññāṇe cakkhuviññāṇaviññātabbesu dhammesu kiṃ disvā kiṃ abhiññāya cakkhuṃ cakkhuviññāṇaṃ cakkhuviññāṇaviññātabbe dhamme: N’ etaṃ mama, N’ eso 'ham asmi, Na me so attā ti samanupassasi? 
Sotasmiṃ, āvuso Channa, sotaviññāṇe; ghānasmiṃ, āvuso Channa, ghānaviññāṇe; 
jivhāya . . .; kāyasmiṃ . . .; manasmiṃ, āvuso Channa, manoviññāṇe manoviññāṇaviññātabbesu dhammesu kiṃ disvā kiṃ abhiññāya manaṃ manoviññāṇaṃ manoviññāṇaviññātabbe dhamme: N’ etaṃ mana, N’ eso 'ham asmi, Na me so attā ti samanupassasīti? 
Cakkhusmiṃ, āvuso Sāriputta, cakkhuviññāṇe cakkhuviññāṇaviññātabbesu dhammesu nirodhaṃ disvā nirodhaṃ abhiññāya cakkhuṃ cakkhuviññāṇaṃ cakkhuviññāṇaviññātabbe dhamme: N’ etaṃ mama, N’ eso 'ham asmi, Na me so attā ti samanupassāmi. 
Sotasmiṃ, āvuso Sāriputta, sotaviññāṇe; ghānasmiṃ, āvuso Sāriputta, ghānaviññāṇe; 
jivhāya, āvuso Sāriputta, jivhāviññāṇe; kāyasmiṃ, āvuso Sāriputta, kayāviññāṇe; manasmiṃ, āvuso Sāriputta, manoviññāṇe manoviññāṇaviññātabbesu dhammesu nirodhaṃ disvā nirodhaṃ abhiññāya manaṃ manoviññāṇaṃ (266) manoviññāṇaviññātabbe dhamme: N’ etaṃ mama, N’ eso 'ham asmi, Na me so attā ti samanupassāmīti. 
Evaṃ vutte āyasmā Mahācundo āyasmantaṃ Channaṃ etad avoca:-- Tasmātih', āvuso Channa, idam pi tassa Bhagavato sāsanaṃ niccakappaṃ manasikātabbaṃ; 
nissitassa calitaṃ, anissitassa calitaṃ na 'tthi; calite asati passaddhi passaddhiyā sati, nati na hoti; natiyā asati āgatigati na hoti; āgatigatiyā asati cutūpapāto na hoti; 
cutūpapāte asati n’ ev’ idha na huraṃ na ubhayam antarena es’ ev’ anto dukkhassāti. 
Atha kho āyasmā Sāriputto āyasmā ca Mahācundo āyasmantaṃ Channaṃ iminā ovādena ovaditvā uṭṭhāy' āsanā pakkamiṃsu. 
Atha kho āyasmā Channo, acirapakkante āyasmante ca Sāriputte āyasmante ca Mahācunde, satthaṃ āharesi. 
Atha kho āyasmā Sāriputto yena Bhagavā ten’ upasaṃkami upasaṃkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho āyasmā Sāriputto Bhagavantaṃ etad avoca: Āyasmatā, bhante, Channena satthaṃ āharitaṃ. 
Tassa kā gati ko abhisamparāyo ti? 
Nanu te, Sāriputta, Channena bhikkhunā sammukhā yeva anupavajjatā byākatā ti? 
Atthi, bhante, Pubbajiraṃ nāma Vajjigāmo. 
Tatr' āyasmato Channassa mittakulāni suhajjakulāni upavajjakulānīti. 
Honti h’ ete1, Sāriputta, Channassa bhikkhuno mittakulāni suhajjakulāni upavajjakulāni; nāhaṃ, Sāriputta, ettāvatā sa-upavajjo ti vadāmi. 
Yo kho, Sāriputta, imañ ca kāyaṃ nikkhipati aññaṃ ca kāyaṃ upādiyati, tam ahaṃ Sa-upavajjo ti vadāmi. 
Taṃ Channassa bhikkhuno na 'tthi, anupavajjo Channo bhikkhu satthaṃ āharesīti. 
Idam avoca Bhagavā. 
Attamano āyasmā Sāriputto Bhagavato bhāsitaṃ abhinandīti. 
CHANNOVĀDASUTTAṂ DUTIYAṂ. 
(267) 145. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Atha kho āyasmā Puṇṇo sāyaṇhasamayaṃ patisallanā vuṭṭhito yena Bhagavā ten’ upasaṃkami upasaṃkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho āyasmā Puṇṇo Bhagavantaṃ etad avoca: Sādhu maṃ, bhante, Bhagavā saṃkhittena ovādena ovadatu yam ahaṃ Bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyyan ti. 
Tena hi, Puṇṇa, suṇohi sādhukaṃ manasikarohi bhāsissāmīti. 
Evam bhante ti kho āyasmā Puṇṇo Bhagavato paccassosi. 
Bhagavā etad avoca:-- Santi kho, Puṇṇa, cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. 
Tañ ce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taṃ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandī; nandīsamudayā dukkhasamudayo Puṇṇāti vadāmi. 
Santi kho, Puṇṇa, sotaviññeyyā saddā; ghānaviññeyyā gandhā; jivhāviññeyyā rasā; kāyaviññeyyā phoṭṭhabbā; manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. 
Tañ ce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taṃ abhinandato abhivadato ajjhosāya titthato uppajjati nandī; nandīsamudayā dukkhasamudayo Puṇṇāti vadāmi. 
Santi ca kho, Puṇṇa, cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. 
Tañ ce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati. 
tassa taṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato nandī nirujjhati: nandīnirodhā dukkhanirodho Puṇṇāti vadāmi. 
Santi kho, Puṇṇa, sotaviññeyyā saddā: ghānaviññeyyā gandhā; jivhāviññeyyā rasā; kāyaviññeyyā phoṭṭhabbā; 
manoviññeyyā dhammā iṭṭhā manāpā piyarūpā kāmūpasaṃ-(268)hitā rajanīyā. 
Tañ ce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato nandī nirujjhati; nandīnirodhā dukkhanirodho Puṇṇāti vadāmi. 
Iminā ca tvaṃ, Puṇṇa, mayā saṃkhittena ovādena ovadito katarasmiṃ janapade viharissasīti? 
Iminā 'haṃ, bhante, Bhagavatā saṃkhittena ovādena ovadito, atthi Sunāparanto nāma janapado, tatthāhaṃ viharissāmi. 
Caṇḍā kho, Puṇṇa, Sunāparantakā manussā; pharusā kho, Puṇṇa, Sunāparantakā manussā. 
Sace taṃ, Puṇṇa, Sunāparantakā manussā akkosissanti paribhāsissanti, tattha te, Puṇṇa, kinti bhavissatīti? 
Sace maṃ, bhante, Sunāparantakā manussā akkosissanti paribhāsissanti, tattha me evaṃ bhavissati: Bhaddakā vat’ ime Sunāparantakā manussā, subhaddakā vat’ ime Sunāparantakā manussā yam me na-y-ime pāṇinā pahāraṃ dentīti. 
Evam ettha, Bhagavā, bhavissati; evam ettha, Sugata, bhavissatīti. 
Sace pana te, Puṇṇa, Sunāparantakā manussā pāṇinā pahāraṃ dassanti, tattha pana te, Puṇṇa, kinti bhavissatīti? 
Sace me, bhante, Sunāparantakā manussā pāṇinā pahāraṃ dassanti, tattha me evaṃ bhavissati: Bhaddakā vat’ ime Sunāparantakā manussā, subhaddakā vat’ ime Sunāparantakā manussā yam me na-y-ime leḍḍunā pahāraṃ dentīti. 
Evam. ettha, Bhagavā, bhavissati; evam ettha, Sugata, bhavissatīti. 
Sace pana te, Puṇṇa, Sunāparantakā manussā leḍḍunā pahāraṃ dassanti, tattha pana te, Puṇṇa, kinti bhavissatīti? 
Sace me, bhante, Sunāparantakā manussā leḍḍunā pahāraṃ dassanti, tattha me evaṃ bhavissati: Bhaddakā vat’ ime Sunāparantakā manussā, subhaddakā vat’ ime Sunāparantakā manussā yam me na-y-ime daṇḍena pahāraṃ dentīti. 
Evam ettha, Bhagavā, bhavissati; evam ettha, Sugata, bhavissatīti. 
(269) Sace pana te . . . daṇḍena . . . kinti bhavissatīti? 
Sace me, bhante, Sunāparantakā manussā daṇḍena . . . yam me na-y-ime satthena . . . Sugata bhavissatīti. 
Sace pana te . . . satthena . . . kinti bhavissatīti? 
Sace me . . . satthena . . . yam me na-y-ime tiṇhena satthena jīvitā voropentīti . . . Sugata bhavissatīti. 
Sace pana te . . . jīvitā voropessanti . . . kinti bhavissatīti? 
Sace maṃ . . . jīvitā voropessanti, tattha me evaṃ bhavissati: Santi kho Bhagavato sāvakā kāyena ca jīvitena ca aṭṭiyamānā jigucchamānā satthahārakaṃ pariyesanti. 
Tam me idaṃ apariyitthaṃ yeva satthahārakaṃ laddhan ti. 
Evam ettha, Bhagavā, bhavissati; evam ettha, Sugata, bhavissatīti. 
Sādhu sādhu, Puṇṇa. 
Sakkhissasi kho tvaṃ, Puṇṇa, iminā damupasamena samannāgato Sunāparantasmiṃ janapade viharituṃ. 
Yassa dāni tvaṃ, Puṇṇa, kālam maññasīti. 
Atha kho āyasmā Puṇṇo Bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāy’ āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā senāsanaṃ saṃsāmetvā pattacīvaraṃ ādāya yena Sunāparanto janapado tena cārikaṃ pakkāmi. 
Anupubbena cārikaṃ caramāno yena Sunāparanto janapado tad avasari. 
Tatra sudaṃ āyasmā Puṇṇo Sunāparantasmiṃ janapade viharati. 
Atha kho āyasmā Puṇṇo ten’ ev’ antaravassena pañcamattāni upāsakasatāni paṭipādesi, ten’ ev' antaravassena pañcamattāni upāsikāsatāni paṭipādesi, ten' ev’ antaravassena tisso vijjā sacchi-akāsi. 
Atha kho āyasmā Puṇṇo aparena samayena parinibbāyi. 
Atha kho sambahulā bhikkhū yena Bhagavā ten’ upasaṃkamiṃsu upasaṃkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. 
Ekamantaṃ nisinnā kho te bhikkhū Bhagavantaṃ etad avocuṃ: Yo so, bhante, Puṇṇo (270) nāma kulaputto Bhagavatā saṃkhittena ovādena ovadito, so kālakato. 
Tassa kā gati, ko abhisamparāyo ti? 
Paṇḍito, bhikkhave, Puṇṇo kulaputto; paccapādi dhammassānudhammaṃ; na ca maṃ dhammādhikaraṇaṃ viheṭhesi. 
Parinibbuto, bhikkhave, Puṇṇo kulaputto ti. 
Idam avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun ti. 
PUṆṆOVĀDASUTTAṂ TATIYAṂ 
146. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Atha kho Mahāpajāpatī Gotamī pañcamattehi bhikkhunīsatehi saddhiṃ yena Bhagavā ten’ upasaṃkami upasaṃkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. 
Ekamantaṃ ṭhitā kho Mahāpajāpatī Gotamī Bhagavantaṃ etad avoca:-- Ovadatu, bhante, Bhagavā bhikkhuniyo; anusāsatu, bhante, Bhagavā bhikkhuniyo; karotu, bhante, Bhagavā bhikkhunīnaṃ dhammikathan ti. 
Tena kho pana samayena therā bhikkhū bhikkhuniyo ovadanti pariyāyena; āyasmā pana Nandako na icchati bhikkhuniyo ovadituṃ pariyāyena. 
Atha kho Bhagavā āyasmantaṃ Ānandaṃ āmantesi: Kassa nu kho, Ānanda, ajja pariyāyo bhikkhuniyo ovadituṃ pariyayenāti? 
-- Nandakassa, bhante, pariyāyo bhikkhuniyo ovadituṃ pariyāyena; ayaṃ, bhante, āyasmā Nandako na icchati bhikkhuniyo ovadituṃ pariyayenāti. 
-- Atha kho Bhagavā āyasmantaṃ Nandakaṃ āmantesi: Ovada, Nandaka, bhikkhuniyo: 
anusāsa, Nandaka, bhikkhuniyo; karohi tvaṃ, brāhmaṇa, bhikkhunīnaṃ dhammikathan ti. 
Evam bhante ti kho so (271) āyasmā Nandako Bhagavato paṭissutvā pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ {ādāya} Sāvatthim piṇḍāya pāvisi. 
Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto attadutiyo yena Rājakārāmo ten’ upasaṃkami. 
Addasāsuṃ kho tā bhikkhuniyo āyasmantaṃ Nandakaṃ dūrato va āgacchantaṃ disvāna āsanaṃ paññāpesum udakañ ca pādānaṃ upaṭṭhapesuṃ. 
Nisīdi kho āyasmā Nandako paññatte āsane, nisajja pāde pakkhālesi. 
Tā pi kho bhikkhuniyo āyasmantaṃ Nandakaṃ abhivādetvā ekamantaṃ nisīdiṃsu. 
Ekamantaṃ nisinnā kho tā bhikkhuniyo āyasmā Nandako etad avoca:-- Paṭipucchakathā kho, bhaginiyo, bhavissati. 
Tattha ājānantīhi Ājānāmāti 'ssa vacanīyaṃ; 
na ājānantīhi Na ājānāmāti 'ssa vacanīyaṃ. 
Yassā vā pan' assa kaṅkhā vā vimati vā, aham eva tattha paṭipucchitabbo: -- Idaṃ bhante kathaṃ, -- imassa kvattho ti. 
Ettakena pi mayaṃ, bhante, ayyassa Nandakassa attamanā abhiraddhā yan no ayyo Nandako pavāretīti. 
Taṃ kiṃ maññatha, bhaginiyo? 
Cakkhuṃ niccaṃ vā aniccaṃ vā ti? 
Aniccaṃ, bhante. 
Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vā ti? 
Dukkhaṃ, bhante. 
Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallan nu taṃ samanupassituṃ: Etaṃ mama, eso 'ham asmi, so me attā ti? 
No h’ etaṃ, bhante. 
Taṃ kiṃ maññatha, bhaginiyo? 
Sotaṃ niccaṃ vā aniccaṃ vā ti? 
Aniccaṃ, bhante. 
-- Ghānaṃ niccaṃ vā aniccaṃ vā ti? 
Aniccaṃ, bhante. 
-- Jivhā niccā vā aniccā vā ti? 
Aniccā, bhante. 
-- Kāyo nicco vā anicco vā ti? 
Anicco, bhante. 
-- Mano nicco vā anicco vā ti? 
Anicco, bhante. 
Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā ti? 
Dukkhaṃ, bhante. 
Yaṃ panāniccaṃ dukkhaṃ vipariṇā-(272)madhammaṃ kallan nu taṃ samanupassituṃ: Etaṃ mama, eso 'ham asmi, so me attā ti? 
No h’ etaṃ, bhante. 
Taṃ kissa hetu? 
Pubbe va no h’ etaṃ, bhante, yathābhūtaṃ sammappaññāya sudiṭṭhaṃ: 
Iti p’ ime cha ajjhattikā āyatanā aniccā ti. 
Sādhu sādhu, bhaginiyo; evaṃ h’ etaṃ, bhaginiyo, hoti ariyasāvakassa yathābhūtaṃ sammappaññāya passato. 
Taṃ kiṃ maññatha, bhaginiyo? 
{Rūpā} niccā vā aniccā vā ti? 
Aniccā, bhante. 
Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā ti? 
Dukkhaṃ, bhante. 
Yam panāniccaṃ dukkhaṃ vipariṇamadhammaṃ kallan nu taṃ samanupassituṃ: Etaṃ mama, eso 'ham asmi, so me attā ti? 
No h’ etaṃ, bhante. 
Taṃ kiṃ maññatha, bhaginiyo? 
Saddā niccā vā aniccā vā ti? 
Aniccā, bhante. 
Gandhā niccā vā aniccā vā ti? 
Aniccā, bhante. 
Rasā niccā vā aniccā vā ti? 
Aniccā, bhante. 
Phoṭṭhabbā niccā vā aniccā vā ti? 
Aniccā, bhante. 
Dhammā niccā vā aniccā vā ti? 
Aniccā, bhante. 
Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vā ti? 
Dukkhaṃ, bhante. 
Yaṃ panāniccaṃ dukkhaṃ vipariṇamadhammaṃ kallan nu taṃ . . . attā ti? 
No h’ etaṃ, bhante. 
Taṃ kissa hetu? 
Pubbe va no h' etaṃ, bhante, yathābhūtaṃ sammappaññāya sudiṭṭhaṃ: 
Iti p’ ime cha bāhirā āyatanā aniccā ti. 
Sādhu sādhu, bhaginiyo; evaṃ h’ etaṃ, bhaginiyo, hoti ariyasāvakassa yathābhūtaṃ sammappaññāya passato. 
Taṃ kim maññatha, bhaginiyo? 
Cakkhuviññāṇaṃ niccaṃ vā aniccaṃ vā ti? 
Aniccaṃ, bhante. 
Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā ti? 
Dukkhaṃ bhante. 
Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallan nu taṃ . . . attā ti? 
No h’ etaṃ, bhante. 
(273) Taṃ kim maññātha, bhaginiyo? 
{Sotaviññāṇaṃ} niccaṃ vā aniccaṃ vā ti? 
Aniccaṃ, bhante. 
Ghānaviññāṇaṃ niccaṃ vā aniccaṃ vā ti? 
Aniccaṃ, bhante. 
Kāyaviññāṇaṃ niccaṃ vā aniccaṃ vā ti? 
Aniccaṃ, bhante. 
Manoviññāṇaṃ niccaṃ va aniccaṃ vā ti? 
Aniccaṃ, bhante. 
Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā it? 
Dukkhaṃ, bhante. 
Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallan nu taṃ . . . attā ti? 
No h’ etaṃ, bhante. 
Taṃ kissa hetu? 
Pubbe va no etaṃ, bhante, yathābhūtaṃ sammappaññāya sudiṭṭhaṃ: 
Iti p’ ime cha viññāṇakāyā aniccā ti. 
Sādhu, sādhu, bhaginiyo; evaṃ h’ etaṃ, bhaginiyo, hoti ariyasāvakassa yathābhūtaṃ sammappaññāya passato. 
Seyyathāpi, bhaginiyo, telappadīpassa jhāyato telam pi aniccaṃ vipariṇāmadhammaṃ vaṭṭī pi aniccā vipariṇāmadhammā accī pi aniccā vipariṇāmadhammā ābhā pi aniccā vipariṇāmadhammā; yo nu kho, bhaginiyo evaṃ vadeyya: 
Amussa telappadīpassa jhāyato telam pi aniccaṃ vipariṇāmadhammaṃ vattī pi aniccā vipariṇāmadhammā accī pi aniccā vipariṇāmadhammā, yā ca khvāssa ābhā sā niccā dhuvā sassatā avipariṇāmadhammā ti, -- sammā nu kho so, bhaginiyo, vadamāno vadeyyāti? 
No h’ etaṃ, bhante. 
Taṃ kissa hetu? 
Amussa hi, bhante, telappadīpassa jhāyato telam pi aniccaṃ vipariṇāmadhammaṃ vaṭṭī pi aniccā vipariṇāmadhammā accī pi aniccā vipariṇāmadhammā, pagev’ assa ābhā aniccā vipariṇāmadhammā ti. 
Evam eva kho, bhaginiyo, yo nu kho evam vadeyya: 
Cha kho 'me ajjhattikā āyatanā aniccā, yañ ca kho cha ajjhattike āyatane paṭicca {paṭisaṃvedemi} sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, taṃ niccaṃ dhuvaṃ sassataṃ avipariṇāmadhamman ti, -- sammā nu kho so, bhaginiyo, vadamāno vadeyyāti? 
No h’ etaṃ, bhante. 
Taṃ kissa hetu? 
Tajjam tajjaṃ, bhante, paccayaṃ paṭicca tajjā tajjā vedanā uppajjanti. 
(274) Tajjassa tajjassa paccayassa nirodhā tajjā tajjā vedanā nirujjhantīti. 
Sādhu sādhu, bhaginiyo; evaṃ h’ etaṃ, bhaginiyo, hoti ariyasāvakassa yathābhūtaṃ sammappaññāya passato. 
Seyyathāpi, bhaginiyo, mahato rukkhassa tiṭṭhato sāravato mūlam pi aniccaṃ vipariṇāmadhammaṃ khandho pi anicco vipariṇāmadhammo sākhāpalāsam pi aniccaṃ vipariṇāmadhammaṃ chāyā pi aniccā vipariṇāmadhammā; 
yo nu kho evaṃ vadeyya: Amussa mahato rukkhassa tiṭṭhato sāravato mūlam pi aniccaṃ vipariṇāmadhammaṃ khandho pi anicco vipariṇāmadhammo sākhāpalāsam pi aniccaṃ vipariṇāmadhammaṃ, yā ca khvāssa chāyā sā niccā dhuvā sassatā avipariṇāmadhammā ti, -- sammā nu kho so, bhaginiyo, vadamāno vadeyyāti? 
No h’ etaṃ, bhante. 
Taṃ kissa hetu? 
Amussa hi, bhante, mahato rukkhassa tiṭṭhato sāravato mūlam pi aniccaṃ vipariṇāmadhammaṃ khandho pi anicco vipariṇāmadhammo sākhāpalāsam pi aniccaṃ vipariṇāmadhammaṃ, pagev’ assa chāyā aniccā vipariṇāmadhammā ti. 
Evam eva kho, bhaginiyo, yo nu kho evaṃ vadeyya: 
Cha kho 'me bāhirā āyatanā aniccā vipariṇāmadhammā yañ ca kho cha bāhire āyatane paṭicca paṭisaṃvedemi sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā taṃ niccaṃ dhuvaṃ sassataṃ avipariṇāmadhamman ti, -- sammā nu kho so, bhaginiyo, vadamāno vadeyyāti? 
No h’ etaṃ, bhante. 
Taṃ kissa hetu? 
Tajjaṃ tajjaṃ, bhante, paccayaṃ paṭicca tajjā tajjā vedanā uppajjanti, tajjassa tajjassa paccayassa nirodhā tajjā tajjā vedanā nirujjhantīti. 
Sādhu sādhu, bhaginiyo; evam h’ etaṃ, bhaginiyo, hoti ariyasāvakassa yathābhūtaṃ sammappaññāya passato. 
Seyyathāpi, bhaginiyo, dakkho goghātako vā goghātakantevāsī vā gāviṃ vadhitvā tiṇhena govikantanena gāviṃ vikanteyya, anupahacca antaraṃ maṃsakāyaṃ, anupahacca bāhiraṃ cammakāyaṃ, yam yad eva tattha antarā cilīmaṃ antarā nahārū antarā bhandhanaṃ, taṃ tad eva tiṇhena (275) govikantanena sañchindeyya saṃkanteyya samparikanteyya, sañchinditvā saṃkantitvā samparikantitvā vidhūnitvā bāhiraṃ cammakāyaṃ ten’ eva cammena taṃ gāviṃ paṭicchādetvā evaṃ vadeyya: Tathevāyaṃ gavī saṃyuttā iminā cammenāti, -- sammā nu kho so, bhaginiyo, vadamāno vadeyyāti? 
No h’ etam, bhante. 
Taṃ kissa hetu? 
Asu hi, bhante, dakkho goghātako vā goghātakantevāsī vā gāviṃ vadhitvā . . . taṃ gāviṃ paṭicchādetvā kiñcāpi so evaṃ vadeyya: Tathevāyaṃ gāvī saṃyuttā iminā cammenāti, atha kho sā gāvī visaṃyuttā tena cammenāti. 
Upamā kho me ayaṃ, bhaginiyo, katā atthassa viññāpanāya. 
Ayam ev’ ettha attho: Antaro maṃsakāyo ti kho, bhaginiyo, channetaṃ ajjhattikānaṃ āyatanānaṃ adhivacanaṃ; bāhiro cammakāyo ti kho, bhaginiyo, channetaṃ bāhirānaṃ āyatanānaṃ adhivacanaṃ; antarā cilīmaṃ antarā nahārū antarā bandhanan ti kho, bhaginiyo, nandirāgass’ etaṃ adhivacanaṃ; tiṇhaṃ govikantanaṃ ti kho, bhaginiyo, ariyāy’ etaṃ paññāya adhivacanaṃ, yāyaṃ ariyā paññā antarā kilesaṃ antarā saṃyojanaṃ antarā bandhanaṃ sañchindati saṃkantati samparikantati. 
Satta kho ime, bhaginiyo, bojjhaṅgā yesaṃ bhāvitattā bahulīkatattā bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭh’ eva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. 
Katame satta? 
Idha, bhaginiyo, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,2 {dhammavicayasambojjhaṅgaṃ} bhāveti, viriyasambojjhaṅgaṃ bhāveti, pītisambojjhaṅgaṃ bhāveti, passaddhisambojjhaṅgaṃ bhāveti, samādhisambojjhaṅgaṃ bhāveti, upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. 
Ime kho, bhaginiyo, satta bojjhaṅgā yesaṃ bhāvitattā bahulīkatattā bhikkhu āsavānaṃ khayā . . . upasampajja viharatīti. 
(276) Atha kho āyasmā Nandako tā bhikkhuniyo iminā ovādena ovaditvā uyyojesi: Gacchatha, bhaginiyo; kālo ti. 
Atha kho tā bhikkhuniyo āyasmato Nandakassa bhāsitaṃ abhinanditvā anumoditvā uṭṭhāy’ āsanā āyasmantaṃ Nandakaṃ abhivādetvā padakkhiṇaṃ katvā yena Bhagavā ten’ upasaṃkamiṃsu upasaṃkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. 
Ekamantaṃ ṭhitā kho tā bhikkhuniyo Bhagavā etad avoca: Gacchatha, bhikkhuniyo; kālo ti. 
Atha kho tā bhikkhuniyo Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkamiṃsu. 
Atha kho Bhagavā acirapakkantāsu tāsu bhikkhunīsu bhikkhū āmantesi:-- Seyyathāpi, bhikkhave, tadahu 'posathe cātuddase na hoti bahuno janassa kaṅkhā vā vimati vā: Ūno nu kho cando, puṇṇo nu kho cando ti; atha kho ūno cando tveva hoti;-- evam eva kho, bhikkhave, tā bhikkhuniyo Nandakassa dhammadesanāya attamanā c'eva honti no ca kho paripuṇṇasaṃkappā ti. 
Atha kho Bhagavā āyasmantaṃ Nandakaṃ āmantesi: 
Tena hi tvaṃ, Nandaka, sve pi tā bhikkhuniyo ten’ ev' ovādena ovadeyyāsīti. 
Evaṃ bhante ti kho āyasmā Nandako Bhagavato paccassosi. 
Atha kho āyasmā Nandako tassā rattiyā accayena pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya Sāvatthiṃ piṇḍāya pāvisi. 
Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto attadutiyo yena Rājakārāmo ten' upasaṃkami. 
Addasāsuṃ kho tā bhikkhuniyo āyasmantaṃ Nandakaṃ dūrato va āgacchantaṃ disvāna āsanaṃ paññāpesuṃ udakañ ca pādānamu upaṭṭhapesuṃ. 
Nisīdi kho āyasmā Nandako paññatte āsane, nisajja pāde pakkhālesi. 
Tā pi kho bhikkhuniyo āyasmantaṃ Nandakaṃ abhivādetvā ekamantaṃ nisīdiṃsu. 
Ekamantaṃ nisinnā kho tā bhikkhuniyo āyasmā Nandako etad avoca:-- Paṭipucchakathā kho, bhaginiyo, bhavissati. 
Tattha ājānantīhi Ājānāmāti 'ssa vacanīyaṃ, na ājānantīhi Na ājānāmāti 'ssa vacanīyaṃ. 
Yassā vā pan’ assa kaṅkhā vā vimati vā, aham eva tattha (277) paṭipucchitabbo: Idaṃ, bhante, kathaṃ, -- imassa kvattho ti? 
Ettakena pi mayaṃ, bhante, ayyassa Nandakassa attamanā abhiraddhā, yan no ayyo Nandako pavāretīti. 
Taṃ kiṃ maññatha, bhaginiyo? 
Cakkhuṃ niccaṃ vā aniccaṃ vā ti? 
-- Aniccaṃ, bhante. 
-- Yaṃ panāniccaṃ . . . (&c. as above, page 271, line 21, to page 276, line 2) . . . Gacchatha, bhikkhuniyo; kālo ti. 
Atha kho Bhagavā acirapakkantāsu tāsu bhikkhunīsu bhikkhū āmantesi:-- Seyyathāpi, bhikkhave, tadahu 'posathe pannarase na hoti bahuno janassa kaṅkhā vā vimati vā: Ūno nu kho cando, puṇṇo nu kho cando ti; atha kho puṇṇo cando tveva hoti;-- evam eva kho, bhikkhave, tā bhikkhuniyo Nandakassa dhammadesanāya attamanā c’ eva paripuṇṇasaṃkappā ca. 
Tāsaṃ, bhikkhave, pañcannaṃ bhikkhunīsatānaṃ yā pacchimā bhikkhunī sā sotapannā avinipātadhammā niyatā sambodhiparāyanā ti. 
Idam avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun ti. 
NANDAKOVĀDASUTTAṂ CATUTTHAṂ. 
147. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Atha kho Bhagavato rahogatassa patissallīnassa evaṃ cetaso parivitakko udapādi: Paripakkā kho Rāhulassa vimutti paripācaniyā dhammā; yannūnāhaṃ Rāhulaṃ uttariṃ āsavānaṃ khaye vineyyan ti. 
Atha kho Bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya Sāvatthiṃ piṇḍāya pāvisi. 
Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto āyasmantaṃ Rāhulaṃ āmantesi: Gaṇhāhi, Rāhula, nisīdanaṃ, yen’ Andhavanaṃ ten’ upasaṃkamissāma (278) divāvihārāyāti. 
Evaṃ bhante ti kho āyasmā Rāhulo Bhagavato paṭissutvā nisīdanaṃ ādāya Bhagavantaṃ piṭṭhito piṭṭhito anubandhi. 
Tena kho pana samayena anekāni devatāsahassāni Bhagavantaṃ anubandhāni honti: Ajja Bhagavā āyasmantaṃ Rāhulaṃ uttariṃ āsavānaṃ khaye vinessatīti. 
Atha kho Bhagavā Andhavanaṃ ajjhogahetvā aññatarasmiṃ rukkhamūle paññatte āsane nisīdi. 
Āyasmā pi kho Rāhulo Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinnaṃ kho āyasmantaṃ Rāhulaṃ Bhagavā etad avoca: Taṃ kiṃ maññasi, Rāhula? 
Cakkhuṃ niccaṃ vā aniccaṃ vā ti? 
Aniccaṃ, bhante. 
Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vā ti? 
Dukkhaṃ, bhante. 
Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallan nu taṃ samanupassituṃ: Etaṃ mama, eso 'ham asmi, eso me attā ti? 
No h’ etaṃ, bhante. 
Taṃ kim maññasi, Rāhula? 
Rūpā niccā vā aniccā vā ti? 
Aniccā, bhante. 
Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vā ti? 
Dukkhaṃ, bhante. 
Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallan nu taṃ samanupassituṃ: Etaṃ mama, eso 'ham asmi, eso me attā ti? 
No h’ etaṃ, bhante. 
Taṃ kim maññasi, Rāhula? 
Cakkhuviññāṇaṃ niccaṃ vā aniccaṃ vā ti? 
Aniccaṃ, bhante. 
Yam panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vā ti? 
Dukkhaṃ, bhante. 
Yam panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ . . . attā ti? 
(279) No h’ etaṃ bhante. 
Taṃ kim maññasi Rāhula? 
Cakkhusamphasso nicco vā anicco vā ti? 
-- Anicco, bhante . . . {No} h’ etaṃ, bhante. 
Taṃ kim maññasi, Rāhula? 
Yaṃ idaṃ cakkhusamphassapaccayā uppajjati vedanāgataṃ saññāgataṃ saṃkhāragataṃ viññāṇagataṃ, tam pi niccaṃ vā aniccaṃ vā ti? 
-- Aniccaṃ, bhante . . . No h’ etaṃ, bhante. 
Taṃ kim maññasi, Rāhula? 
Sotaṃ niccaṃ vā aniccaṃ va ti? 
-- Aniccaṃ, bhante --pe--. 
Ghānaṃ niccaṃ vā aniccaṃ vā ti? 
Aniccaṃ, bhante --pe--. 
Jivhā niccā vā aniccā vā ti? 
Aniccā, bhante --pe--. 
Kāyo nicco vā anicco vā ti? 
Anicco, bhante --pe--. 
Mano nicco vā anicco vā ti? 
-- Anicco, bhante. 
Yam panāniccaṃ . . . No h’ etaṃ, bhante. 
Taṃ kim maññasi, Rāhula? 
Dhammā niccā vā aniccā vā ti? 
-- Aniccā, bhante . . . No h’ etaṃ, bhante. 
Taṃ kim maññasi, Rāhula? 
Manoviññāṇaṃ niccaṃ vā aniccaṃ vā ti? 
-- Aniccaṃ, bhante . . . No h’ etaṃ, bhante. 
Taṃ kim maññasi, Rāhula? 
Manosamphasso nicco vā anicco vā ti? 
-- Anicco, bhante . . . No h’ etaṃ bhante. 
Taṃ kim maññasi, Rāhula? 
Yam p’ idaṃ manosamphassapaccayā uppajjati vedanāgataṃ saññāgataṃ saṃkhāragataṃ viññāṇagataṃ, tam pi niccaṃ vā aniccaṃ vā ti? 
-- Aniccaṃ, bhante . . 
Ṇo h’ etaṃ, bhante. 
Evaṃ passaṃ, Rāhula, sutavā ariyasāvako cakkhusmiṃ nibbindati rūpesu nibbindati cakkhuviññāṇe nibbindati cakkhusamphasse nibbindati; yam p’ idaṃ cakkhusamphassapaccayā uppajjati vedanāgataṃ saññāgataṃ saṃkhāragataṃ viññāṇagataṃ, tasmim pi nibbindati. 
Sotasmiṃ nibbindati, saddesu nibbindati, ghānasmiṃ nibbindati, gandhesu nibbindati, jivhāya nibbindati, rasesu nibbindati, kāyasmiṃ nibbindati, phoṭṭhabbesu nibbindati, manasmiṃ nibbindati, dhammesu nibbindati, manoviññāṇe nibbindati, manosamphasse nibbindati. 
Yam p’ idaṃ manosamphassa-(280)paccayā uppajjati vedanāgataṃ saññāgataṃ saṃkhāragataṃ viññāṇagataṃ, tasmiṃ pi nibbindati, nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttam iti ñāṇaṃ hoti: 
Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti. 
Idam avoca Bhagavā. 
Āyasmā {Rāhulo} Bhagavato bhāsitaṃ abhinandīti. 
Imasmiṃ kho pana veyyākaraṇasmiṃ bhaññamāne, āyasmato Rāhulassa anupādāya āsavehi cittaṃ vimucci. 
Tāsañ c’ anekānaṃ devatāsahassānaṃ virajaṃ vītamalaṃ dhammacakkhuṃ udapādi: Yaṃ kiñci samudayadhammaṃ, sabban taṃ nirodhadhamman ti. 
CŪḶARĀHULOVĀDASUTTAṂ PAÑCAMAṂ. 
148. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. 
Bhadante ti te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad avoca:-- Dhammaṃ vo, bhikkhave, desissāmi ādikalyāṇaṃ majjhe kalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ {pakāsissāmi}, yadidaṃ cha chakkāni. 
Taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmīti. 
Evaṃ bhante ti kho te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad avoca:-- Cha ajjhattikāni āyatanāni veditabbāni, cha bāhirāni āyatanāni veditabbāni, cha viññāṇakāyā veditabbā, cha phassakāyā veditabbā, cha vedanākāyā veditabbā, cha taṇhākāyā veditabbā. 
Cha ajjhattikāni āyatanāni veditabbānīti iti kho pan' etaṃ vuttaṃ. 
Kiñ c’ etaṃ paṭicca vuttaṃ? 
Cakkhāyatanaṃ sotāyatanaṃ ghānāyatanaṃ jivhāyatanaṃ kāyāyatanaṃ manāyatanaṃ. 
Cha ajjhattikāni āyatanāni veditabbānīti iti yan taṃ vuttaṃ idam etaṃ paṭicca vuttaṃ, Idaṃ paṭhamaṃ chakkaṃ. 
(281) Cha bāhirāni āyatanāni veditabbānīti iti kho pan’ etaṃ vuttaṃ. 
Kiñ c’ etaṃ paṭicca vuttaṃ? 
Rūpāyatanaṃ saddāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ dhammāyatanaṃ. 
Cha bāhirāni āyatanāni veditabbānīti iti yan taṃ vuttaṃ idam etaṃ paṭicca vuttaṃ. 
Idaṃ dutiyaṃ chakkaṃ. 
Cha viññāṇakāyā veditabbā ti iti kho pan’ etaṃ vuttaṃ. 
Kiñ c’ etaṃ paṭicca vuttaṃ? 
Cakkhuñ ca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ; sotañ ca paṭicca sadde ca uppajjati sotaviññāṇaṃ; ghānañ ca paṭicca gandhe ca uppajjati ghānaviññāṇaṃ; jivhañ ca paṭicca rase ca uppajjati jivhāviññāṇaṃ; kāyañ ca paṭicca phoṭṭhabbe ca uppajjati kāyaviññāṇaṃ; manañ ca paṭicca dhamme ca uppajjati manoviññāṇaṃ. 
Cha viññāṇakāyā veditabbā ti iti yan taṃ vuttaṃ idaṃ etaṃ paṭicca vuttaṃ. 
Idaṃ tatiyaṃ chakkaṃ. 
Cha phassakāya veditabbā ti iti kho . . . paṭicca vuttaṃ? 
Cakkhuñ ca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ, taṇṇaṃ saṃgati phasso; sotañ ca paṭicca sadde ca uppajjati sotaviññāṇaṃ, tiṇṇaṃ saṃgati phasso; ghānañ ca paṭicca gandhe ca uppajjati ghānaviññāṇaṃ, tiṇṇaṃ saṃgati phasso; jivhañ ca paṭicca rase ca uppajjati jivhāviññāṇaṃ, tiṇṇaṃ saṃgati phasso; kāyañ ca paṭicca phoṭṭhabbe ca uppajjati kāyaviññāṇaṃ, tiṇṇaṃ saṃgati phasso; manañ ca paṭicca dhamme ca uppajjati manoviññāṇaṃ, tiṇṇaṃ saṃgati phasso. 
Cha phassakāyā veditabbā ti iti yan taṃ vuttaṃ idam etaṃ paṭicca vuttaṃ. 
Idaṃ catutthaṃ chakkaṃ. 
Cha vedanākāyā veditabbā ti iti . . . paṭicca vuttaṃ? 
Cakkhuñ ca paṭicca rūpe ca uppajjati cakkhuviññānaṃ, tiṇṇaṃ saṃgati phasso, phassapaccayā vedanā; sotañ ca paṭicca sadde ca uppajjati sotaviññāṇaṃ; ghānañ ca paṭicca gandhe ca uppajjati ghānaviññāṇaṃ; jivhañ ca paṭicca rase ca uppajjati jivhāviññāṇaṃ; kāyañ ca paṭicca phoṭṭhabbe ca uppajjati kāyaviññāṇaṃ; manañ ca paṭicca dhamme ca uppajjati manoviññāṇaṃ, tiṇṇaṃ saṃgati phasso, phassapaccayā vedanā. 
Cha vedanākāya veditabbā ti iti yan (282) taṃ vuttaṃ idam etaṃ paṭicca vuttaṃ. 
Idaṃ pañcamaṃ chakkaṃ. 
Cha taṇhākāyā veditabbā ti iti . . . vuttaṃ? 
Cakkhuñ ca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ, tiṇṇaṃ saṃgati phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā; sotañ ca paṭicca sadde ca uppajjati sotaviññāṇaṃ; ghānañ ca paṭicca gandhe ca uppajjati ghānaviññāṇaṃ; jivhañ ca paṭicca rase ca uppajjati jivhāviññāṇaṃ; kāyañ ca paṭicca phoṭṭhabbe ca uppajjati kāyaviññāṇaṃ; manañ ca paṭicca dhamme ca uppajjati manoviññāṇaṃ, tiṇṇaṃ saṃgati phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā. 
Cha taṇhākāyā veditabbā ti iti yan taṃ vuttaṃ idam etaṃ paṭicca vuttaṃ, Idaṃ chaṭṭhaṃ chakkaṃ. 
Cakkhuṃ attā ti yo vadeyya, taṃ na uppajjati. 
Cakkhussa uppādo pi vayo pi paññāyati. 
Yassa kho pana uppādo pi vayo pi paññāyati, Attā me uppajjati ca veti cāti icc’ assa evam āgataṃ hoti; tasmā taṃ na uppajjati, Cakkhuṃ attā ti yo vadeyya; iti cakkhuṃ anattā. 
Rūpā attā ti yo vadeyya, taṃ na uppajjati. 
Rūpānaṃ uppādo pi vayo pi uppajjati. 
Yassa kho pana uppādo pi vayo pi paññāyati, Attā me uppajjati ca veti cāti icc’ assa evam āgataṃ hoti; tasmā taṃ na uppajjati, Rūpā attā ti yo vadeyya; iti cakkhuṃ anattā, rūpā anattā. 
Cakkhuviññānaṃ attā ti yo vadeyya, taṃ na uppajjati. 
Cakkhuviññāṇassa uppādo pi vayo pi paññāyati. 
Yassa kho pana uppādo pi vayo pi paññāyati, Attā me uppajjati ca veti cāti icc’ assa evam āgataṃ hoti; tasmā taṃ na uppajjati, Cakkhuviññāṇaṃ attā ti yo vadeyya; iti cakkhuṃ anattā rūpā anattā cakkhuviññāṇaṃ anattā. 
Cakkhusamphasso attā ti yo vadeyya, taṃ na uppajjati. 
Cakkhusamphassassa uppādo pi vāyo pi paññāyati. 
Yassa kho pana uppādo pi vayo pi paññāyati, Attā me uppajjati ca veti cāti icc’ assa evam āgataṃ hoti; 
tasmā taṃ na uppajjati, Cakkhusamphasso attā ti yo vadeyya; iti cakkhuṃ anattā rūpā anattā cakkhuviññāṇaṃ anattā cakkhusamphasso anattā. 
Vedanā attā ti yo vadeyya, 
(283) taṃ na uppajjati. 
Vedanāya uppādo pi vayo pi paññāyati. 
Yassa kho pana uppādo pi vayo pi paññāyati, Attā me uppajjati ca veti cāti icc’ assa evam āgataṃ hoti; tasmā taṃ na uppajjati, Vedanā attā ti yo vadeyya; iti cakkhuṃ anattā rūpā anattā cakkhuviññāṇaṃ anattā cakkhusamphasso anattā vedanā anattā. 
Taṇhā attā ti yo vadeyya, taṃ na uppajjati. 
Taṇhāya uppādo pi vayo pi paññāyati. 
Yassa kho pana uppādo pi vayo pi paññāyati, Attā me uppajjati ca veti cāti icc’ assa evam āgataṃ hoti; tasmā taṃ na uppajjati; 
Taṇhā attā ti yo vadeyya; iti cakkhuṃ anattā rūpā anattā cakkhuviññāṇaṃ anattā cakkhusamphasso anattā vedanā anattā taṇhā anattā. 
Sotaṃ attā ti yo vadeyya. 
Ghānaṃ attā ti yo vadeyya. 
Jivhā attā ti yo vadeyya. 
Kāyo attā ti yo vadeyya. 
Mano attā ti yo vadeyya, taṃ na uppajjati. 
Manassa uppādo pi vayo pi paññāyati. 
Yassa kho pana uppādo pi vayo pi paññāyati, Atta me uppajjati ca veti cāti icc’ assa evaṃ āgataṃ hoti; tasmā taṃ na uppajjati, Mano attā ti yo vadeyya; iti mano anattā. 
Dhammā attā ti yo vadeyya, taṃ na uppajjati. 
Dhammassa uppādo pi vayo pi paññāyati. 
Yassa kho pana uppādo pi vayo pi paññāyati. 
Attā me uppajjati ca veti cāti icc’ assa evam āgataṃ hoti; 
tasmā taṃ na uppajjati, Dhammā attā ti yo vadeyya; iti mano anattā dhammā anattā. 
Manoviññāṇaṃ attā ti yo vadeyya, taṃ na uppajjati. 
Manoviññāṇassa uppādo pi vayo pi paññāyati. 
Yassa kho pana uppādo pi vayo pi paññāyati, Attā me uppajjati ca veti cāti icc’ assa evam āgataṃ hoti; tasmā taṃ na uppajjati, Manoviññāṇaṃ attā ti yo vadeyya; iti mano anattā dhammā anattā manoviññaṇaṃ anattā. 
Manosamphasso attā ti yo vadeyya, taṃ na uppajjati. 
Manosamphassassa uppādo pi vayo pi paññāyati. 
Yassa kho pana uppādo pi vayo pi paññāyati, Attā me uppajjati ca veti cāti icc’ assa evam āgataṃ hoti; tasmā taṃ na uppajjati, Manosamphasso attā ti yo vadeyya; iti mano anattā dhammā anattā manoviññāṇaṃ anattā manosamphasso anattā. 
Vedanā attā ti yo vadeyya, taṃ na uppajjati. 
Vedanāya uppādo pi vayo pi paññāyati. 
Yassa kho pana (284) . . . veti cāti iccassa evam āgataṃ hoti; tasmā taṃ na uppajjati, Vedanā attā ti yo vadeyya; iti mano anattā dhammā anattā manoviññāṇaṃ anattā manosamphasso anattā vedanā anattā. 
Taṇhā anattā ti yo vadeyya, taṃ na uppajjati. 
Taṇhāya uppādo pi . . .; tasmā taṃ na uppajjati, Taṇhā attā ti yo vadeyya; iti mano anattā dhammā anattā manoviññāṇaṃ anattā manosamphasso anattā vedanā anattā taṇhā anattā. 
Ayaṃ kho pana, bhikkhave, sakkāyasamudayagāminī paṭipadā:-- Cakkhuṃ: Etaṃ mama eso 'ham asmi eso me attā ti samanupassati. 
Rūpe: Etaṃ mama . . . attā ti samanupassati. 
Cakkhuviññāṇaṃ: Etaṃ mama . . . attā ti samanupassati. 
Cakkhusamphassaṃ: Etaṃ mama . . . attā ti samanupassati. 
Vedanaṃ: Etaṃ mama . . . attā ti samanupassati. 
Taṇhaṃ: Etaṃ mama . . . attā ti samanupassati. 
Sotaṃ: Etaṃ mama; ghānaṃ: Etaṃ mama; Jivhaṃ: Etaṃ mama; Kāyaṃ: Etaṃ mama; 
Manaṃ: Etaṃ mama . . . attā ti samanupassati; Dhamme: 
Etaṃ mama . . . attā ti samanupassati; Manoviññāṇaṃ: 
Etaṃ mama . . . attā ti samanupassati; Manosamphassaṃ: Etaṃ mama . . . samanupassati; Vedanam: Etaṃ mama . . . attā ti samanupassati; Taṇhaṃ: Etaṃ mama . . . attā ti samanupassati. 
Ayaṃ kho pana, bhikkhave, sakkāyanirodhagāminī paṭipadā:-- Cakkhuṃ: N’ etaṃ mama n’ eso 'ham asmi na me so attā ti samanupassati; rūpe: N’ etaṃ . . . attā ti samanupassati; cakkhuviññāṇaṃ: N’ etaṃ . . . samanupassati; cakkhusamphassaṃ: N’ etaṃ . . . samanupassati; vedanaṃ: N’ etaṃ . . . samanupassati; 
taṇhaṃ: N’ etaṃ mama . . . samanupassati. 
Sotaṃ: N' etaṃ mama; ghānaṃ: N’ etaṃ mama; jivhaṃ; N 'etaṃ mama; kāyaṃ: N’ etaṃ mama; manaṃ: N’ etaṃ mama . . 
ṣamanupassati; dhamme: N’ etaṃ mama . . . samanupassati; manoviññāṇaṃ: N’ etaṃ mama samanupassati; 
manosamphassaṃ: N’ etaṃ . . . samanupassati; vedanaṃ: 
(285) N’ etaṃ . . . samanupassati; taṇhaṃ: N’ etaṃ . . . samanupassati. 
Cakkhuñ ca, bhikkhave, paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ, tiṇṇaṃ saṃgati phasso; phassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā. 
So sukhānaṃ vedanāya phuṭṭho samāno abhinandati abhivadati ajjhosāya tiṭṭhati; tassa rāgānusayo anuseti. 
Dukkhāya vedanāya phuṭṭho samāno socati kilamati paridevati urattāḷiṃ kandati sammohaṃ āpajjati; 
tassa paṭighānusayo anuseti. 
Adukkhamasukhāya vedanāya phuṭṭho samāno tassā vedanāya samudayañ ca atthaṅgamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathābhūtaṃ nappajānāti; tassa avijjānusayo anuseti. 
So vata, bhikkhave, sukhāya vedanāya rāgānusayaṃ appahāya dukkhāya vedanāya paṭighānusayaṃ appaṭivinodetvā adukkhamasukhāya vedanāya avijjānusayaṃ asamūhanitvā avijjaṃ appahāya vijjaṃ anuppādetvā diṭṭhe va dhamme dukkhass’ antakaro bhavissatīti n’ etaṃ ṭhānaṃ vijjati. 
Sotañ ca, bhikkhave, paṭicca sadde ca uppajjati sotaviññāṇaṃ. 
Ghānañ ca, bhikkhave, paṭicca gandhe ca . . . &c. to . . . manañ ca, bhikkhave, paṭicca dhamme ca uppajjati manoviññāṇaṃ, tiṇṇaṃ saṃgati phasso; phassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ. 
vā adukkhamasukhaṃ vā. 
So sukhāya vedanāya phuṭṭho samāno abhinandati abhivadati ajjhosāya tiṭṭhati; tassa rāgānusayo anuseti. 
Dukkhāya vedanāya phuṭṭho samāno socati kilamati paridevati urattāḷiṃ kandati sammohaṃ āpajjati; 
tassa paṭighānusayo anuseti. 
Adukkhamasukhāya vedanāya phuṭṭho samāno tassā vedanāya samudayañ ca atthaṅgamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathābhūtaṃ nappajānāti; tassa avijjānusayo anuseti. 
So vata, bhikkhave, sukhāya vedanāya rāgānusayaṃ appahāya dukkhāya vedanāya paṭighānusayaṃ appaṭivinodetvā adukkhamasukhāya vedanāya avijjānusayaṃ asamūhanitvā avijjaṃ appahāya vijjaṃ anuppādetvā diṭṭhe va dhamme dukkhass’ antakaro bhavissatīti n’ etaṃ ṭhānaṃ vijjati. 
(286) Cakkhuñ ca kho, bhikkhave, paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ tiṇṇaṃ saṃgati phasso phassapaccayā uppajjati vedayitaṃ sukhaṃ vā adukkhaṃ vā adukkhamasukhaṃ vā. 
So sukhāya vedanāya phuṭṭho samāno nābhinandati nābhivadati {nājjhosāya} tiṭṭhati; tassa rāgānusayo nānuseti. 
Dukkhāya vedanāya phuṭṭho samāno na socati na kilamati na paridevati na urattāḷiṃ kandati na sammohaṃ āpajjati; tassa paṭighānusayo nānuseti. 
Adukkhamasukhāya vedanāya phuṭṭho samāno tassā vedanāya samudayañ ca atthaṅgamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathābhūtaṃ pajānāti; tassa avijjānusayo nānuseti. 
So vata, bhikkhave, sukhāya vedanāya rāgānusayaṃ pahāya dukkhāya vedanāya paṭighānusayaṃ paṭivinodetvā adukkhamasukhāya vedanāya avijjānusayaṃ samūhanitvā avijjaṃ pahāya vijjaṃ uppādetvā diṭṭhe va dhamme dukkhassa antakaro bhavissatīti, ṭhānam etaṃ vijjati. 
Sotañ ca, bhikkhave, paṭicca sadde ca uppajjati sotaviññāṇaṃ; ghānañ ca, bhikkhave, paṭicca gandhe ca uppajjati gandhaviññāṇaṃ; jivhañ ca, bhikkhave, paṭicca rase ca uppajjati jivhāviññāṇaṃ; kāyañ ca, bhikkhave, paṭicca phoṭṭhabbe ca uppajjati kāyaviññāṇaṃ; manañ ca, bhikkhave, paṭicca dhamme ca uppajjati manoviññāṇaṃ, tiṇṇaṃ saṃgati phasso, phassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā. 
So sukhāya vedanāya phuṭṭho samāno nābhinandati nābhivadati nājjhosāya tiṭṭhati; tassa rāgānusayo nānuseti . . . antakaro bhavissatīti ṭhānaṃ etaṃ vijjati. 
Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako cakkhusmiṃ nibbindati rūpesu nibbindati cakkhuviññāṇe nibbindati cakkhusamphasse nibbindati vedanāya nibbindati taṇhāya nibbindati. 
Sotasmiṃ nibbindati saddesu nibbindati; ghānasmiṃ nibbindati gandhesu nibbindati; 
jivhāya nibbindati rasesu nibbindati; kāyasmiṃ nibbindati phoṭṭhabbesu nibbindati; manasmiṃ nibbindati dhammesu nibbindati manoviññāṇe nibbindati manosamphasse nibbindati vedanāya nibbindati taṇhāya nibbindati. 
Nibbindaṃ (287) virajjati, virāgā vimuccati, vimuttasmiṃ vimuttam iti ñāṇaṃ hoti: Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti. 
Idam avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun ti. 
Imasmiṃ kho pana veyyākaraṇasmiṃ bhaññamāne saṭṭhimattānaṃ bhikkhūnaṃ anupādāya āsavehi cittāni vimucciṃsūti. 
CHACHAKKASUTTAṂ CHATTHAṂ. 
149. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. 
Bhadante ti te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad avoca: 
Mahāsaḷāyatanikaṃ vo, bhikkhave, desissāmi. 
Taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmīti. 
Evaṃ bhante ti kho te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad avoca:-- Cakkhuṃ, bhikkhave, ajānaṃ apassaṃ yathābhūtaṃ, rūpe ajānaṃ apassaṃ yathābhūtaṃ, cakkhuviññāṇaṃ ajānaṃ apassaṃ yathābhūtaṃ, cakkhusamphassaṃ ajānaṃ apassaṃ yathābhūtaṃ, yam p’ idaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tam pi ajānaṃ apassaṃ yathābhūtaṃ, cakkhusmiṃ sārajjati rūpesu sārajjati cakkhuviññāṇe sārajjati cakkhusamphasse sārajjati, yam p’ idaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmim pi sārajjati. 
Tassa sārattassa saṃyuttassa sammūḷhassa assādānupassino viharato āyatiṃ pañcupādānakkhandhā upacayaṃ gacchanti; taṇhā c’ assa ponobhavikā nandīrāgasahagatā tatra tatrābhinandinī, sā c' assa pavaḍḍhati. 
Tassa kāyikā pi darathā pavaḍḍhanti, 
(288) cetasikā pi darathā pavaḍḍhanti, kāyikā pi santāpā pavaḍḍhanti, cetasikā pi santāpā pavaḍḍhanti, kāyikā pi pariḷāhā pavaḍḍhanti, cetasikā pi pariḷāhā pavaḍḍhanti. 
So kāyadukkham pi cetodukkham pi paṭisaṃvedeti. 
Sotaṃ, bhikkhave, ajānaṃ apassaṃ yathābhūtaṃ; 
ghānaṃ, bhikkhave, ajānaṃ apassaṃ yathābhūtaṃ: jivhaṃ, bhikkhave ajānaṃ apassaṃ yathābhūtaṃ; kāyaṃ, bhikkhave, ajānaṃ appassaṃ yathābhūtaṃ; manaṃ, bhikkhave, ajānaṃ apassaṃ yathābhūtaṃ, dhamme, bhikkhave ajānaṃ apassaṃ yathābhūtaṃ, manoviññāṇaṃ ajānaṃ apassaṃ yathābhūtaṃ, manosamphassaṃ ajānaṃ apassaṃ yathābhūtaṃ, yam p’ idaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tam pi ajānaṃ apassaṃ yathābhūtaṃ, manasmiṃ sārajjati dhammesu sārajjati manoviññāṇe sārajjati manosamphasse sārajjati, yam p’ idaṃ manosamphassapaccayā . . . cetasikā pi pariḷāha pavaḍḍhanti. 
So kāyadukkham pi cetodukkham pi paṭisaṃvedeti. 
Cakkhuñ ca kho, bhikkhave, jānaṃ passaṃ yathābhūtaṃ, rūpe jānaṃ passaṃ yathābhūtaṃ, cakkhuviññāṇaṃ jānaṃ passaṃ yathābhūtaṃ, cakkhusamphassaṃ jānaṃ passaṃ yathābhūtaṃ, yam p’ idaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tam pi jānaṃ passaṃ yathābhūtaṃ, cakkhusmiṃ na sārajjati rūpesu na sārajjati cakkhuviññāṇe na sārajjati cakkhusamphasse na sārajjati, yam p’ idaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmim pi na sārajjati. 
Tassa asārattassa asaṃyuttassa asammūḷhassa ādīnavānupassino viharato āyatiṃ pañcupādānakkhandhā apacayaṃ gacchanti; 
taṇhā c’ assa ponobhavikā nandīrāgasahagatā tatratatrābhinandinī, sā c’ assa pahīyati. 
Tassa kāyikā pi darathā pahīyanti, cetasikā pi darathā pahīyanti, kāyikā pi santāpā pahīyanti, cetasikā pi santāpā pahīyanti, kāyikā pi pariḷāhā (289) pahīyanti, cetasikā pi pariḷāhā pahīyanti. 
So kāyasukhaṃ pi cetosukhaṃ pi paṭisaṃvedeti. 
Yā yathābhūtassa diṭṭhi, sā 'ssa hoti sammādiṭṭhi; yo yathābhūtassa saṃkappo, svāssa hoti sammāsaṃkappo; yo yathābhūtassa vāyāmo, svāssa hoti sammāvāyāmo; yā yathābhūtassa sati, sā 'ssa hoti sammāsati; yo yathābhūtassa samādhi, svāssa hoti sammāsamādhi. 
Pubbe va kho pan’ assa kāyakammaṃ vacīkammaṃ ājīvo suparisuddho hoti. 
Evam assāyaṃ ariyo aṭṭhaṅgiko maggo bhāvanāpāripūriṃ gacchati. 
Tassa evaṃ imaṃ ariyaṃ aṭṭhaṅghikaṃ maggaṃ bhāvayato cattāro pi satipaṭṭhānā bhāvanāpāripūriṃ gacchati. 
cattāro pi sammappadhānā bhāvanāpāripūriṃ gacchanti, cattāro pi iddhipādā bhāvanāpāripūriṃ gacchanti, pañca pi indriyāni bhāvanāpāripūriṃ gacchanti, pañca pi balāni bhāvanāpāripūrim gacchanti, satta pi bojjhaṅgā bhāvanāpāripūriṃ gacchanti. 
Tass’ ime dve dhammā yuganandhā vattanti, samatho ca vipassanā ca. 
So ye dhammā abhiññā pariññeyyā, te dhamme abhiññā parijānāti; ye dhammā abhiññā pahātabbā, te dhamme abhiññā pajahati; ye dhammā abhiññā bhāvetabbā, te dhamme abhiññā bhāveti; ye dhammā abhiññā sacchikātabbā, te dhamme abhiññā sacchikaroti. 
Katame ca, bhikkhave, dhammā abhiññā pariññeyya? 
Pañcupādānakkhandhā ti 'ssa vacaṇīyaṃ, -- seyyathīdaṃ: 
rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṃkhārupādānakkhandho viññāṇūpādānakkhandho; ime dhammā abhiññā pariññeyyā. 
Katame ca, bhikkhave, dhammā abhiññā pahātabbā? 
Avijjā cā bhavataṇhā ca, ime dhammā abhiññā pahātabbā. 
Katame ca, bhikkhave, dhammā abhiññā bhāvetabbā? 
Samatho ca vipassanā ca, ime dhammā abhiññā bhāvetabbā. 
Katame (290) ca, bhikkhave, dhammā abhiññā sacchikātabbā? 
Vijjā ca vimutti ca, ime dhammā abhiññā sacchikātabbā. 
Sotaṃ, bhikkhave, jānaṃ passaṃ yathābhūtam; 
ghānaṃ, bhikkhave, jānaṃ passaṃ yathābhūtam; jīvhaṃ, bhikkhave, jānaṃ passaṃ yathābhūtam; kāyaṃ, bhikkhave, jānaṃ passaṃ yathābhūtam; manaṃ, bhikkhave, jānaṃ passaṃ yathābhūtam; dhamme, bhikkhave, jānaṃ passaṃ yathābhūtam; manoviññāṇaṃ, bhikkhave, jānaṃ passaṃ yathābhūtam; manosamphassaṃ, bhikkhave, jānaṃ passaṃ yathābhūtam, yam p’ idaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tam pi jānaṃ passaṃ yathābhutaṃ manasmiṃ na sārajjati dhammesu na sārajjati manoviññāṇe na sārajjati manosamphasse na sārajjati, yam p’ idaṃ manosamphassapaccayā . . . cetasikā pi pariḷāhā pahīyanti. 
So kāyasukhaṃ pi cetosukhaṃ pi {paṭisaṃvedeti}. 
Yā yathābhūtassa diṭṭhi, sā 'ssa hoti sammādiṭṭhi; yo yathābhūtassa saṃkappo . . . suparisuddho hoti. 
Evam assāyaṃ ariyo aṭṭhaṅgiko maggo bhāvanāpāripūriṃ gacchati. 
Tassa evaṃ imaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ. . . . Vijjā ca vimutti ca, ime dhammā abhiññā sacchikātabbā ti. 
Idam avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun ti. 
MAHĀSAḶĀYATANIKASUTTAṂ SATTAMAṂ. 
150. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Kosalesu cārikaṃ caramāno mahatā bhikkhusaṃghena saddhiṃ yena Nagaravindan nāma Kosalānaṃ brāhmaṇagāmo tad avasari. 
Assosuṃ kho Nagaravindeyyakā {brāhmaṇagahapatikā}:-- Samaṇo khalu bho Gotamo Sakyaputto Sakyakulā pabbajito Kosalesu cārikaṃ caramāno mahatā bhikkhusaṃghena (291) saddhiṃ Nagaravindaṃ anuppatto; taṃ kho pana bhavantaṃ Gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato: 
Iti pi so Bhagavā arahaṃ . . . tathārūpānaṃ arahataṃ dassanaṃ hotīti. 
Atha kho Nagaravindeyyakā brāhmaṇagahapatikā yena Bhagavā ten’ upasaṃkamiṃsu. 
upasaṃkamitvā appekacce Bhagavatā saddhiṃ sammodiṃsu sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu, appekacce yena Bhagavā ten’ añjaliṃ paṇametvā ekamantaṃ nisīdiṃsu, appekacce Bhagavato santike nāmagottaṃ sāvetvā ekamantaṃ nisīdiṃsu, appekacce tuṇhībhūtā ekamantaṃ nisīdiṃsu. 
Ekamantaṃ nisinne kho Nagaravindeyyake brāhmaṇagahapatike Bhagavā etad avoca:-- Sace vo, gahapatayo, aññatitthiyā paribbājakā evaṃ puccheyyuṃ: Kathaṃrūpā, gahapatayo, samaṇabrāhmaṇā na sakkātabba na garukātabbā na mānetabbā na pūjetabbā ti? 
-- evaṃ puṭṭhā tumhe, gahapatayo, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ byākareyyātha:-- Ye te samaṇabrāhmaṇā cakkhuviññeyyesu rūpesu avītarāgā avītadosā avītamohā ajjhattaṃ avūpasantacittā samavisamaṃ caranti kāyena vācāya manasā, evarūpā samaṇabrāhmaṇā na sakkātabbā na garukātabbā na mānetabbā na pūjetabbā. 
Taṃ kissa hetu? 
Mayam pi hi cakkhuviññeyyesu rūpesu avītarāgā avītadosā avītamohā ajjhattaṃ avūpasantacittā samavisamaṃ carāma kāyena vācāya manasā; tesan no samacariyam pi h’ etaṃ uttariṃ apassataṃ; tasmā te bhonto samaṇabrāhmaṇā na sakātabbā na garukātabbā na mānetabbā na pūjetabbā. 
Ye te samaṇabrāhmaṇā sotaviññeyyesu saddesu, ghānaviññeyyesu gandhesu, jivhāviññeyyesu rasesu, kāyaviññeyyesu phoṭṭhabbesu, manoviññeyyesu dhammesu avītarāgā avītadosā avītamohā ajjhattaṃ avūpasantacittā samavisamaṃ caranti kāyena vācāya manasā, evarūpā samaṇabrāhmaṇā na sakkātabbā na garukātabbā na mānetabbā na pūjetabbā. 
Taṃ kissa hetu? 
Mayam pi hi manoviññeyyesu dhammesu avītarāgā avītadosā avītamohā (292) ajjhattaṃ avūpasantacittā samavisamaṃ carāma kāyena vācāya manasā; tesan no samacariyaṃ pi h’ etaṃ uttariṃ apassataṃ; tasmā te bhonto samaṇabrāhmaṇā na sakkātabbā na garukātabbā na mānetabbā na pūjetabbā ti. 
Evaṃ puṭṭha tumhe, gahapatayo, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ byākareyyātha. 
Sace pana vo, gahapatayo, aññatitthiyā paribbājakā evaṃ puccheyyuṃ:-- Kathaṃrūpā, gahapatayo, samaṇabrāhmaṇā sakkātabbā garukātabbā mānetabbā pūjetabbā ti? 
-- evaṃ puṭṭhā tumhe, gahapatayo, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ byākareyyātha:-- Ye te samaṇabrāhmaṇā cakkhuviññeyyesu rūpesu vītarāgā vītadosā vītamohā ajjhattaṃ vūpasantacittā samacariyaṃ caranti kāyena vācāyā manasā, evarūpā samaṇabrāhmaṇā sakkātabbā garukātabbā mānetabbā pūjetabbā. 
Taṃ kissa hetu? 
Mayam pi hi cakkhuviññeyyesu rūpesu avītarāgā avītadosā avītamohā ajjhattaṃ avūpasantacittā samavisamaṃ carāma kāyena vācāya manasā; tesan no samacariyam pi h’ etaṃ uttariṃ passataṃ; tasmā te bhonto samaṇabrāhmaṇā sakkātabbā garukātabbā mānetabbā pūjetabbā. 
Ye te samaṇabrāhmaṇā sotaviññeyyesu saddesu, ghānaviññeyyesu gandhesu, jivhāviññeyyesu rasesu, kāyaviññeyyesu phoṭṭhabbesu, manoviññeyyesu dhammesu vītarāgā vītadosā vītamohā ajjhattaṃ vūpasantacittā samacariyaṃ caranti kāyena vācāya manasā, evarūpā samaṇabrāhmaṇā sakkātabbā garukātabbā mānetabbā pūjetabbā. 
Taṃ kissa hetu? 
Mayam pi hi manoviññeyyesu dhammesu avītarāgā avītadosā avītamohā ajjhattaṃ avūpasantacittā samavisamaṃ carāma kāyena vācāya manasā; tesan no samacariyam pi h’ etaṃ uttariṃ passataṃ; tasmā te bhonto samaṇabrāhmaṇā sakkātabbā garukātabbā manetabbā pūjetabbā ti. 
Evaṃ puṭṭhā tumhe, gahapatayo, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ byākareyyātha. 
Sace te, gahapatayo, aññatitthiyā paribbājakā evaṃ puccheyyuṃ: Ke pan’ āyasmantānaṃ ākārā, ke anvayā, yena tumhe āyasmanto evaṃ vadetha: Addhā te āyasmanto (293) vītarāgā vā rāgavinayāya vā paṭipannā, vītadosā vā dosavinayāya vā paṭipannā, vītamohā vā mohavinayāya vā paṭipannā? 
-- evaṃ puṭṭhā tumhe, gahapatayo, tesaṃ aññatitthiyānaṃ paribbājakānaṃ byākareyyātha: Tathā hi te āyasmanto araññavanapatthāni pantāni senāsanāni paṭisevanti; na 'tthi kho pana tattha tathārūpā cakkhuviññeyyā rūpā ye disvā disvā abhirameyyuṃ; na 'tthi kho pana tattha tathārūpā sotaviññeyyā saddā ye sutvā sutvā abhirameyyuṃ; na 'tthi kho pana tattha tathārūpā ghānaviññeyyā gandhā ye ghāyitvā ghāyitvā abhirameyyuṃ; na 'tthi kho pana tattha tathārūpā jivhāviññeyyā rasā ye sāyitvā sāyitvā abhirameyyuṃ; na 'tthi tattha tathārūpā kāyaviññeyyā phoṭṭhabbā ye phusitvā phusitvā abhirameyyuṃ. 
Ime kho no, āvuso, ākārā, ime anvayā, yena mayaṃ āyasmanto evaṃ vadema: 
Addhā te āyasmanto vītarāgā vā rāgavinayāya vā paṭipannā, vītadosā vā dosavinayāya vā paṭipannā, vītamohā vā mohavinayāya vā paṭipannā ti. 
-- Evaṃ puṭṭhā tumhe, gahapatayo, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ vyākareyyāthāti. 
Evaṃ vutte Nagaravindeyyakā brāhmaṇagahapatikā Bhagavantaṃ etad avocuṃ: Abhikkantaṃ, bho Gotama, abhikkantaṃ bho Gotama. 
Seyyathāpi, bho Gotama, nikkujjitaṃ vā . . . upāsake no bhavaṃ Gotamo dhāretu ajjatagge pāṇupete saraṇaṃ gate ti. 
NAGARAVINDEYYASUTTAṂ AṬṬHAMAṂ. 
151. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe. 
Atha kho āyasmā Sāriputto sāyaṇhasamayaṃ paṭisallānā vuṭṭhito yena Bhagavā ten’ upasaṃkami upasaṃkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinnaṃ kho āyasmantaṃ Sāriputtaṃ Bhagavā etad avoca: Vippa-(294)sannāni kho te, Sāriputta, indriyāni parisuddho chavivaṇṇo pariyodato. 
Katamena tvaṃ, Sāriputta, vihārena etarahi bahulaṃ viharasīti? 
Suññatāvihārena kho ahaṃ, bhante, etarahi bahulaṃ viharāmīti. 
Sādhu sādhu, Sāriputta. 
Mahāpurisavihārena kira tvaṃ, Sāriputta, etarahi bahulaṃ viharasi. 
Mahāpurisavihāro h' esa, Sāriputta, yadidaṃ suññatā. 
Tasmātiha, Sāriputta, bhikkhu sace ākaṅkheyya: Suññatāvihārena etarahi bahulaṃ vihareyyan ti, tena, Sāriputta, bhikkhunā iti paṭisañcikkhitabbaṃ: Yena cāhaṃ maggena gāmaṃ piṇḍāya pāvisiṃ, yasmiñ ca padese piṇḍāya acariṃ, yena ca maggena gāmato piṇḍāya patikkamiṃ, atthi nu kho me tattha cakkhuviññeyyesu rūpesu chando vā rāgo vā doso vā moho vā paṭighaṃ vā pi cetaso ti? 
Sace, Sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti: 
Yena cāhaṃ maggena gāmaṃ piṇḍāya pāvisiṃ, yasmiñ ca padese piṇḍāya acariṃ, yena ca maggena gāmato piṇḍāya paṭikkamiṃ, atthi me tattha cakkhuviññeyyesu rūpesu chando vā rāgo vā doso vā moho vā paṭighaṃ vā pi cetaso ti, -- tena, Sāriputta, bhikkhunā tesaṃ yeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ. 
Sace pana, Sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti: Yena cāhaṃ maggena . . . paṭikkamiṃ, na 'tthi me tattha cakkhuviññeyyesu rūpesu chando vā rāgo vā doso vā moho vā paṭighaṃ vā pi cetaso ti, -- tena, Sāriputta, bhikkhunā ten’ eva pītipāmujjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu. 
Puna ca paraṃ, Sāriputta, bhikkhunā iti paṭisañcikkhitabbaṃ: Yena cāhaṃ maggena . . . paṭikkamiṃ, atthi nu kho me tattha sotaviññeyyesu saddesu --pe-- ghānaviññeyyesu gāndhesu, jivhāviññeyyesu rasesu, kāyaviññeyyesu phoṭṭhabbesu, manoviññeyyesu dhammesu chando vā rāgo vā doso vā moho vā paṭighaṃ vā pi cetaso ti? 
(295) Sace, Sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti: Yena cāhaṃ maggena . . . paṭikkamiṃ, atthi me tattha manoviññeyyesu dhammesu chando vā rāgo vā doso vā moho vā paṭighaṃ vā pi cetaso ti, -- tena, Sāriputta, bhikkhunā tesaṃ yeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ. 
Sace pana, Sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti: Yena cāhaṃ maggena . . . paṭikkamiṃ, na 'tthi me tattha manoviññeyyesu dhammesu chando vā rāgo vā doso vā moho vā paṭighaṃ vā pi cetaso ti, -- tena, Sāriputta, bhikkhunā ten’ eva pītipāmujjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu. 
Puna ca paraṃ, Sāriputta, bhikkhunā iti paṭisañcikkhitabbaṃ: Pahīnā nu kho me pañca kāmaguṇā ti? 
Sace, Sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti: Appahīnā kho me pañca kāmaguṇā ti, -- tena, Sāriputta, bhikkhunā pañcannaṃ kāmaguṇānaṃ pahānāya vāyamitabbaṃ. 
Sace pana, Sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti: Pahīnā kho me pañca kāmaguṇā ti, -- tena, Sāriputta, {bhikkhunā} ten’ eva pītipāmujjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu. 
Puna ca paraṃ, Sāriputta, bhikkhunā iti paṭisañcikkhitabbaṃ: Pahīnā nu kho me pañca nīvaraṇā ti? 
Sace, Sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti: Appahīnā kho me pañca nīvaraṇā ti, -- tena, Sāriputta, bhikkhunā pañcannaṃ nīvaraṇānaṃ pahānāya vāyamitabbaṃ. 
Sace pana, Sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti: 
Pahīnā kho me pañca nīvaraṇā ti, -- tena, Sāriputta, bhikkhunā ten’ eva pītipāmujjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu. 
Puna ca paraṃ, Sāriputta, bhikkhu iti paṭisañcikkhitabbaṃ: Pariññātā nu kho me pañc’ upādānakkhandhā ti? 
Sace, Sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti: 
Apariññātā kho me pañc’ upādānakkhandhā ti, -- tena, Sāriputta, bhikkhunā pañcannaṃ upādānakkhandhānaṃ pariññāya vāyamitabbaṃ. 
Sace pana, Sāriputta, bhikkhu (296) paccavekkhamāno evaṃ jānāti: Pariññātā kho me pañc' upādānakkhandhā ti, -- tena, Sāriputta, bhikkhunā ten’ eva pītipāmujjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu. 
Puna ca paraṃ, Sāriputta, {bhikkhunā} iti paṭisañcikkhitabbaṃ: Bhāvitā nu kho me cattāro satipaṭṭhānā ti? 
Sace, Sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti: Abhāvitā kho me cattāro satipaṭṭhānā ti, -- tena, Sāriputta, bhikkhunā catunnaṃ satipaṭṭhānānaṃ bhāvanāya vāyamitabbaṃ. 
Sace pana, Sāriputta, bhikkhu paccavekkhāmāno evaṃ jānāti: 
Bhāvitā kho me cattāro satipaṭṭhānā ti, -- tena, Sāriputta, bhikkhunā ten’ eva pītipāmujjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu. 
Puna ca paraṃ, Sāriputta,bhikkhunā iti paṭisañcikkhitabbaṃ: Bhāvitā nu kho me cattāro sammappadhānā ti? 
Sace . . . vāyamitabbaṃ. 
Sace pana . . . kusalesu dhammesu. 
Puna ca paraṃ, Sāriputta, bhikkhunā iti paṭisañcikkhitabbaṃ: Bhāvitā nu kho me cattāro iddhipādā ti? 
Sace . . . kusalesu dhammesu. 
Puna ca paraṃ. 
Sāriputta, bhikkhunā iti paṭisañcikkhitabbaṃ: Bhāvitāni nu kho me pañc’ indriyānīti? 
Sace . . . kusalesu dhammesu. 
Puna ca paraṃ, Sāriputta, bhikkhunā iti paṭisañcikkhitabbaṃ: Bhāvitāni nu kho me pañca balānīti? 
Sace . . . kusalesu dhammesu. 
Puna ca paraṃ, Sāriputta, bhikkhunā iti paṭisañcikkhitabbaṃ: Bhāvitā nu kho me satta bojjhaṅgā ti? 
Sace . . . kusalesu dhammesu. 
Puna ca paraṃ, Sāriputta, bhikkhunā iti paṭisañcikkhitabbaṃ: Bhāvito nu kho me ariyo atthaṅgiko maggo ti? 
Sace, Sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti: 
Abhāvito kho me ariyo aṭṭhaṅgiko maggo ti, -- tena, Sāriputta, bhikkhunā ariyassa aṭṭhaṅgikassa maggassa bhāvanāya vāyamitabbaṃ. 
Sace pana, Sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti: {Bhāvito} kho me ariyo aṭṭhaṅgiko (297) maggo, -- tena, Sāriputta, {bhikkhunā} ten’ eva pītipāmujjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu. 
Puna ca paraṃ, Sāriputta, bhikkhunā iti paṭisañcikkhitabbaṃ; Bhāvitā nu kho me samatho ca vipassanā cāti? 
Sace, Sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti: 
Abhāvitā kho me samatho ca vipassanā cāti, -- tena, Sāriputta, bhikkhunā samathavipassanānaṃ bhāvanāya vāyamitabbaṃ. 
Sace pana, Sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti: Bhāvitā kho me samatho ca vipassanā cāti, -- tena, Sāriputta, bhikkhunā ten’ eva pītipāmujjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu. 
Puna ca paraṃ, Sāriputta, bhikkhunā iti paṭisañcikkhitabbaṃ: Sacchikatā nu kho me vijjā ca vimutti cāti? 
Sace, Sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti: 
Asacchikatā kho me vijjā ca vipassanā cāti, -- tena, Sāriputta, bhikkhunā vijjāya ca vimuttiyā ca sacchikiriyāya vāyamitabbaṃ. 
Sace pana, Sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti: Sacchikatā kho me vijjā ca vimutti cāti, -- tena, Sāriputta, bhikkhunā ten’ eva pītipāmujjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu. 
Ye hi keci, Sāriputta, atītamaddhānaṃ samaṇā vā brāhmaṇā vā piṇḍapātaṃ parisodhesuṃ, sabbe te evaṃ eva paccavekkhitvā paccavekkhitvā piṇḍapātam parisodhesuṃ. 
Ye pi hi keci, Sāriputta, anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā piṇḍapātaṃ parisodhessanti, sabbe te evam eva paccavekkhitvā paccavekkhitvā piṇḍapātaṃ parisodhessanti. 
Ye pi hi keci, Sāriputta, etarahi samaṇā vā brāhmaṇā vā piṇḍapātaṃ parisodhenti, sabbe te evam eva {paccavekkhitvā} paccavekkhitvā piṇḍapātaṃ parisodhenti. 
Tena hi vo, Sāriputta, evaṃ sikkhitabbaṃ; Paccavekkhitvā paccavekkhitvā piṇḍapātaṃ parisodhessāmāti. 
Evaṃ hi vo, Sāriputta, sikkhitabban ti. 
Idam avoca Bhagavā. 
Attamano āyasmā Sāriputto Bhagavato bhāsitaṃ abhinandīti. 
PIṆḌAPĀTAPĀRISUDDHISUTTAṂ NAVAMAṂ. 
(298) 152. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Kajaṅgalāyaṃ viharati Mukheluvane. 
Atha kho Uttaro māṇavo Pārāsariyantevāsī yena Bhagavā ten’ upasaṃkami, upasaṃkamitvā Bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. 
Ekamantam nisinnaṃ kho Uttaraṃ māṇavaṃ Pārāsariyantevāsiṃ Bhagavā etad avoca: Deseti, Uttara, Pārāsariyo brāhmaṇo sāvakānaṃ indriyabhāvanan ti? 
Deseti, bho Gotama, Pārāsariyo brāhmaṇo sāvakānaṃ indriyabhāvanan ti. 
Yathākathaṃ pana, Uttara, deseti Pārāsariyo brāhmaṇo sāvakānaṃ indriyabhāvanan ti? 
Idha, bho Gotama, cakkhunā rūpaṃ na passati, sotena saddaṃ na suṇāti; evaṃ kho, bho Gotama, deseti Pārāsariyo brāhmaṇo sāvakānaṃ indriyabhāvanan ti. 
Evaṃ sante kho, Uttara, andho bhāvitindriyo bhavissati badhiro bhāvitindriyo bhavissati, yathā Pārāsariyassa brāhmaṇassa vacanaṃ. 
Andho hi, Uttara, cakkhunā rūpaṃ na passati badhiro sotena saddaṃ na suṇātīti. 
Evaṃ vutte Uttaro māṇavo Pārāsariyantevāsī tuṇhībhūto maṅkubhūto pattakkhando adhomukho pajjhāyanto appaṭibhāṇo nisīdi. 
Atha kho Bhagavā Uttaraṃ Pārāsariyantevāsiṃ tuṇhībhūtaṃ maṅkubhūtaṃ pattakkhandhaṃ adhomukhaṃ pajjhāyantaṃ appaṭibhāṇaṃ viditvā āyasmantaṃ Ānandaṃ āmantesi: Aññathā kho, Ānanda, deseti Pārāsariyo brāhmaṇo sāvakānaṃ indriyabhāvanaṃ; aññathā ca pana ariyassa vinaye anuttarā indriyabhāvanā hotīti. 
Etassa Bhagavā kālo, etassa Sugata kālo, yaṃ Bhagavā (299) ariyassa vinaye anuttaraṃ indriyabhāvanaṃ deseyya. 
Bhagavato sutvā bhikkhū dhāressantīti. 
Tena h', Ānanda, suṇāhi sādhukaṃ manasikarohi bhāsissāmīti. 
Evaṃ bhante ti kho āyasmā Ānando Bhagavato paccassosi. 
Bhagavā etad avoca: 
Kathaṃ pan',1 Ānanda, ariyassa vinaye anuttarā indriyabhāvanā hoti? 
Idh’ Ānanda, bhikkhuno cakkhunā rūpaṃ disvā uppajjati manāpaṃ uppajjati amanāpaṃ uppajjati manāpāmanāpaṃ. 
So evaṃ pajānāti: Uppannaṃ kho me idaṃ manāpaṃ uppannaṃ amanāpaṃ uppannaṃ manāpāmanāpaṃ, tañ ca kho saṃkhataṃ oḷārikaṃ paṭicca samuppannaṃ etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ upekhā ti. 
Tassa taṃ uppannaṃ manāpaṃ uppannaṃ amanāpaṃ uppannaṃ manāpāmanāpaṃ nirujjhati, upekhā saṇṭhāti. 
Seyyathāpi, Ānanda, cakkhumā puriso ummīletvā vā nimīleyya3 {nimīletvā} vā ummīleyya, 
-- evam eva kho, Ānanda, yassa kassaci evaṃ sīghaṃ evaṃ tuvaṭaṃ evaṃ appakasirena uppannaṃ manāpaṃ uppannaṃ amanāpaṃ uppannaṃ manāpāmanāpaṃ nirujjhati upekhā saṇṭhāti. 
Ayaṃ vuccat', Ānanda, ariyassa vinaye anuttarā indriyabhāvanā cakkhuviññeyyesu rūpesu. 
Puna ca paraṃ, Ānanda, bhikkhuno sotena saddaṃ sutvā uppajjati manāpaṃ uppajjati amanāpaṃ uppajjati manāpāmanāpaṃ. 
So evaṃ pajānāti: . . . upekhā saṇṭhāti. 
Seyyathāpi, Ānanda, balavā puriso appakasirena accharikaṃ pahareyya, -- evam eva kho, Ānanda, yassa kassaci evaṃ sīghaṃ evaṃ tuvaṭaṃ evaṃ appakasirena uppannaṃ manāpaṃ uppannaṃ amanāpaṃ uppannaṃ manāpāmanāpaṃ nirujjhati upekhā saṇṭhāti. 
Ayaṃ vuccat', Ānanda, ariyassa vinaye anuttarā indriyabhāvanā sotaviññeyyesu saddesu. 
Puna ca paraṃ, Ānanda, bhikkhuno ghānena gandhaṃ ghāyitvā uppajjati manāpaṃ . . . saṇṭhāti. 
Seyyathāpi, 
(300) Ānanda, īsakapoṇe paduminipatte udakaphusitāni pavattanti na saṇṭhanti, evam eva kho, Ānanda, yassa kassaci . . . saṇṭhāti. 
Ayaṃ vuccat', Ānanda, ariyassa vinaye anuttarā indriyabhāvanā ghānaviññeyyesu gandhesu. 
Puna ca paraṃ, Ānanda, bhikkhuno jivhāya rasaṃ sāyitvā uppajjati manāpaṃ . . . saṇṭhāti. 
Seyyathāpi, Ānanda, balavā puriso jivhagge kheḷapiṇḍaṃ saṃyūhitvā appakasirena vameyya,3 -- evam eva kho, Ānanda, yassa kassaci . . . saṇṭhāti. 
Ayaṃ vuccat', Ānanda, ariyassa vinaye anuttarā indriyabhāvanā jivhāviññeyyesu rasesu. 
Puna ca paraṃ, Ānanda, bhikkhuno kāyena phoṭṭhabbaṃ phusitvā uppajjati manāpaṃ . . . saṇṭhāti. 
Seyyathāpi, Ānanda, balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya, evam eva kho, Ānanda, yassa kassaci . . . saṇṭhāti. 
Ayaṃ vuccat', Ānanda, ariyassa vinaye anuttarā indriyabhāvanā kāyaviññeyyesu phoṭṭhabbesu. 
Puna ca paraṃ, Ānanda, bhikkhuno manasā dhammaṃ viññāya uppajjati manāpaṃ . . . saṇṭhāti. 
Seyyathāpi, Ānanda, puriso divasaṃ santatte ayothāle dve vā tīṇi vā udakaphusitāni nipātteyya, dandho Ānanda, udakaphusitānaṃ nipāto, atha kho taṃ khippam eva parikkhayaṃ pariyadānaṃ gaccheyya,5 -- evam eva kho, Ānanda, yassa kassaci . . . saṇṭhāti. 
Ayaṃ vuccat', Ānanda, ariyassa vinaye anuttarā indriyabhāvanā manoviññeyyesu dhammesu. 
Evaṃ kho, Ānanda, ariyassa vinaye anuttarā indriyabhāvanā hoti. 
Kathañ c', Ānanda, sekho hoti pāṭipado? 
Idh', Ānanda, bhikkhuno cakkhunā rūpaṃ disvā uppajjati manāpaṃ uppajjati amanāpaṃ uppajjati manāpāmanāpaṃ. 
So tena uppannena manāpena uppannena amanāpena uppannena manāpāmanāpena aṭṭiyati harāyati jigucchati. 
Sotena (301) saddaṃ sutvā, ghānena gandhaṃ ghāyitvā, jivhāya rasaṃ sāyitvā, kāyena phoṭṭhabbaṃ phusitvā, manasā dhammaṃ viññāya uppajjati manāpaṃ uppajjati amanāpaṃ uppajjati manāpāmanāpaṃ. 
So tena uppannena manāpena uppannena amanāpena uppannena manāpāmanāpena aṭṭiyati harāyati jigucchati. 
-- Evam eva kho, Ānanda, sekho hoti pāṭipado. 
Kathañ c', Ānanda, ariyo hoti bhāvitindriyo? 
Idh', Ānanda, bhikkhuno cakkhunā rūpaṃ disvā uppajjati manāpaṃ uppajjati amanāpaṃ uppajjati manāpāmanāpaṃ. 
So sace ākaṅkhati: Paṭikkūle appaṭikkūlasaññī vihareyyan ti appaṭikkūlasaññī tattha viharati. 
Sace ākaṅkhati: 
Appaṭikkūle paṭikkūlasaññī vihareyyan ti, paṭikkūlasaññī tattha viharati. 
Sace ākaṅkhati: Paṭikkūle ca appaṭikkūle ca appaṭikkūlasaññī vihareyyan ti, appaṭikkūlasaññī tattha viharati. 
Sace ākaṅkhati: Appaṭikkūle ca paṭikkūle ca paṭikkūlasaññī vihareyyan ti, paṭikkūlasaññī tattha viharati. 
Sace ākaṅkhati: Paṭikkūlañ ca appaṭikkūlañ ca tad ubhayaṃ abhinivajjetvā upekhako vihareyyaṃ sato sampajāno ti, upekhako tattha viharati sato sampajāno. 
Puna ca paraṃ, Ānanda, bhikkhuno sotena saddaṃ sutvā, ghānena gandhaṃ ghāyitvā, jivhāya rasaṃ sāyitvā, kāyena phoṭṭhabbaṃ phusitvā, manasā dhammaṃ viññāya uppajjati manāpaṃ uppajjati amanāpaṃ uppajjati manāpāmanāpaṃ. 
So sace ākaṅkhati: Paṭikkūle appaṭikkūlasaññī vihareyyan ti, appaṭikkūlasaññī tattha viharati. 
Sace ākaṅkhati: Appaṭikkūle paṭikkūlasaññī vihareyyan ti, paṭikkūlasaññī tattha viharati. 
Sace ākaṅkhati: Paṭikkūle ca appaṭikkūle ca appaṭikkūlasaññī vihareyyan ti, appaṭikkūlasaññī tattha viharati. 
Sace ākaṅkhati: Appaṭikkūle ca paṭikkūle ca paṭikkūlasaññī vihareyyan ti, paṭikkūlasaññī tattha viharati. 
Sace ākaṅkhati: Appaṭikkūle ca paṭikkūle ca paṭikkūlasaññī vihareyyan ti, paṭikkūlasaññī tattha viharati. 
Sace ākaṅkhati: Paṭikkūlañ ca appaṭikkūlañ ca (302) tad ubhayaṃ abhinivajjetvā upekhako vihareyyaṃ sato sampajāno ti, upekhako tattha viharati sato sampajāno. 
Evaṃ kho, Ānanda, ariyo hoti bhāvitindriyo. 
Iti kho, Ānanda, desitā mayā ariyassa vinaye anuttarā indriyabhāvanā, desito sekho pāṭipado, desito ariyo bhāvitindriyo. 
Yaṃ kho, Ānanda, satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena anukampaṃ upādāya, kataṃ vo taṃ mayā. 
Etāni, Ānanda, rukkhamūlani, etāni suññāgārāni. 
Jhāyath', Ānanda, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. 
Ayaṃ vo amhākaṃ anusāsanī ti. 
Idam avoca Bhagavā. 
Attamano āyasmā Ānando Bhagavato bhāsitaṃ abhinandīti. 
INDRIYABHĀVANĀSUTTAṂ DASAMAṂ. 
SAḶĀYATANAVAGGO PAÑCAMO. 
UPARIPAṆṆĀSAṂ SAMMATAṂ.